Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.056
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
कांस्तत्र सञ्जयापश्यः प्रत्यर्थेन समागतान्। ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ॥५-५६-१॥
kāṃstatra sañjayāpaśyaḥ pratyarthena samāgatān। ye yotsyante pāṇḍavārthe putrasya mama vāhinīm ॥5-56-1॥
[कांस् (kāṃs) - whom; तत्र (tatra) - there; सञ्जय (sañjaya) - Sanjaya; अपश्यः (apaśyaḥ) - saw; प्रत्यर्थेन (pratyarthena) - by the opponent; समागतान् (samāgatān) - assembled; ये (ye) - who; योत्स्यन्ते (yotsyante) - will fight; पाण्डव-अर्थे (pāṇḍava-arthe) - for the sake of the Pandavas; पुत्रस्य (putrasya) - of the son; मम (mama) - my; वाहिनीम् (vāhinīm) - army;]
(Whom did Sanjaya see there assembled by the opponent, who will fight for the sake of the Pandavas against my son's army?)
Sanjaya saw those assembled there by the opponent, who are ready to fight for the Pandavas against my son's army.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम्। चेकितानं च तत्रैव युयुधानं च सात्यकिम् ॥५-५६-२॥
mukhyam andhaka-vṛṣṇīnām apaśyaṃ kṛṣṇam āgatam। cekitānaṃ ca tatraiva yuyudhānaṃ ca sātyakim ॥5-56-2॥
[मुख्यम् (mukhyam) - chief; अन्धक-वृष्णीनाम् (andhaka-vṛṣṇīnām) - of the Andhakas and Vṛṣṇis; अपश्यम् (apaśyam) - I saw; कृष्णम् (kṛṣṇam) - Kṛṣṇa; आगतम् (āgatam) - arrived; चेकितानम् (cekitānam) - Cekitāna; च (ca) - and; तत्र (tatra) - there; एव (eva) - indeed; युयुधानम् (yuyudhānam) - Yuyudhāna; च (ca) - and; सात्यकिम् (sātyakim) - Sātyaki;]
(I saw the chief of the Andhakas and Vṛṣṇis, Kṛṣṇa, arrived. Also there were Cekitāna, Yuyudhāna, and Sātyaki.)
I saw Kṛṣṇa, the chief of the Andhakas and Vṛṣṇis, who had arrived. Cekitāna, Yuyudhāna, and Sātyaki were also present there.
पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ। महारथौ समाख्यातावुभौ पुरुषमानिनौ ॥५-५६-३॥
pṛthagakṣauhiṇībhyāṃ tau pāṇḍavānabhisaṃśritau। mahārathau samākhyātāvubhau puruṣamāninau ॥5-56-3॥
[पृथक् (pṛthak) - separately; अक्षौहिणीभ्यां (akṣauhiṇībhyāṃ) - by two armies; तौ (tau) - those two; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; अभिसंश्रितौ (abhisaṃśritau) - having taken refuge; महारथौ (mahārathau) - great charioteers; समाख्यातौ (samākhyātau) - well-known; उभौ (ubhau) - both; पुरुषमानिनौ (puruṣamāninau) - proud men;]
(Those two, having taken refuge with the Pāṇḍavas, were separately by two armies, known as great charioteers, both proud men.)
Those two, known as great charioteers and proud men, took refuge with the Pāṇḍavas, each leading a separate army.
अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः। सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः ॥५-५६-४॥
akṣauhiṇyātha pāñcālyo daśabhistanayairvṛtaḥ। satyajitpramukhairvīrairdhṛṣṭadyumnapurogamaiḥ ॥5-56-4॥
[अक्षौहिण्या (akṣauhiṇyā) - by the army; अथ (atha) - then; पाञ्चाल्यः (pāñcālyaḥ) - the son of Drupada; दशभिः (daśabhiḥ) - with ten; तनयैः (tanayaiḥ) - sons; वृतः (vṛtaḥ) - surrounded; सत्यजित् (satyajit) - Satyajit; प्रमुखैः (pramukhaiḥ) - headed by; वीरैः (vīraiḥ) - heroes; धृष्टद्युम्न (dhṛṣṭadyumna) - Dhrishtadyumna; पुरोगमैः (purogamaiḥ) - led by;]
(Then, surrounded by the army, the son of Drupada with ten sons, headed by Satyajit and led by heroes like Dhrishtadyumna.)
Then, the son of Drupada, accompanied by ten sons and surrounded by the army, was led by heroes such as Satyajit and Dhrishtadyumna.
द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः। उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ॥५-५६-५॥
drupado vardhayanmānaṃ śikhaṇḍiparipālitaḥ। upāyātsarvasainyānāṃ praticchādya tadā vapuḥ ॥5-56-5॥
[द्रुपदः (drupadaḥ) - Drupada; वर्धयन् (vardhayan) - increasing; मानं (mānaṃ) - honor; शिखण्डि (śikhaṇḍi) - Śikhaṇḍi; परिपालितः (paripālitaḥ) - protected; उपायात् (upāyāt) - approached; सर्व (sarva) - all; सैन्यानां (sainyānāṃ) - of armies; प्रतिच्छाद्य (praticchādya) - concealing; तदा (tadā) - then; वपुः (vapuḥ) - form;]
(Drupada, increasing honor, protected by Śikhaṇḍi, approached all the armies, concealing then the form.)
Drupada, under the protection of Śikhaṇḍi, advanced towards all the armies, enhancing his honor and concealing his form at that time.
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च। सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः ॥५-५६-६॥
virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca। sūryadattādibhirvīrairmadirāśvapurogamaiḥ ॥5-56-6॥
[विराटः (virāṭaḥ) - Virata; सह (saha) - with; पुत्राभ्यां (putrābhyāṃ) - his two sons; शङ्खेन (śaṅkhena) - with Shankha; एव (eva) - indeed; उत्तरेण (uttareṇa) - with Uttara; च (ca) - and; सूर्यदत्तादिभिः (sūryadattādibhiḥ) - with Suryadatta and others; वीरैः (vīraiḥ) - heroes; मदिराश्वपुरोगमैः (madirāśvapurogamaiḥ) - led by Madirashva;]
(Virata with his two sons, indeed with Shankha and Uttara, and with heroes like Suryadatta, led by Madirashva.)
Virata, accompanied by his two sons, Shankha and Uttara, along with heroes such as Suryadatta, was led by Madirashva.
सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा। अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः ॥५-५६-७॥
sahitaḥ pṛthivīpālo bhrātṛbhistanayaistathā। akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ ॥5-56-7॥
[सहितः (sahitaḥ) - accompanied; पृथिवीपालः (pṛthivīpālaḥ) - king; भ्रातृभिः (bhrātṛbhiḥ) - with brothers; तनयैः (tanayaiḥ) - with sons; तथा (tathā) - also; अक्षौहिण्या (akṣauhiṇyā) - with an army; एव (eva) - indeed; सैन्यस्य (sainyasya) - of the army; वृतः (vṛtaḥ) - surrounded; पार्थम् (pārtham) - Arjuna; समाश्रितः (samāśritaḥ) - resorted to;]
(Accompanied by the king, with brothers and sons, indeed surrounded by the army, resorted to Arjuna.)
The king, accompanied by his brothers and sons, and surrounded by his army, took refuge in Arjuna.
जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट्। पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ ॥५-५६-८॥
jārāsandhirmāgadhaśca dhṛṣṭaketuśca cedirāṭ। pṛthakpṛthaganuprāptau pṛthagakṣauhiṇīvṛtau ॥5-56-8॥
[जारासन्धिः (jārāsandhiḥ) - Jarasandha; मागधः (māgadhaḥ) - the king of Magadha; च (ca) - and; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhrishtaketu; च (ca) - and; चेदिराट् (cedirāṭ) - the king of Chedi; पृथक् (pṛthak) - separately; पृथक् (pṛthak) - separately; अनुप्राप्तौ (anuprāptau) - arrived; पृथक् (pṛthak) - separately; अक्षौहिणीवृतौ (akṣauhiṇīvṛtau) - with their armies; ॥५-५६-८॥ (॥5-56-8॥) - (verse number);]
(Jarasandha, the king of Magadha, and Dhrishtaketu, the king of Chedi, arrived separately with their armies.)
Jarasandha, the king of Magadha, and Dhrishtaketu, the king of Chedi, each came with their own separate armies.
केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः। अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ॥५-५६-९॥
kekayā bhrātaraḥ pañca sarve lohitakadhvajāḥ। akṣauhiṇīparivṛtāḥ pāṇḍavānabhisaṃśritāḥ ॥5-56-9॥
[केकया (kekayā) - Kekaya; भ्रातरः (bhrātaraḥ) - brothers; पञ्च (pañca) - five; सर्वे (sarve) - all; लोहितकध्वजाः (lohitakadhvajāḥ) - red-bannered; अक्षौहिणीपरिवृताः (akṣauhiṇīparivṛtāḥ) - surrounded by armies; पाण्डवानभिसंश्रिताः (pāṇḍavānabhisaṃśritāḥ) - aligned with the Pandavas;]
(The Kekaya brothers, five in number, all red-bannered, surrounded by armies, aligned with the Pandavas.)
The five Kekaya brothers, all with red banners, were surrounded by their armies and had aligned themselves with the Pandavas.
एतानेतावतस्तत्र यानपश्यं समागतान्। ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ॥५-५६-१०॥
etānetāvatastatra yānapaśyaṃ samāgatān। ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm ॥5-56-10॥
[एतान् (etān) - these; एतावतः (etāvataḥ) - so many; तत्र (tatra) - there; यान् (yān) - whom; अपश्यं (apaśyaṃ) - I saw; समागतान् (samāgatān) - assembled; ये (ye) - who; पाण्डव-अर्थे (pāṇḍava-arthe) - for the sake of the Pandavas; योत्स्यन्ति (yotsyanti) - will fight; धार्तराष्ट्रस्य (dhārtarāṣṭrasya) - of Dhritarashtra; वाहिनीम् (vāhinīm) - army;]
(These so many whom I saw assembled there, who will fight for the sake of the Pandavas against the army of Dhritarashtra.)
I saw all these warriors gathered there, ready to fight for the Pandavas against Dhritarashtra's army.
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्। स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः ॥५-५६-११॥
yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram। sa tasya senāpramukhe dhṛṣṭadyumno mahāmanāḥ ॥5-56-11॥
[यः (yaḥ) - who; वेद (veda) - knows; मानुषम् (mānuṣam) - human; व्यूहम् (vyūham) - formation; दैवम् (daivam) - divine; गान्धर्वम् (gāndharvam) - Gandharva; आसुरम् (āsuram) - Asura; सः (saḥ) - he; तस्य (tasya) - his; सेनाप्रमुखे (senāpramukhe) - at the head of the army; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhrishtadyumna; महामनाः (mahāmanāḥ) - great-minded;]
(He who knows the human, divine, Gandharva, and Asura formations, he is Dhrishtadyumna, the great-minded, at the head of his army.)
Dhrishtadyumna, the great-minded leader, is skilled in the formations of humans, gods, Gandharvas, and Asuras, and stands at the forefront of his army.
भीष्मः शान्तनवो राजन्भागः कॢप्तः शिखण्डिनः। तं विराटोऽनु संयाता सह मत्स्यैः प्रहारिभिः ॥५-५६-१२॥
bhīṣmaḥ śāntanavo rājanbhāgaḥ kḷptaḥ śikhaṇḍinaḥ। taṃ virāṭo'nu saṃyātā saha matsyaiḥ prahāribhiḥ ॥5-56-12॥
[भीष्मः (bhīṣmaḥ) - Bhishma; शान्तनवः (śāntanavaḥ) - son of Shantanu; राजन् (rājan) - O king; भागः (bhāgaḥ) - part; कॢप्तः (kḷptaḥ) - arranged; शिखण्डिनः (śikhaṇḍinaḥ) - of Shikhandi; तं (taṃ) - him; विराटः (virāṭaḥ) - Virata; अनु (anu) - after; संयाता (saṃyātā) - followed; सह (saha) - with; मत्स्यैः (matsyaiḥ) - the Matsyas; प्रहारिभिः (prahāribhiḥ) - warriors;]
(Bhishma, son of Shantanu, O king, the part arranged by Shikhandi; him Virata followed with the Matsya warriors.)
O king, Bhishma, the son of Shantanu, was positioned by Shikhandi. Virata followed him with the Matsya warriors.
ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली। तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति ॥५-५६-१३॥
jyeṣṭhasya pāṇḍuputrasya bhāgo madrādhipo balī। tau tu tatrābruvankeśidviṣamau no matāviti ॥5-56-13॥
[ज्येष्ठस्य (jyeṣṭhasya) - of the eldest; पाण्डुपुत्रस्य (pāṇḍuputrasya) - of the son of Pandu; भागः (bhāgaḥ) - share; मद्राधिपः (madrādhipaḥ) - king of Madra; बली (balī) - strong; तौ (tau) - they; तु (tu) - but; तत्र (tatra) - there; अब्रुवन् (abruvan) - said; केचित् (kecit) - some; विषमौ (viṣamau) - unequal; नः (naḥ) - our; मतौ (matau) - opinion; इति (iti) - thus;]
(The strong king of Madra is the share of the eldest son of Pandu. But there, some said, "They are unequal in our opinion.")
The strong king of Madra belongs to the eldest son of Pandu. However, some there remarked that they are not equal in their opinion.
दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च। प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ॥५-५६-१४॥
duryodhanaḥ sahasutaḥ sārdhaṃ bhrātṛśatena ca। prācyāśca dākṣiṇātyāśca bhīmasenasya bhāgataḥ ॥5-56-14॥
[दुर्योधनः (duryodhanaḥ) - Duryodhana; सहसुतः (sahasutaḥ) - with his son; सार्धं (sārdham) - together with; भ्रातृशतेन (bhrātṛśatena) - hundred brothers; च (ca) - and; प्राच्याः (prācyāḥ) - easterners; च (ca) - and; दाक्षिणात्याः (dākṣiṇātyāḥ) - southerners; च (ca) - and; भीमसेनस्य (bhīmasenasya) - of Bhimasena; भागतः (bhāgataḥ) - part;]
(Duryodhana, with his son, together with a hundred brothers, and the easterners and southerners, were part of Bhimasena.)
Duryodhana, along with his son and a hundred brothers, as well as the easterners and southerners, were aligned with Bhimasena.
अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः। अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः ॥५-५६-१५॥
arjunasya tu bhāgena karṇo vaikartano mataḥ। aśvatthāmā vikarṇaśca saindhavaśca jayadrathaḥ ॥5-56-15॥
[अर्जुनस्य (arjunasya) - of Arjuna; तु (tu) - but; भागेन (bhāgena) - by the part; कर्णः (karṇaḥ) - Karna; वैकर्तनः (vaikartanaḥ) - son of Vikartana; मतः (mataḥ) - considered; अश्वत्थामा (aśvatthāmā) - Ashwatthama; विकर्णः (vikarṇaḥ) - Vikarna; च (ca) - and; सैन्धवः (saindhavaḥ) - the Sindhu prince; च (ca) - and; जयद्रथः (jayadrathaḥ) - Jayadratha;]
(But by the part of Arjuna, Karna, the son of Vikartana, is considered; Ashwatthama, Vikarna, and the Sindhu prince Jayadratha.)
Karna, the son of Vikartana, is considered a part of Arjuna's share; along with Ashwatthama, Vikarna, and the Sindhu prince Jayadratha.
अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः। सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ॥५-५६-१६॥
aśakyāścaiva ye kecitpṛthivyāṃ śūramāninaḥ। sarvāṃstānarjunaḥ pārthaḥ kalpayāmāsa bhāgataḥ ॥5-56-16॥
[अशक्याः (aśakyāḥ) - incapable; च (ca) - and; एव (eva) - indeed; ये (ye) - who; केचित् (kecit) - some; पृथिव्यां (pṛthivyāṃ) - on earth; शूरमानिनः (śūramāninaḥ) - boasting heroes; सर्वान् (sarvān) - all; तान् (tān) - them; अर्जुनः (arjunaḥ) - Arjuna; पार्थः (pārthaḥ) - son of Pritha; कल्पयामास (kalpayāmāsa) - arranged; भागतः (bhāgataḥ) - in parts;]
(Arjuna, the son of Pritha, arranged all those who were incapable and some boasting heroes on earth in parts.)
Arjuna, the son of Pritha, strategically positioned all the incapable and self-proclaimed heroes on earth.
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः। केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ॥५-५६-१७॥
maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ। kekayāneva bhāgena kṛtvā yotsyanti saṃyuge ॥5-56-17॥
[महेष्वासा (maheṣvāsā) - great archers; राजपुत्रा (rājaputrā) - princes; भ्रातरः (bhrātaraḥ) - brothers; पञ्च (pañca) - five; केकयाः (kekayāḥ) - Kekayas; केकयान् (kekayān) - Kekayas; एव (eva) - only; भागेन (bhāgena) - with a share; कृत्वा (kṛtvā) - having made; योत्स्यन्ति (yotsyanti) - will fight; संयुगे (saṃyuge) - in battle;]
(The great archer princes, the five brothers of the Kekayas, having made a share with the Kekayas, will fight in battle.)
The five Kekaya brothers, who are great archers and princes, will join the Kekayas in battle, having made an alliance.
तेषामेव कृतो भागो मालवाः शाल्वकेकयाः। त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति ॥५-५६-१८॥
teṣāmeva kṛto bhāgo mālavāḥ śālvakekayāḥ। trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāviti ॥5-56-18॥
[तेषामेव (teṣāmeva) - of them only; कृतः (kṛtaḥ) - made; भागः (bhāgaḥ) - share; मालवाः (mālavāḥ) - Malavas; शाल्वकेकयाः (śālvakekayāḥ) - Shalvas and Kekayas; त्रिगर्तानाम् (trigartānām) - of the Trigartas; च (ca) - and; द्वौ (dvau) - two; मुख्यौ (mukhyau) - chief; यौ (yau) - who; तौ (tau) - those; संशप्तकौ (saṃśaptakau) - Samsaptakas; इति (iti) - thus;]
(Of them only, a share was made for the Malavas, Shalvas, and Kekayas. Of the Trigartas, the two chief ones, who were those Samsaptakas, thus.)
A portion was specifically allocated to the Malavas, Shalvas, and Kekayas. Among the Trigartas, the two main ones were known as the Samsaptakas.
दुर्योधनसुताः सर्वे तथा दुःशासनस्य च। सौभद्रेण कृतो भागो राजा चैव बृहद्बलः ॥५-५६-१९॥
duryodhanasutāḥ sarve tathā duḥśāsanasya ca। saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ ॥5-56-19॥
[दुर्योधनसुताः (duryodhanasutāḥ) - sons of Duryodhana; सर्वे (sarve) - all; तथा (tathā) - and; दुःशासनस्य (duḥśāsanasya) - of Duḥśāsana; च (ca) - and; सौभद्रेण (saubhadreṇa) - by Saubhadra; कृतः (kṛtaḥ) - made; भागः (bhāgaḥ) - division; राजा (rājā) - king; च (ca) - and; एव (eva) - also; बृहद्बलः (bṛhadbalaḥ) - Bṛhadbala;]
(The sons of Duryodhana, all, and of Duḥśāsana, and by Saubhadra, a division was made, the king and also Bṛhadbala.)
All the sons of Duryodhana and Duḥśāsana, along with King Bṛhadbala, were divided by Saubhadra.
द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः। धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ॥५-५६-२०॥
drau̥padeyā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ। dhṛṣṭadyumnamukhā droṇamabhiyāsyanti bhārata ॥5-56-20॥
[द्रौपदेया (drau̥padeyā) - sons of Draupadi; महेष्वासाः (maheṣvāsāḥ) - great archers; सुवर्णविकृतध्वजाः (suvarṇavikṛtadhvajāḥ) - with banners made of gold; धृष्टद्युम्नमुखा (dhṛṣṭadyumnamukhā) - headed by Dhrishtadyumna; द्रोणम् (droṇam) - Drona; अभियास्यन्ति (abhiyāsyanti) - will approach; भारत (bhārata) - O Bharata;]
(The sons of Draupadi, great archers with banners made of gold, headed by Dhrishtadyumna, will approach Drona, O Bharata.)
