Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.056
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
कांस्तत्र सञ्जयापश्यः प्रत्यर्थेन समागतान्। ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ॥५-५६-१॥
Sanjaya saw those assembled there by the opponent, who are ready to fight for the Pandavas against my son's army.
सञ्जय उवाच॥
Sanjaya said:
मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम्। चेकितानं च तत्रैव युयुधानं च सात्यकिम् ॥५-५६-२॥
I saw Kṛṣṇa, the chief of the Andhakas and Vṛṣṇis, who had arrived. Cekitāna, Yuyudhāna, and Sātyaki were also present there.
पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ। महारथौ समाख्यातावुभौ पुरुषमानिनौ ॥५-५६-३॥
Those two, known as great charioteers and proud men, took refuge with the Pāṇḍavas, each leading a separate army.
अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः। सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः ॥५-५६-४॥
Then, the son of Drupada, accompanied by ten sons and surrounded by the army, was led by heroes such as Satyajit and Dhrishtadyumna.
द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः। उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ॥५-५६-५॥
Drupada, under the protection of Śikhaṇḍi, advanced towards all the armies, enhancing his honor and concealing his form at that time.
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च। सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः ॥५-५६-६॥
Virata, accompanied by his two sons, Shankha and Uttara, along with heroes such as Suryadatta, was led by Madirashva.
सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा। अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः ॥५-५६-७॥
The king, accompanied by his brothers and sons, and surrounded by his army, took refuge in Arjuna.
जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट्। पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ ॥५-५६-८॥
Jarasandha, the king of Magadha, and Dhrishtaketu, the king of Chedi, each came with their own separate armies.
केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः। अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ॥५-५६-९॥
The five Kekaya brothers, all with red banners, were surrounded by their armies and had aligned themselves with the Pandavas.
एतानेतावतस्तत्र यानपश्यं समागतान्। ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ॥५-५६-१०॥
I saw all these warriors gathered there, ready to fight for the Pandavas against Dhritarashtra's army.
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्। स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः ॥५-५६-११॥
Dhrishtadyumna, the great-minded leader, is skilled in the formations of humans, gods, Gandharvas, and Asuras, and stands at the forefront of his army.
भीष्मः शान्तनवो राजन्भागः कॢप्तः शिखण्डिनः। तं विराटोऽनु संयाता सह मत्स्यैः प्रहारिभिः ॥५-५६-१२॥
O king, Bhishma, the son of Shantanu, was positioned by Shikhandi. Virata followed him with the Matsya warriors.
ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली। तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति ॥५-५६-१३॥
The strong king of Madra belongs to the eldest son of Pandu. However, some there remarked that they are not equal in their opinion.
दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च। प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ॥५-५६-१४॥
Duryodhana, along with his son and a hundred brothers, as well as the easterners and southerners, were aligned with Bhimasena.
अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः। अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः ॥५-५६-१५॥
Karna, the son of Vikartana, is considered a part of Arjuna's share; along with Ashwatthama, Vikarna, and the Sindhu prince Jayadratha.
अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः। सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ॥५-५६-१६॥
Arjuna, the son of Pritha, strategically positioned all the incapable and self-proclaimed heroes on earth.
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः। केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ॥५-५६-१७॥
The five Kekaya brothers, who are great archers and princes, will join the Kekayas in battle, having made an alliance.
तेषामेव कृतो भागो मालवाः शाल्वकेकयाः। त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति ॥५-५६-१८॥
A portion was specifically allocated to the Malavas, Shalvas, and Kekayas. Among the Trigartas, the two main ones were known as the Samsaptakas.
दुर्योधनसुताः सर्वे तथा दुःशासनस्य च। सौभद्रेण कृतो भागो राजा चैव बृहद्बलः ॥५-५६-१९॥
All the sons of Duryodhana and Duḥśāsana, along with King Bṛhadbala, were divided by Saubhadra.
द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः। धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ॥५-५६-२०॥
The sons of Draupadi, who are great archers and have banners made of gold, led by Dhrishtadyumna, will advance towards Drona, O Bharata.
चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति। भोजं तु कृतवर्माणं युयुधानो युयुत्सति ॥५-५६-२१॥
Cekitana wishes to engage Somadatta in a duel, while Yuyudhana challenges Kritavarma, the Bhoja.
