Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.057
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः। तेन संयुगमेष्यन्ति मन्दा विलपतो मम ॥५-५७-१॥
The Pandava, known for his warrior-like brilliance and celibacy from a young age, will engage in battle, leaving the foolish ones lamenting my fate.
दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम। न हि युद्धं प्रशंसन्ति सर्वावस्थमरिंदम ॥५-५७-२॥
Duryodhana, retreat from the battle, O noble Bharata. Battles are not praised in every situation, O conqueror of foes.
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम्। प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम ॥५-५७-३॥
It is enough for you to live with half of the earth and your minister. Give the appropriate share to the sons of Pandu, O subduer of enemies.
एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम्। यत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः ॥५-५७-४॥
The Kurus all believe this to be in accordance with righteousness. You wish for peace with the noble sons of Pandu.
अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम्। जात एव तव स्रावस्त्वं तु मोहान्न बुध्यसे ॥५-५७-५॥
"Observe this, son, your own army in the body. Your flow is indeed born, but you do not understand due to delusion."
न ह्यहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः। न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः ॥५-५७-६॥
I do not wish for war, and neither do Bahlika, Bhishma, Drona, Ashwatthama, or Sanjaya.
न सोमदत्तो न शल्यो न कृपो युद्धमिच्छति। सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा ॥५-५७-७॥
Neither Somadatta, Śalya, nor Kṛpa wishes to fight. Likewise, Satyavrata, Purumitra, Jaya, and Bhūriśravā do not wish to engage in battle.
येषु सम्प्रतितिष्ठेयुः कुरवः पीडिताः परैः। ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् ॥५-५७-८॥
The Kurus, when oppressed by others, do not welcome war. May this decision be agreeable to you, dear one.
न त्वं करोषि कामेन कर्णः कारयिता तव। दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः ॥५-५७-९॥
You do not act out of your own desire; it is Karna who instigates you. Duhshasana and the wicked Shakuni, the son of Subala, are also involved.
दुर्योधन उवाच॥
Duryodhana said:
नाहं भवति न द्रोणे नाश्वत्थाम्नि न सञ्जये। न विकर्णे न काम्बोजे न कृपे न च बाह्लिके ॥५-५७-१०॥
I am not present in Drona, Ashwatthama, Sanjaya, Vikarna, Kamboja, Kripa, or Bahlika.
सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः। अन्येषु वा तावकेषु भारं कृत्वा समाह्वये ॥५-५७-११॥
I challenge you by placing the burden on Satyavrata, Purumitra, Bhurishravas, or again on others or your men.
अहं च तात कर्णश्च रणयज्ञं वितत्य वै। युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ ॥५-५७-१२॥
O father, both Karṇa and I prepared for the battle as a sacrifice, with Yudhiṣṭhira as the chosen offering, and we were initiated, O noble Bharata.
रथो वेदी स्रुवः खड्गो गदा स्रुक्कवचं सदः। चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः ॥५-५७-१३॥
The chariot serves as the altar, the ladle as the sword, the mace as the armor, and the assembly as the fourfold sacrifice. My beasts of burden are the arrows, sacred grass, offering, and glory.
आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे। विजित्य स्वयमेष्यावो हतामित्रौ श्रिया वृतौ ॥५-५७-१४॥
O king, by performing self-sacrifice and worshipping Vaivasvata in battle, we shall return victorious, having slain our enemies and enveloped in glory.
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे। एते वयं हनिष्यामः पाण्डवान्समरे त्रयः ॥५-५७-१५॥
I, along with my father Karna and brother Duhshasana, will be the three to defeat the Pandavas in battle.
अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम्। मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम् ॥५-५७-१६॥
I will be the ruler of this earth if I kill the Pandavas. Alternatively, if they kill me, the sons of Pandu will enjoy this earth.
त्यक्तं मे जीवितं राजन्धनं राज्यं च पार्थिव। न जातु पाण्डवैः सार्धं वसेयमहमच्युत ॥५-५७-१७॥
I have given up my life, wealth, and kingdom, O king and prince. I would never live with the Pandavas, O infallible one.
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष। तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥५-५७-१८॥
O honorable one, just as a sharp needle pierces with its tip, we must not abandon our land to the Pandavas.
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया। ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् ॥५-५७-१९॥
I lament for all those who have left the dwelling, as Duryodhana has been abandoned by me. Those who will follow slowly are going to the abode of Yama.
रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः। वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः ॥५-५७-२०॥
The Pāṇḍavas, assembled for battle, will slay the best warriors like tigers attacking herds of deer.
प्रतीपमिव मे भाति युयुधानेन भारती। व्यस्ता सीमन्तिनी त्रस्ता प्रमृष्टा दीर्घबाहुना ॥५-५७-२१॥
The speech appears to me as if it is against me, disheveled and frightened by Yuyudhana, touched by the long-armed lady.
सम्पूर्णं पूरयन्भूयो बलं पार्थस्य माधवः। शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥५-५७-२२॥
Madhava, replenishing Partha's strength, stands firm in battle, while the son of Sini showers arrows like seeds.
सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति। तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् ॥५-५७-२३॥
In the forefront of the army, Bhimasena will be among those who are fighting. Everyone will seek refuge in him as a fearless fortification.
यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान्। विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान् ॥५-५७-२४॥
When you witness the elephants, resembling mountains, brought down by Bhima, their tusks broken, temples shattered, and covered in blood.
तानभिप्रेक्ष्य सङ्ग्रामे विशीर्णानिव पर्वतान्। भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे ॥५-५७-२५॥
Seeing them scattered in the battlefield like mountains, you will recall my words, being afraid of Bhima's touch.
निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम्। गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे ॥५-५७-२६॥
You will recall my words when you see the army scorched by Bhimasena, with its chariots and elephants destroyed, resembling the path of a fire.
महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः। गदया भीमसेनेन हताः शममुपैष्यथ ॥५-५७-२७॥
A great fear is coming your way if you do not make peace with the Pandavas. You will find peace only after being killed by Bhimasena's mace.
महावनमिव छिन्नं यदा द्रक्ष्यसि पातितम्। बलं कुरूणां सङ्ग्रामे तदा स्मर्तासि मे वचः ॥५-५७-२८॥
When you witness the might of the Kuru warriors fallen in battle like a great forest that has been cut down, then you will recall my words.
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
एतावदुक्त्वा राजा तु स सर्वान्पृथिवीपतीन्। अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम् ॥५-५७-२९॥
After speaking thus, the king addressed all the lords of the earth and then asked Sanjaya once more, O great king.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.