The sons of Draupadi, who are great archers and have banners made of gold, led by Dhrishtadyumna, will advance towards Drona, O Bharata.
चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति। भोजं तु कृतवर्माणं युयुधानो युयुत्सति ॥५-५६-२१॥
cekitānaḥ somadattaṃ dvairathe yoddhumicchati। bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati ॥5-56-21॥
[चेकितानः (cekitānaḥ) - Cekitana; सोमदत्तं (somadattaṃ) - Somadatta; द्वैरथे (dvairathe) - in duel; योद्धुम् (yoddhum) - to fight; इच्छति (icchati) - desires; भोजं (bhojam) - Bhoja; तु (tu) - but; कृतवर्माणं (kṛtavarmāṇam) - Kritavarma; युयुधानः (yuyudhānaḥ) - Yuyudhana; युयुत्सति (yuyutsati) - challenges;]
(Cekitana desires to fight Somadatta in a duel. But Yuyudhana challenges Kritavarma, the Bhoja.)
Cekitana wishes to engage Somadatta in a duel, while Yuyudhana challenges Kritavarma, the Bhoja.
सहदेवस्तु माद्रेयः शूरः सङ्क्रन्दनो युधि। स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ॥५-५६-२२॥
sahadevastu mādreyaḥ śūraḥ saṅkrandano yudhi। svamaṁśaṁ kalpayāmāsa śyālaṁ te subalātmajam ॥5-56-22॥
[सहदेवः (sahadevaḥ) - Sahadeva; तु (tu) - but; माद्रेयः (mādreyaḥ) - son of Madri; शूरः (śūraḥ) - heroic; सङ्क्रन्दनः (saṅkrandanaḥ) - warrior; युधि (yudhi) - in battle; स्वम् (svam) - own; अंशम् (aṁśam) - portion; कल्पयामास (kalpayāmāsa) - appointed; श्यालम् (śyālam) - brother-in-law; ते (te) - your; सुबलात्मजम् (subalātmajam) - son of Subala;]
(Sahadeva, the son of Madri, a heroic warrior in battle, appointed your brother-in-law, the son of Subala, to his own portion.)
Sahadeva, the son of Madri, known for his heroism in battle, assigned his own portion to your brother-in-law, the son of Subala.
उलूकं चापि कैतव्यं ये च सारस्वता गणाः। नकुलः कल्पयामास भागं माद्रवतीसुतः ॥५-५६-२३॥
ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ। nakulaḥ kalpayāmāsa bhāgaṃ mādravatīsutaḥ ॥5-56-23॥
[उलूकं (ulūkaṃ) - owl; च (ca) - and; अपि (api) - also; कैतव्यं (kaitavyaṃ) - deceitful; ये (ye) - who; च (ca) - and; सारस्वता (sārasvatā) - followers of Sarasvati; गणाः (gaṇāḥ) - groups; नकुलः (nakulaḥ) - Nakul; कल्पयामास (kalpayāmāsa) - arranged; भागं (bhāgaṃ) - portion; माद्रवतीसुतः (mādravatīsutaḥ) - son of Madri;]
(The son of Madri, Nakul, arranged a portion for the owl, the deceitful ones, and the groups of followers of Sarasvati.)
Nakul, the son of Madri, allocated a share for the owl, the deceitful ones, and the groups of Sarasvati's followers.
ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे। समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ॥५-५६-२४॥
ye cānye pārthivā rājanpratyudyāsyanti saṃyuge। samāhvānena tāṃścāpi pāṇḍuputrā akalpayān ॥5-56-24॥
[ये (ye) - those who; च (ca) - and; अन्ये (anye) - other; पार्थिवा (pārthivā) - kings; राजन् (rājan) - O king; प्रत्युद्यास्यन्ति (pratyudyāsyanti) - will confront; संयुगे (saṃyuge) - in battle; समाह्वानेन (samāhvānena) - by challenge; तान् (tān) - them; च (ca) - and; अपि (api) - also; पाण्डुपुत्रा (pāṇḍuputrā) - the sons of Pandu; अकल्पयन् (akalpayan) - prepared;]
(Those other kings, O king, who will confront in battle, the sons of Pandu also prepared them by challenge.)
O King, the sons of Pandu also prepared to challenge those other kings who will confront them in battle.
एवमेषामनीकानि प्रविभक्तानि भागशः। यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् ॥५-५६-२५॥
evameṣāmanīkāni pravibhaktāni bhāgaśaḥ। yatte kāryaṃ saputrasya kriyatāṃ tadakālikam ॥5-56-25॥
[एवम् (evam) - thus; एषाम् (eṣām) - of these; अनीकानि (anīkāni) - troops; प्रविभक्तानि (pravibhaktāni) - divided; भागशः (bhāgaśaḥ) - in parts; यत् (yat) - which; ते (te) - your; कार्यं (kāryaṃ) - task; सपुत्रस्य (saputrasya) - with son; क्रियताम् (kriyatām) - be done; तदकालिकम् (tadakālikam) - immediately;]
(Thus, the troops are divided in parts. Let your task with your son be done immediately.)
Thus, the troops have been divided accordingly. Ensure that the task with your son is completed without delay.
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः। येषां युद्धं बलवता भीमेन रणमूर्धनि ॥५-५६-२६॥
na santi sarve putrā me mūḍhā durdyūtadevinaḥ। yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani ॥5-56-26॥
[न (na) - not; सन्ति (santi) - are; सर्वे (sarve) - all; पुत्राः (putrāḥ) - sons; मे (me) - my; मूढाः (mūḍhāḥ) - foolish; दुर्द्यूतदेविनः (durdhyūtadevinaḥ) - addicted to gambling; येषाम् (yeṣām) - whose; युद्धम् (yuddham) - battle; बलवता (balavatā) - with the strong; भीमेन (bhīmena) - by Bhima; रणमूर्धनि (raṇamūrdhani) - at the forefront of battle;]
(Not all my sons are foolish and addicted to gambling; whose battle is with the strong Bhima at the forefront of battle.)
Not all of my sons are foolish or addicted to gambling; some of them are capable of facing the mighty Bhima in battle.
राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा। गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ॥५-५६-२७॥
rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā। gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam ॥5-56-27॥
[राजानः (rājānaḥ) - kings; पार्थिवाः (pārthivāḥ) - earthly; सर्वे (sarve) - all; प्रोक्षिताः (prokṣitāḥ) - sprinkled; कालधर्मणा (kāladharmaṇā) - by the law of time; गाण्डीवाग्निं (gāṇḍīvāgniṃ) - into the fire of the Gandiva; प्रवेक्ष्यन्ति (pravekṣyanti) - will enter; पतङ्गा (pataṅgā) - moths; इव (iva) - like; पावकम् (pāvakam) - fire;]
(The kings, all earthly, sprinkled by the law of time, will enter into the fire of the Gandiva like moths into the fire.)
All the earthly kings, having been sprinkled by the law of time, will enter the fire of the Gandiva like moths into a flame.
विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः। तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ॥५-५६-२८॥
vidrutāṃ vāhinīṃ manye kṛtavairairmahātmabhiḥ। tāṃ raṇe ke'nuyāsyanti prabhagnāṃ pāṇḍavairyudhi ॥5-56-28॥
[विद्रुतां (vidrutām) - scattered; वाहिनीं (vāhinīm) - army; मnye (manye) - I think; कृतवैरैः (kṛtavairaiḥ) - with enemies made; महात्मभिः (mahātmabhiḥ) - by great souls; तां (tām) - that; रणे (raṇe) - in battle; के (ke) - who; अनुयास्यन्ति (anuyāsyanti) - will follow; प्रभग्नां (prabhagnām) - broken; पाण्डवैः (pāṇḍavaiḥ) - by the Pandavas; युधि (yudhi) - in war;]
(I think the army, scattered by great souls who have made enemies, who will follow that broken by the Pandavas in battle?)
I believe the army has been scattered by the great souls who have made enemies. Who will follow that which has been broken by the Pandavas in battle?
सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः। सूर्यपावकयोस्तुल्यास्तेजसा समितिञ्जयाः ॥५-५६-२९॥
sarve hy atirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ। sūryapāvakayostulyāstejasā samitiñjayāḥ ॥5-56-29॥
[सर्वे (sarve) - all; हि (hi) - indeed; अतिरथाः (atirathāḥ) - great charioteers; शूराः (śūrāḥ) - heroes; कीर्तिमन्तः (kīrtimantaḥ) - famous; प्रतापिनः (pratāpinaḥ) - powerful; सूर्य (sūrya) - sun; पावकयोः (pāvakayoḥ) - and fire; तुल्याः (tulyāḥ) - equal; तेजसा (tejasā) - in brilliance; समिति (samiti) - in battle; जयाḥ (jayāḥ) - victorious;]
(All indeed are great charioteers, heroes, famous, powerful; equal in brilliance to the sun and fire, victorious in battle.)
All of them are indeed great charioteers, heroes, renowned and powerful; they are as brilliant as the sun and fire, and victorious in battle.
येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः। योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ ॥५-५६-३०॥
yeṣāṃ yudhiṣṭhiro netā goptā ca madhusūdanaḥ। yodhau ca pāṇḍavau vīrau savyasācivṛkodarau ॥5-56-30॥
[येषां (yeṣām) - of whom; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; नेता (netā) - leader; गोप्ता (goptā) - protector; च (ca) - and; मधुसूदनः (madhusūdanaḥ) - Madhusudana; योधौ (yodhau) - warriors; च (ca) - and; पाण्डवौ (pāṇḍavau) - the two Pandavas; वीरौ (vīrau) - heroes; सव्यसाचि (savyasāci) - Savyasachi; वृकोदरौ (vṛkodarau) - Vrikodara;]
(Of whom Yudhishthira is the leader and Madhusudana is the protector, and the two Pandava heroes, Savyasachi and Vrikodara, are the warriors.)
Yudhishthira is the leader and Madhusudana is the protector of those, and the two Pandava heroes, Savyasachi and Vrikodara, are the warriors.
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः। सात्यकिर्द्रुपदश्चैव धृष्टद्युम्नस्य चात्मजः ॥५-५६-३१॥
nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ। sātyakirdrupadaścaiva dhṛṣṭadyumnasya cātmajaḥ ॥5-56-31॥
[नकुलः (nakulaḥ) - Nakula; सहदेवः (sahadevaḥ) - Sahadeva; च (ca) - and; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; च (ca) - and; पार्षतः (pārṣataḥ) - son of Pṛṣata; सात्यकिः (sātyakiḥ) - Sātyaki; द्रुपदः (drupadaḥ) - Drupada; च (ca) - and; एव (eva) - indeed; धृष्टद्युम्नस्य (dhṛṣṭadyumnasya) - of Dhṛṣṭadyumna; च (ca) - and; आत्मजः (ātmajaḥ) - son;]
(Nakula, Sahadeva, Dhṛṣṭadyumna, the son of Pṛṣata, Sātyaki, Drupada, and indeed the son of Dhṛṣṭadyumna.)
Nakula, Sahadeva, Dhṛṣṭadyumna, the son of Pṛṣata, Sātyaki, Drupada, and the son of Dhṛṣṭadyumna were present.
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः। शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ॥५-५६-३२॥
uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ। śikhaṇḍī kṣatradevaśca tathā vairāṭiruttaraḥ ॥5-56-32॥
[उत्तमौजाः (uttamaujāḥ) - Uttamaujas; च (ca) - and; पाञ्चाल्यः (pāñcālyaḥ) - Pāñcālya; युधामन्युः (yudhāmanyuḥ) - Yudhāmanyu; च (ca) - and; दुर्जयः (durjayaḥ) - Durjaya; शिखण्डी (śikhaṇḍī) - Śikhaṇḍī; क्षत्रदेवः (kṣatradevaḥ) - Kṣatradeva; च (ca) - and; तथा (tathā) - also; वैराटिः (vairāṭiḥ) - Vairāti; उत्तरः (uttaraḥ) - Uttara;]
(Uttamaujas and Pāñcālya, Yudhāmanyu and Durjaya; Śikhaṇḍī, Kṣatradeva and also Vairāti Uttara.)
Uttamaujas, Pāñcālya, Yudhāmanyu, Durjaya, Śikhaṇḍī, Kṣatradeva, and Vairāti Uttara are mentioned here.
काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः। विराटपुत्रो बभ्रूश्च पाञ्चालाश्च प्रभद्रकाः ॥५-५६-३३॥
kāśayaścedayaścaiva matsyāḥ sarve ca sṛñjayāḥ। virāṭaputro babhrūśca pāñcālāśca prabhadrakāḥ ॥5-56-33॥
[काशयः (kāśayaḥ) - Kāśayas; च (ca) - and; एदयः (edayaḥ) - Edayas; च (ca) - and; एव (eva) - indeed; मत्स्याः (matsyāḥ) - Matsyas; सर्वे (sarve) - all; च (ca) - and; सृञ्जयाः (sṛñjayāḥ) - Sṛñjayas; विराटपुत्रः (virāṭaputraḥ) - son of Virāṭa; बभ्रूः (babhrūḥ) - Babhrū; च (ca) - and; पाञ्चालाः (pāñcālāḥ) - Pāñcālas; च (ca) - and; प्रभद्रकाः (prabhadrakāḥ) - Prabhadrakas;]
(Kāśayas and Edayas indeed, Matsyas, all and Sṛñjayas; son of Virāṭa, Babhrū and Pāñcālas and Prabhadrakas.)