सहदेवस्तु माद्रेयः शूरः सङ्क्रन्दनो युधि। स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ॥५-५६-२२॥
Sahadeva, the son of Madri, known for his heroism in battle, assigned his own portion to your brother-in-law, the son of Subala.
उलूकं चापि कैतव्यं ये च सारस्वता गणाः। नकुलः कल्पयामास भागं माद्रवतीसुतः ॥५-५६-२३॥
Nakul, the son of Madri, allocated a share for the owl, the deceitful ones, and the groups of Sarasvati's followers.
ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे। समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ॥५-५६-२४॥
O King, the sons of Pandu also prepared to challenge those other kings who will confront them in battle.
एवमेषामनीकानि प्रविभक्तानि भागशः। यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् ॥५-५६-२५॥
Thus, the troops have been divided accordingly. Ensure that the task with your son is completed without delay.
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः। येषां युद्धं बलवता भीमेन रणमूर्धनि ॥५-५६-२६॥
Not all of my sons are foolish or addicted to gambling; some of them are capable of facing the mighty Bhima in battle.
राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा। गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ॥५-५६-२७॥
All the earthly kings, having been sprinkled by the law of time, will enter the fire of the Gandiva like moths into a flame.
विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः। तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ॥५-५६-२८॥
I believe the army has been scattered by the great souls who have made enemies. Who will follow that which has been broken by the Pandavas in battle?
सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः। सूर्यपावकयोस्तुल्यास्तेजसा समितिञ्जयाः ॥५-५६-२९॥
All of them are indeed great charioteers, heroes, renowned and powerful; they are as brilliant as the sun and fire, and victorious in battle.
येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः। योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ ॥५-५६-३०॥
Yudhishthira is the leader and Madhusudana is the protector of those, and the two Pandava heroes, Savyasachi and Vrikodara, are the warriors.
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः। सात्यकिर्द्रुपदश्चैव धृष्टद्युम्नस्य चात्मजः ॥५-५६-३१॥
Nakula, Sahadeva, Dhṛṣṭadyumna, the son of Pṛṣata, Sātyaki, Drupada, and the son of Dhṛṣṭadyumna were present.
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः। शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ॥५-५६-३२॥
Uttamaujas, Pāñcālya, Yudhāmanyu, Durjaya, Śikhaṇḍī, Kṣatradeva, and Vairāti Uttara are mentioned here.
काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः। विराटपुत्रो बभ्रूश्च पाञ्चालाश्च प्रभद्रकाः ॥५-५६-३३॥
The Kāśayas, Edayas, Matsyas, Sṛñjayas, along with the son of Virāṭa, Babhrū, and the Pāñcālas and Prabhadrakas, all assembled.
येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम्। वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ॥५-५६-३४॥
Indra himself cannot take away this earth from those desireless heroes who are brave in battle and can even break mountains.
तान्सर्वान्गुणसम्पन्नानमनुष्यप्रतापिनः। क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय ॥५-५६-३५॥
O Sanjaya, my wicked son, shouting, wants to fight all those men endowed with virtues and glory.
दुर्योधन उवाच॥
Duryodhana said:
उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ। अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् ॥५-५६-३६॥
Both are of the same kind and roam the earth. Then why do you believe victory is on the side of the Pandavas?
पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम्। जयद्रथं सोमदत्तमश्वत्थामानमेव च ॥५-५६-३७॥
The text refers to the warriors: Grandfather Bhishma, Droṇa, Kṛpa, Karṇa, the invincible Jayadratha, Somadatta, and Aśvatthāmā.
सुचेतसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः। अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ॥५-५६-३८॥
Even Indra, with the support of the immortals, could not defeat the wise and mighty archers in battle; how then could the Pandavas, dear father?
सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान्। आर्यान्धृतिमतः शूरानग्निकल्पान्प्रबाधितुम् ॥५-५६-३९॥
The entire earth was created for my sake, father, to overcome the noble and steadfast heroes, the Pāṇḍavas, who are like fire.
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम्। पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे ॥५-५६-४०॥
The Pandavas cannot face my forces. Indeed, I am valiant and ready to fight the Pandus and their sons in battle.
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत। ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ॥५-५६-४१॥
O Bharata, all the kings who wish to act in favor of my dear cause will restrain them as easily as deer are restrained with a thread.
महता रथवंशेन शरजालैश्च मामकैः। अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ॥५-५६-४२॥
The great chariot division and my men will attack the Panchalas along with the Pandavas with showers of arrows.
