Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.056
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
kāṃstatra sañjayāpaśyaḥ pratyarthena samāgatān। ye yotsyante pāṇḍavārthe putrasya mama vāhinīm ॥5-56-1॥
Sanjaya saw those assembled there by the opponent, who are ready to fight for the Pandavas against my son's army.
sañjaya uvāca॥
Sanjaya said:
mukhyam andhaka-vṛṣṇīnām apaśyaṃ kṛṣṇam āgatam। cekitānaṃ ca tatraiva yuyudhānaṃ ca sātyakim ॥5-56-2॥
I saw Kṛṣṇa, the chief of the Andhakas and Vṛṣṇis, who had arrived. Cekitāna, Yuyudhāna, and Sātyaki were also present there.
pṛthagakṣauhiṇībhyāṃ tau pāṇḍavānabhisaṃśritau। mahārathau samākhyātāvubhau puruṣamāninau ॥5-56-3॥
Those two, known as great charioteers and proud men, took refuge with the Pāṇḍavas, each leading a separate army.
akṣauhiṇyātha pāñcālyo daśabhistanayairvṛtaḥ। satyajitpramukhairvīrairdhṛṣṭadyumnapurogamaiḥ ॥5-56-4॥
Then, the son of Drupada, accompanied by ten sons and surrounded by the army, was led by heroes such as Satyajit and Dhrishtadyumna.
drupado vardhayanmānaṃ śikhaṇḍiparipālitaḥ। upāyātsarvasainyānāṃ praticchādya tadā vapuḥ ॥5-56-5॥
Drupada, under the protection of Śikhaṇḍi, advanced towards all the armies, enhancing his honor and concealing his form at that time.
virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca। sūryadattādibhirvīrairmadirāśvapurogamaiḥ ॥5-56-6॥
Virata, accompanied by his two sons, Shankha and Uttara, along with heroes such as Suryadatta, was led by Madirashva.
sahitaḥ pṛthivīpālo bhrātṛbhistanayaistathā। akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ ॥5-56-7॥
The king, accompanied by his brothers and sons, and surrounded by his army, took refuge in Arjuna.
jārāsandhirmāgadhaśca dhṛṣṭaketuśca cedirāṭ। pṛthakpṛthaganuprāptau pṛthagakṣauhiṇīvṛtau ॥5-56-8॥
Jarasandha, the king of Magadha, and Dhrishtaketu, the king of Chedi, each came with their own separate armies.
kekayā bhrātaraḥ pañca sarve lohitakadhvajāḥ। akṣauhiṇīparivṛtāḥ pāṇḍavānabhisaṃśritāḥ ॥5-56-9॥
The five Kekaya brothers, all with red banners, were surrounded by their armies and had aligned themselves with the Pandavas.
etānetāvatastatra yānapaśyaṃ samāgatān। ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm ॥5-56-10॥
I saw all these warriors gathered there, ready to fight for the Pandavas against Dhritarashtra's army.
yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram। sa tasya senāpramukhe dhṛṣṭadyumno mahāmanāḥ ॥5-56-11॥
Dhrishtadyumna, the great-minded leader, is skilled in the formations of humans, gods, Gandharvas, and Asuras, and stands at the forefront of his army.
bhīṣmaḥ śāntanavo rājanbhāgaḥ kḷptaḥ śikhaṇḍinaḥ। taṃ virāṭo'nu saṃyātā saha matsyaiḥ prahāribhiḥ ॥5-56-12॥
O king, Bhishma, the son of Shantanu, was positioned by Shikhandi. Virata followed him with the Matsya warriors.
jyeṣṭhasya pāṇḍuputrasya bhāgo madrādhipo balī। tau tu tatrābruvankeśidviṣamau no matāviti ॥5-56-13॥
The strong king of Madra belongs to the eldest son of Pandu. However, some there remarked that they are not equal in their opinion.
duryodhanaḥ sahasutaḥ sārdhaṃ bhrātṛśatena ca। prācyāśca dākṣiṇātyāśca bhīmasenasya bhāgataḥ ॥5-56-14॥
Duryodhana, along with his son and a hundred brothers, as well as the easterners and southerners, were aligned with Bhimasena.
arjunasya tu bhāgena karṇo vaikartano mataḥ। aśvatthāmā vikarṇaśca saindhavaśca jayadrathaḥ ॥5-56-15॥
Karna, the son of Vikartana, is considered a part of Arjuna's share; along with Ashwatthama, Vikarna, and the Sindhu prince Jayadratha.