The Kāśayas, Edayas, Matsyas, Sṛñjayas, along with the son of Virāṭa, Babhrū, and the Pāñcālas and Prabhadrakas, all assembled.
येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम्। वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ॥५-५६-३४॥
yeṣām indro'py akāmanāṃ na haret pṛthivīm imām। vīrāṇāṃ raṇadhīrāṇāṃ ye bhindyur parvatān api ॥5-56-34॥
[येषाम् (yeṣām) - whose; इन्द्रः (indraḥ) - Indra; अपि (api) - even; अकामानाम् (akāmanām) - of those who are desireless; न (na) - not; हरेत् (haret) - would take away; पृथिवीम् (pṛthivīm) - the earth; इमाम् (imām) - this; वीराणाम् (vīrāṇām) - of the heroes; रणधीराणाम् (raṇadhīrāṇām) - of the brave in battle; ये (ye) - who; भिन्द्युः (bhindyuh) - would break; पर्वतान् (parvatān) - mountains; अपि (api) - even;]
(Even Indra would not take away this earth from those desireless ones, the heroes, the brave in battle, who would even break mountains.)
Indra himself cannot take away this earth from those desireless heroes who are brave in battle and can even break mountains.
तान्सर्वान्गुणसम्पन्नानमनुष्यप्रतापिनः। क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय ॥५-५६-३५॥
tānsarvānguṇasampannānamanuṣyapratāpinaḥ। krośato mama duṣputro yoddhumicchati sañjaya ॥5-56-35॥
[तान् (tān) - them; सर्वान् (sarvān) - all; गुणसम्पन्नान् (guṇasampannān) - endowed with virtues; मनुष्य (manuṣya) - men; प्रतापिनः (pratāpinaḥ) - glorious; क्रोशतः (krośataḥ) - shouting; मम (mama) - my; दुष्पुत्रः (duṣputraḥ) - wicked son; योद्धुम् (yoddhum) - to fight; इच्छति (icchati) - wants; सञ्जय (sañjaya) - Sanjaya;]
(Them all endowed with virtues, glorious men, my wicked son wants to fight, shouting, O Sanjaya.)
O Sanjaya, my wicked son, shouting, wants to fight all those men endowed with virtues and glory.
दुर्योधन उवाच॥
duryodhana uvāca॥
[दुर्योधन (duryodhana) - Duryodhana; उवाच (uvāca) - said;]
(Duryodhana said:)
Duryodhana said:
उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ। अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् ॥५-५६-३६॥
ubhau sva ekajātīyau tathobhau bhūmigocarau। atha kasmātpāṇḍavānāmekato manyase jayam ॥5-56-36॥
[उभौ (ubhau) - both; स्व (sva) - own; एकजातीयौ (ekajātīyau) - of the same species; तथोभौ (tathobhau) - thus both; भूमिगोचरौ (bhūmigocarau) - moving on the earth; अथ (atha) - then; कस्मात् (kasmāt) - why; पाण्डवानाम् (pāṇḍavānām) - of the Pandavas; एकतः (ekataḥ) - one side; मन्यसे (manyase) - you think; जयम् (jayam) - victory;]
(Both are of the same species and both move on the earth. Then why do you think victory is on the side of the Pandavas?)
Both are of the same kind and roam the earth. Then why do you believe victory is on the side of the Pandavas?
पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम्। जयद्रथं सोमदत्तमश्वत्थामानमेव च ॥५-५६-३७॥
pitāmahaṁ ca droṇaṁ ca kṛpaṁ karṇaṁ ca durjayam। jayadrathaṁ somadattamaśvatthāmānameva ca ॥5-56-37॥
[पितामहं (pitāmaham) - grandfather; च (ca) - and; द्रोणं (droṇam) - Droṇa; च (ca) - and; कृपं (kṛpam) - Kṛpa; कर्णं (karṇam) - Karṇa; च (ca) - and; दुर्जयम् (durjayam) - invincible; जयद्रथं (jayadratham) - Jayadratha; सोमदत्तम् (somadattam) - Somadatta; अश्वत्थामानम् (aśvatthāmānam) - Aśvatthāmā; एव (eva) - also; च (ca) - and;]
(Grandfather and Droṇa and Kṛpa and Karṇa and the invincible; Jayadratha, Somadatta, and also Aśvatthāmā.)
The text refers to the warriors: Grandfather Bhishma, Droṇa, Kṛpa, Karṇa, the invincible Jayadratha, Somadatta, and Aśvatthāmā.
सुचेतसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः। अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ॥५-५६-३८॥
sucetaso maheṣvāsānindro'pi sahito'maraiḥ। aśaktaḥ samare jetuṃ kiṃ punastāta pāṇḍavāḥ ॥5-56-38॥
[सुचेतसः (sucetasaḥ) - wise ones; महेष्वासान् (maheṣvāsān) - great archers; इन्द्रः (indraḥ) - Indra; अपि (api) - even; सहितः (sahitaḥ) - accompanied; अमरैः (amaraiḥ) - by the immortals; अशक्तः (aśaktaḥ) - unable; समरे (samare) - in battle; जेतुम् (jetum) - to conquer; किम् (kim) - what; पुनः (punaḥ) - again; तात (tāta) - dear father; पाण्डवाः (pāṇḍavāḥ) - the Pandavas;]
(Even Indra, accompanied by the immortals, was unable to conquer the wise and great archers in battle; what then of the Pandavas, dear father?)
Even Indra, with the support of the immortals, could not defeat the wise and mighty archers in battle; how then could the Pandavas, dear father?
सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान्। आर्यान्धृतिमतः शूरानग्निकल्पान्प्रबाधितुम् ॥५-५६-३९॥
sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān। āryāndhṛtimataḥ śūrānagnikalpānprabādhitum ॥5-56-39॥
[सर्वा (sarvā) - all; च (ca) - and; पृथिवी (pṛthivī) - earth; सृष्टा (sṛṣṭā) - created; मदर्थे (madarthe) - for me; तात (tāta) - father; पाण्डवान् (pāṇḍavān) - Pāṇḍavas; आर्यान् (āryān) - noble; धृतिमतः (dhṛtimataḥ) - steadfast; शूरान् (śūrān) - heroes; अग्निकल्पान् (agnikalpān) - like fire; प्रबाधितुम् (prabādhitum) - to subdue;]
(All the earth was created for me, father, to subdue the noble, steadfast, heroic Pāṇḍavas, like fire.)