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय। न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम् ॥५-५६-४३॥
My son is lamenting like a madman, Sanjaya. He is not capable of defeating Dharmaraja Yudhishthira in battle.
जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम्। बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ॥५-५६-४४॥
Bhishma is always aware of the strength and glory of the Pandavas, who are great souls knowledgeable in dharma, along with their sons.
यतो नारोचयमहं विग्रहं तैर्महात्मभिः। किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम् ॥५-५६-४५॥
Because I did not approve of the conflict with those noble ones, Sanjaya, please recount their actions to me once more.
कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान्। अर्चिष्मतो महेष्वासान्हविषा पावकानिव ॥५-५६-४६॥
Who is it that rekindles the energetic Pāṇḍavas, akin to how radiant great archers are invigorated by offerings to the fires?
सञ्जय उवाच॥
Sanjaya said:
धृष्टद्युम्नः सदैवैतान्संदीपयति भारत। युध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः ॥५-५६-४७॥
Dhrishtadyumna always encourages them, O Bharata. Fight without fear, O best of the Bharatas, in the battle.
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः। युद्धे समागमिष्यन्ति तुमुले कवचह्रदे ॥५-५६-४८॥
Some kings, surrounded by Dhritarashtra's son, will gather there in the tumultuous battlefield.
तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान्। अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकान् ॥५-५६-४९॥
I alone will capture all of them, who are angry and have come together with their followers in battle, just like fish are caught in water during darkness.
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम्। एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ॥५-५६-५०॥
I will defeat Bhishma, Drona, Kripa, Karna, Drauni, Shalya, and Suyodhana just as the shore contains the ocean.
तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः। तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह ॥ सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर ॥५-५६-५१॥
King Yudhishthira, the righteous soul, addressed thus: "Your courage and strength, together with the Panchalas and Pandavas, have all mounted to rescue us from the battle."
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम्। समर्थमेकं पर्याप्तं कौरवाणां युयुत्सताम् ॥ भवता यद्विधातव्यं तन्नः श्रेयः परन्तप ॥५-५६-५२॥
I recognize you, O mighty-armed one, as a warrior firmly established in duty, capable and sufficient to face the Kauravas who wish to fight. Whatever you decide to do will be for our benefit, O subduer of enemies.
सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम्। पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् ॥ क्रीणीयात्तं सहस्रेण नीतिमन्नाम तत्पदम् ॥५-५६-५३॥
A wise man, known by name, should purchase for a thousand the position of a hero who stands in front, showing manliness, among those who have retreated from battle, are broken, and are seeking refuge.
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ। भयार्तानां परित्राता संयुगेषु न संशयः ॥५-५६-५४॥
You are indeed a heroic, brave, and powerful leader, a bull among men, and there is no doubt that you protect those who are afflicted by fear in battles.
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे। धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः ॥५-५६-५५॥
As Yudhishthira, the righteous son of Kunti, was speaking, Dhrishtadyumna, without any fear, addressed these words to me.
सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये। सबाह्लीकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः ॥५-५६-५६॥
The charioteer should inform all the regions and the warriors of Duryodhana, including Bahlika, the Kurus, and the sons of Pratipa, about Sharadvata.
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम्। दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् ॥५-५६-५७॥
The son of a charioteer, Droṇa with his son, Jayadratha, Duḥśāsana, Vikarṇa, and King Duryodhana were all present.
भीष्मं चैव ब्रूहि गत्वा त्वमाशु; युधिष्ठिरं साधुनैवाभ्युपेत। मा वो वधीदर्जुनो देवगुप्तः; क्षिप्रं याचध्वं पाण्डवं लोकवीरम् ॥५-५६-५८॥
Go quickly and speak to Bhishma and Yudhishthira with goodness. Do not let Arjuna, who is protected by the gods, kill your hero, the Pandava. Request him swiftly.
नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन। यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः ॥५-५६-५९॥
There is no warrior on earth as skilled as Savyasachi, the Pandava, who is the best in weaponry.
देवैर्हि सम्भृतो दिव्यो रथो गाण्डीवधन्वनः। न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि ॥५-५६-६०॥
The divine chariot of Arjuna, the wielder of the Gandiva bow, was prepared by the gods, and he cannot be defeated by any human. Do not let your mind waver in battle.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.