aśakyāścaiva ye kecitpṛthivyāṃ śūramāninaḥ। sarvāṃstānarjunaḥ pārthaḥ kalpayāmāsa bhāgataḥ ॥5-56-16॥
Arjuna, the son of Pritha, strategically positioned all the incapable and self-proclaimed heroes on earth.
maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ। kekayāneva bhāgena kṛtvā yotsyanti saṃyuge ॥5-56-17॥
The five Kekaya brothers, who are great archers and princes, will join the Kekayas in battle, having made an alliance.
teṣāmeva kṛto bhāgo mālavāḥ śālvakekayāḥ। trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāviti ॥5-56-18॥
A portion was specifically allocated to the Malavas, Shalvas, and Kekayas. Among the Trigartas, the two main ones were known as the Samsaptakas.
duryodhanasutāḥ sarve tathā duḥśāsanasya ca। saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ ॥5-56-19॥
All the sons of Duryodhana and Duḥśāsana, along with King Bṛhadbala, were divided by Saubhadra.
drau̥padeyā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ। dhṛṣṭadyumnamukhā droṇamabhiyāsyanti bhārata ॥5-56-20॥
The sons of Draupadi, who are great archers and have banners made of gold, led by Dhrishtadyumna, will advance towards Drona, O Bharata.
cekitānaḥ somadattaṃ dvairathe yoddhumicchati। bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati ॥5-56-21॥
Cekitana wishes to engage Somadatta in a duel, while Yuyudhana challenges Kritavarma, the Bhoja.
sahadevastu mādreyaḥ śūraḥ saṅkrandano yudhi। svamaṁśaṁ kalpayāmāsa śyālaṁ te subalātmajam ॥5-56-22॥
Sahadeva, the son of Madri, known for his heroism in battle, assigned his own portion to your brother-in-law, the son of Subala.
ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ। nakulaḥ kalpayāmāsa bhāgaṃ mādravatīsutaḥ ॥5-56-23॥
Nakul, the son of Madri, allocated a share for the owl, the deceitful ones, and the groups of Sarasvati's followers.
ye cānye pārthivā rājanpratyudyāsyanti saṃyuge। samāhvānena tāṃścāpi pāṇḍuputrā akalpayān ॥5-56-24॥
O King, the sons of Pandu also prepared to challenge those other kings who will confront them in battle.
evameṣāmanīkāni pravibhaktāni bhāgaśaḥ। yatte kāryaṃ saputrasya kriyatāṃ tadakālikam ॥5-56-25॥
Thus, the troops have been divided accordingly. Ensure that the task with your son is completed without delay.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
na santi sarve putrā me mūḍhā durdyūtadevinaḥ। yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani ॥5-56-26॥
Not all of my sons are foolish or addicted to gambling; some of them are capable of facing the mighty Bhima in battle.
rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā। gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam ॥5-56-27॥
All the earthly kings, having been sprinkled by the law of time, will enter the fire of the Gandiva like moths into a flame.
vidrutāṃ vāhinīṃ manye kṛtavairairmahātmabhiḥ। tāṃ raṇe ke'nuyāsyanti prabhagnāṃ pāṇḍavairyudhi ॥5-56-28॥
I believe the army has been scattered by the great souls who have made enemies. Who will follow that which has been broken by the Pandavas in battle?
sarve hy atirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ। sūryapāvakayostulyāstejasā samitiñjayāḥ ॥5-56-29॥
All of them are indeed great charioteers, heroes, renowned and powerful; they are as brilliant as the sun and fire, and victorious in battle.
yeṣāṃ yudhiṣṭhiro netā goptā ca madhusūdanaḥ। yodhau ca pāṇḍavau vīrau savyasācivṛkodarau ॥5-56-30॥
Yudhishthira is the leader and Madhusudana is the protector of those, and the two Pandava heroes, Savyasachi and Vrikodara, are the warriors.
nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ। sātyakirdrupadaścaiva dhṛṣṭadyumnasya cātmajaḥ ॥5-56-31॥
Nakula, Sahadeva, Dhṛṣṭadyumna, the son of Pṛṣata, Sātyaki, Drupada, and the son of Dhṛṣṭadyumna were present.
uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ। śikhaṇḍī kṣatradevaśca tathā vairāṭiruttaraḥ ॥5-56-32॥
Uttamaujas, Pāñcālya, Yudhāmanyu, Durjaya, Śikhaṇḍī, Kṣatradeva, and Vairāti Uttara are mentioned here.
kāśayaścedayaścaiva matsyāḥ sarve ca sṛñjayāḥ। virāṭaputro babhrūśca pāñcālāśca prabhadrakāḥ ॥5-56-33॥
The Kāśayas, Edayas, Matsyas, Sṛñjayas, along with the son of Virāṭa, Babhrū, and the Pāñcālas and Prabhadrakas, all assembled.
yeṣām indro'py akāmanāṃ na haret pṛthivīm imām। vīrāṇāṃ raṇadhīrāṇāṃ ye bhindyur parvatān api ॥5-56-34॥
Indra himself cannot take away this earth from those desireless heroes who are brave in battle and can even break mountains.
tānsarvānguṇasampannānamanuṣyapratāpinaḥ। krośato mama duṣputro yoddhumicchati sañjaya ॥5-56-35॥
O Sanjaya, my wicked son, shouting, wants to fight all those men endowed with virtues and glory.
duryodhana uvāca॥
Duryodhana said:
ubhau sva ekajātīyau tathobhau bhūmigocarau। atha kasmātpāṇḍavānāmekato manyase jayam ॥5-56-36॥
Both are of the same kind and roam the earth. Then why do you believe victory is on the side of the Pandavas?
pitāmahaṁ ca droṇaṁ ca kṛpaṁ karṇaṁ ca durjayam। jayadrathaṁ somadattamaśvatthāmānameva ca ॥5-56-37॥
The text refers to the warriors: Grandfather Bhishma, Droṇa, Kṛpa, Karṇa, the invincible Jayadratha, Somadatta, and Aśvatthāmā.
sucetaso maheṣvāsānindro'pi sahito'maraiḥ। aśaktaḥ samare jetuṃ kiṃ punastāta pāṇḍavāḥ ॥5-56-38॥
Even Indra, with the support of the immortals, could not defeat the wise and mighty archers in battle; how then could the Pandavas, dear father?
sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān। āryāndhṛtimataḥ śūrānagnikalpānprabādhitum ॥5-56-39॥
The entire earth was created for my sake, father, to overcome the noble and steadfast heroes, the Pāṇḍavas, who are like fire.
na māmakānpāṇḍavāste samarthāḥ prativīkṣitum। parākrānto hyahaṃ pāṇḍūnsaputrānyoddhumāhave ॥5-56-40॥
The Pandavas cannot face my forces. Indeed, I am valiant and ready to fight the Pandus and their sons in battle.
matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata। te tānāvārayiṣyanti aiṇeyāniva tantunā ॥5-56-41॥
O Bharata, all the kings who wish to act in favor of my dear cause will restrain them as easily as deer are restrained with a thread.
mahatā rathavaṃśena śarajālaiśca māmakaiḥ। abhidrutā bhaviṣyanti pāñcālāḥ pāṇḍavaiḥ saha ॥5-56-42॥
The great chariot division and my men will attack the Panchalas along with the Pandavas with showers of arrows.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
unmatta iva me putro vilapatyeṣa sañjaya। na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram ॥5-56-43॥
My son is lamenting like a madman, Sanjaya. He is not capable of defeating Dharmaraja Yudhishthira in battle.
jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām। balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām ॥5-56-44॥
Bhishma is always aware of the strength and glory of the Pandavas, who are great souls knowledgeable in dharma, along with their sons.
yato nārocayamahaṃ vigrahaṃ tairmahātmabhiḥ। kiṃ tu sañjaya me brūhi punasteṣāṃ viceṣṭitam ॥5-56-45॥
Because I did not approve of the conflict with those noble ones, Sanjaya, please recount their actions to me once more.
kastāṃstarasvino bhūyaḥ saṃdīpayati pāṇḍavān। arciṣmato maheṣvāsānhaviṣā pāvakāniva ॥5-56-46॥
Who is it that rekindles the energetic Pāṇḍavas, akin to how radiant great archers are invigorated by offerings to the fires?
sañjaya uvāca॥
Sanjaya said:
dhṛṣṭadyumnaḥ sadaivaitānsandīpayati bhārata। yudhyadhvamiti mā bhaiṣṭa yuddhādbharatasattamāḥ ॥5-56-47॥
Dhrishtadyumna always encourages them, O Bharata. Fight without fear, O best of the Bharatas, in the battle.