The entire earth was created for my sake, father, to overcome the noble and steadfast heroes, the Pāṇḍavas, who are like fire.
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम्। पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे ॥५-५६-४०॥
na māmakānpāṇḍavāste samarthāḥ prativīkṣitum। parākrānto hyahaṃ pāṇḍūnsaputrānyoddhumāhave ॥5-56-40॥
[न (na) - not; मामकान् (māmakān) - my own; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; ते (te) - they; समर्थाः (samarthāḥ) - capable; प्रतिवीक्षितुम् (prativīkṣitum) - to face; पराक्रान्तः (parākrāntaḥ) - valiant; हि (hi) - indeed; अहम् (aham) - I; पाण्डून् (pāṇḍūn) - the Pandus; सपुत्रान् (saputrān) - with sons; योद्धुम् (yoddhum) - to fight; आहवे (āhave) - in battle;]
(The Pandavas are not capable of facing my own. Indeed, I am valiant to fight the Pandus with their sons in battle.)
The Pandavas cannot face my forces. Indeed, I am valiant and ready to fight the Pandus and their sons in battle.
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत। ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ॥५-५६-४१॥
matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata। te tānāvārayiṣyanti aiṇeyāniva tantunā ॥5-56-41॥
[मत्प्रियं (matpriyaṃ) - my dear; पार्थिवाः (pārthivāḥ) - kings; सर्वे (sarve) - all; ये (ye) - who; चिकीर्षन्ति (cikīrṣanti) - wish to do; भारत (bhārata) - O Bharata; ते (te) - they; तान् (tān) - them; अवारयिष्यन्ति (avārayiṣyanti) - will restrain; ऐणेयान् (aiṇeyān) - deer; इव (iva) - like; तन्तुना (tantunā) - with a thread;]
(All the kings, O Bharata, who wish to do my dear (act), they will restrain them like deer with a thread.)
O Bharata, all the kings who wish to act in favor of my dear cause will restrain them as easily as deer are restrained with a thread.
महता रथवंशेन शरजालैश्च मामकैः। अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ॥५-५६-४२॥
mahatā rathavaṃśena śarajālaiśca māmakaiḥ। abhidrutā bhaviṣyanti pāñcālāḥ pāṇḍavaiḥ saha ॥5-56-42॥
[महता (mahatā) - by the great; रथवंशेन (rathavaṃśena) - by the chariot division; शरजालैः (śarajālaiḥ) - by the showers of arrows; च (ca) - and; मामकैः (māmakaiḥ) - by my (men); अभिद्रुता (abhidrutā) - attacked; भविष्यन्ति (bhaviṣyanti) - will be; पाञ्चालाः (pāñcālāḥ) - the Panchalas; पाण्डवैः (pāṇḍavaiḥ) - with the Pandavas; सह (saha) - together;]
(The Panchalas, together with the Pandavas, will be attacked by the great chariot division and by the showers of arrows from my (men).)
The great chariot division and my men will attack the Panchalas along with the Pandavas with showers of arrows.
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय। न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम् ॥५-५६-४३॥
unmatta iva me putro vilapatyeṣa sañjaya। na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram ॥5-56-43॥
[उन्मत्त (unmatta) - mad; इव (iva) - like; मे (me) - my; पुत्रः (putraḥ) - son; विलपति (vilapati) - laments; एषः (eṣaḥ) - this; सञ्जय (sañjaya) - Sanjaya; न (na) - not; हि (hi) - indeed; शक्तः (śaktaḥ) - capable; युधा (yudhā) - in battle; जेतुम् (jetum) - to conquer; धर्मराजम् (dharmarājam) - Dharmaraja; युधिष्ठिरम् (yudhiṣṭhiram) - Yudhishthira;]
(Like a madman, my son laments, O Sanjaya. Indeed, he is not capable of conquering Dharmaraja Yudhishthira in battle.)
My son is lamenting like a madman, Sanjaya. He is not capable of defeating Dharmaraja Yudhishthira in battle.
जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम्। बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ॥५-५६-४४॥
jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām। balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām ॥5-56-44॥
[जानाति (jānāti) - knows; हि (hi) - indeed; सदा (sadā) - always; भीष्मः (bhīṣmaḥ) - Bhishma; पाण्डवानाम् (pāṇḍavānām) - of the Pandavas; यशस्विनाम् (yaśasvinām) - of the glorious; बलवत्ताम् (balavattām) - strength; सपुत्राणाम् (saputrāṇām) - with sons; धर्मज्ञानाम् (dharmajñānām) - of those who know dharma; महात्मनाम् (mahātmanām) - of the great souls;]
(Indeed, Bhishma always knows the strength of the glorious Pandavas, with sons, who know dharma, of the great souls.)
Bhishma is always aware of the strength and glory of the Pandavas, who are great souls knowledgeable in dharma, along with their sons.
यतो नारोचयमहं विग्रहं तैर्महात्मभिः। किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम् ॥५-५६-४५॥
yato nārocayamahaṃ vigrahaṃ tairmahātmabhiḥ। kiṃ tu sañjaya me brūhi punasteṣāṃ viceṣṭitam ॥5-56-45॥
[यतः (yataḥ) - because; न (na) - not; अरोचयम् (arocayam) - I liked; अहम् (aham) - I; विग्रहम् (vigraham) - conflict; तैः (taiḥ) - by them; महात्मभिः (mahātmabhiḥ) - great souls; किम् (kim) - what; तु (tu) - but; सञ्जय (sañjaya) - Sanjaya; मे (me) - to me; ब्रूहि (brūhi) - tell; पुनः (punaḥ) - again; तेषाम् (teṣām) - their; विचेष्टितम् (viceṣṭitam) - activities;]
(Because I did not like the conflict with those great souls, but Sanjaya, tell me again about their activities.)
Because I did not approve of the conflict with those noble ones, Sanjaya, please recount their actions to me once more.
कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान्। अर्चिष्मतो महेष्वासान्हविषा पावकानिव ॥५-५६-४६॥
kastāṃstarasvino bhūyaḥ saṃdīpayati pāṇḍavān। arciṣmato maheṣvāsānhaviṣā pāvakāniva ॥5-56-46॥
[कः (kaḥ) - who; तांस् (tāṃs) - them; तरस्विनः (tarasvinaḥ) - energetic; भूयः (bhūyaḥ) - again; संदीपयति (saṃdīpayati) - inflames; पाण्डवान् (pāṇḍavān) - Pāṇḍavas; अर्चिष्मतः (arciṣmataḥ) - radiant; महेष्वासान् (maheṣvāsān) - great archers; हविषा (haviṣā) - with offerings; पावकान् (pāvakān) - fires; इव (iva) - like;]
(Who inflames the energetic Pāṇḍavas again, like radiant great archers with offerings to fires?)