ye kecit pārthivās tatra dhārtarāṣṭreṇa saṁvṛtāḥ। yuddhe samāgamiṣyanti tumule kavacahrade ॥5-56-48॥
Some kings, surrounded by Dhritarashtra's son, will gather there in the tumultuous battlefield.
tānsarvānāhave kruddhānsānubandhānsamāgatān। ahamekaḥ samādāsye timirmatsyānivaudakān ॥5-56-49॥
I alone will capture all of them, who are angry and have come together with their followers in battle, just like fish are caught in water during darkness.
bhīṣmaṃ droṇaṃ kṛpaṃ karṇaṃ drauṇiṃ śalyaṃ suyodhanam। etāṃś cāpi nirotsyāmi veleva makarālayam ॥5-56-50॥
I will defeat Bhishma, Drona, Kripa, Karna, Drauni, Shalya, and Suyodhana just as the shore contains the ocean.
tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ। tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha ॥ sarve samadhirūḍhāḥ sma saṅgrāmānnaḥ samuddhara ॥5-56-51॥
King Yudhishthira, the righteous soul, addressed thus: "Your courage and strength, together with the Panchalas and Pandavas, have all mounted to rescue us from the battle."
jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam। samarthamekaṃ paryāptaṃ kauravāṇāṃ yuyutsatām ॥ bhavatā yadvidhātavyaṃ tannaḥ śreyaḥ parantapa ॥5-56-52॥
I recognize you, O mighty-armed one, as a warrior firmly established in duty, capable and sufficient to face the Kauravas who wish to fight. Whatever you decide to do will be for our benefit, O subduer of enemies.
saṅgrāmādapayātānāṃ bhagnānāṃ śaraṇaiṣiṇām। pauruṣaṃ darśayañśūro yastiṣṭhedagrataḥ pumān ॥ krīṇīyāttaṃ sahasreṇa nītimannāma tatpadam ॥5-56-53॥
A wise man, known by name, should purchase for a thousand the position of a hero who stands in front, showing manliness, among those who have retreated from battle, are broken, and are seeking refuge.
sa tvaṁ śūraśca vīraśca vikrāntaśca nararṣabha। bhayārtānāṁ paritrātā saṁyugeṣu na saṁśayaḥ ॥5-56-54॥
You are indeed a heroic, brave, and powerful leader, a bull among men, and there is no doubt that you protect those who are afflicted by fear in battles.
evaṁ bruvati kaunteye dharmātmani yudhiṣṭhire। dhṛṣṭadyumna uvācedaṁ māṁ vaco gatasādhvasaḥ ॥5-56-55॥
As Yudhishthira, the righteous son of Kunti, was speaking, Dhrishtadyumna, without any fear, addressed these words to me.
sarvāñjanapadānsūta yodhā duryodhanasya ye। sabāhlīkānkurūnbrūyāḥ prātipeyāñśaradvataḥ ॥5-56-56॥
The charioteer should inform all the regions and the warriors of Duryodhana, including Bahlika, the Kurus, and the sons of Pratipa, about Sharadvata.
sūtaputraṁ tathā droṇaṁ sahaputraṁ jayadratham। duḥśāsanaṁ vikarṇaṁ ca tathā duryodhanaṁ nṛpam ॥5-56-57॥
The son of a charioteer, Droṇa with his son, Jayadratha, Duḥśāsana, Vikarṇa, and King Duryodhana were all present.
bhīṣmaṃ caiva brūhi gatvā tvamāśu; yudhiṣṭhiraṃ sādhunaivābhyupeta। mā vo vadhīdarjuno devaguptaḥ; kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram ॥5-56-58॥
Go quickly and speak to Bhishma and Yudhishthira with goodness. Do not let Arjuna, who is protected by the gods, kill your hero, the Pandava. Request him swiftly.
naitādṛśo hi yodho'sti pṛthivyāmiha kaścana। yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ ॥5-56-59॥
There is no warrior on earth as skilled as Savyasachi, the Pandava, who is the best in weaponry.
devairhi sambhṛto divyo ratho gāṇḍīvadhanvanaḥ। na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi ॥5-56-60॥
The divine chariot of Arjuna, the wielder of the Gandiva bow, was prepared by the gods, and he cannot be defeated by any human. Do not let your mind waver in battle.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.