Who is it that rekindles the energetic Pāṇḍavas, akin to how radiant great archers are invigorated by offerings to the fires?
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
धृष्टद्युम्नः सदैवैतान्संदीपयति भारत। युध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः ॥५-५६-४७॥
dhṛṣṭadyumnaḥ sadaivaitānsandīpayati bhārata। yudhyadhvamiti mā bhaiṣṭa yuddhādbharatasattamāḥ ॥5-56-47॥
[धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhrishtadyumna; सदैव (sadaiva) - always; एतान् (etān) - these; संदीपयति (sandīpayati) - inflames; भारत (bhārata) - O Bharata; युध्यध्वम् (yudhyadhvam) - fight; इति (iti) - thus; मा (mā) - do not; भैष्ट (bhaiṣṭa) - fear; युद्धात् (yuddhāt) - from battle; भरतसत्तमाः (bharatasattamāḥ) - O best of the Bharatas;]
(Dhrishtadyumna always inflames these, O Bharata. Fight, thus do not fear from battle, O best of the Bharatas.)
Dhrishtadyumna always encourages them, O Bharata. Fight without fear, O best of the Bharatas, in the battle.
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः। युद्धे समागमिष्यन्ति तुमुले कवचह्रदे ॥५-५६-४८॥
ye kecit pārthivās tatra dhārtarāṣṭreṇa saṁvṛtāḥ। yuddhe samāgamiṣyanti tumule kavacahrade ॥5-56-48॥
[ये (ye) - whoever; केचित् (kecit) - some; पार्थिवाः (pārthivāḥ) - kings; तत्र (tatra) - there; धार्तराष्ट्रेण (dhārtarāṣṭreṇa) - by Dhritarashtra's son; संवृताः (saṁvṛtāḥ) - surrounded; युद्धे (yuddhe) - in battle; समागमिष्यन्ति (samāgamiṣyanti) - will assemble; तुमुले (tumule) - in tumultuous; कवचह्रदे (kavacahrade) - armor-lake;]
(Whoever kings there, surrounded by Dhritarashtra's son, will assemble in battle in the tumultuous armor-lake.)
Some kings, surrounded by Dhritarashtra's son, will gather there in the tumultuous battlefield.
तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान्। अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकान् ॥५-५६-४९॥
tānsarvānāhave kruddhānsānubandhānsamāgatān। ahamekaḥ samādāsye timirmatsyānivaudakān ॥5-56-49॥
[तान् (tān) - them; सर्वान् (sarvān) - all; आहवे (āhave) - in battle; क्रुद्धान् (kruddhān) - angry; सानुबन्धान् (sānubandhān) - with followers; समागतान् (samāgatān) - assembled; अहम् (aham) - I; एकः (ekaḥ) - alone; समादास्ये (samādāsye) - will capture; तिमिर् (timir) - darkness; मत्स्यान् (matsyān) - fish; इव (iva) - like; उदकान् (udakān) - in water;]
(I alone will capture all of them, angry and assembled with followers in battle, like fish in water in darkness.)
I alone will capture all of them, who are angry and have come together with their followers in battle, just like fish are caught in water during darkness.
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम्। एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ॥५-५६-५०॥
bhīṣmaṃ droṇaṃ kṛpaṃ karṇaṃ drauṇiṃ śalyaṃ suyodhanam। etāṃś cāpi nirotsyāmi veleva makarālayam ॥5-56-50॥
[भीष्मं (bhīṣmaṃ) - Bhishma; द्रोणं (droṇaṃ) - Drona; कृपं (kṛpaṃ) - Kripa; कर्णं (karṇaṃ) - Karna; द्रौणिं (drauṇiṃ) - Drauni; शल्यं (śalyaṃ) - Shalya; सुयोधनम् (suyodhanam) - Suyodhana; एतांश्च (etāṃś ca) - these; अपि (api) - also; निरोत्स्यामि (nirotsyāmi) - I will defeat; वेल (vela) - like the shore; इव (iva) - as; मकरालयम् (makarālayam) - ocean;]
(Bhishma, Drona, Kripa, Karna, Drauni, Shalya, Suyodhana; these also I will defeat like the shore defeats the ocean.)
I will defeat Bhishma, Drona, Kripa, Karna, Drauni, Shalya, and Suyodhana just as the shore contains the ocean.
तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः। तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह ॥ सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर ॥५-५६-५१॥
tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ। tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha ॥ sarve samadhirūḍhāḥ sma saṅgrāmānnaḥ samuddhara ॥5-56-51॥
[तथा (tathā) - thus; ब्रुवाणं (bruvāṇam) - speaking; धर्मात्मा (dharmātmā) - righteous soul; प्राह (prāha) - said; राजा (rājā) - king; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; तव (tava) - your; धैर्यं (dhairyaṃ) - courage; च (ca) - and; वीर्यं (vīryaṃ) - strength; च (ca) - and; पाञ्चालाः (pāñcālāḥ) - Panchalas; पाण्डवैः (pāṇḍavaiḥ) - with Pandavas; सह (saha) - together; सर्वे (sarve) - all; समधिरूढाः (samadhirūḍhāḥ) - mounted; स्म (sma) - indeed; सङ्ग्रामात् (saṅgrāmāt) - from battle; नः (naḥ) - us; समुद्धर (samuddhara) - rescue; ॥५-५६-५१॥ (॥5-56-51॥) - (verse number);]
(Thus, the righteous soul, King Yudhishthira, said: "Your courage and strength, along with the Panchalas and Pandavas, all mounted, indeed rescue us from battle.")
King Yudhishthira, the righteous soul, addressed thus: "Your courage and strength, together with the Panchalas and Pandavas, have all mounted to rescue us from the battle."
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम्। समर्थमेकं पर्याप्तं कौरवाणां युयुत्सताम् ॥ भवता यद्विधातव्यं तन्नः श्रेयः परन्तप ॥५-५६-५२॥
jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam। samarthamekaṃ paryāptaṃ kauravāṇāṃ yuyutsatām ॥ bhavatā yadvidhātavyaṃ tannaḥ śreyaḥ parantapa ॥5-56-52॥
[जानामि (jānāmi) - I know; त्वां (tvāṃ) - you; महाबाहो (mahābāho) - O mighty-armed one; क्षत्रधर्मे (kṣatradharme) - in the duty of a warrior; व्यवस्थितम् (vyavasthitam) - situated; समर्थम् (samartham) - capable; एकम् (ekam) - one; पर्याप्तम् (paryāptam) - sufficient; कौरवाणाम् (kauravāṇām) - of the Kauravas; युयुत्सताम् (yuyutsatām) - of those desiring to fight; भवता (bhavatā) - by you; यत् (yat) - what; विधातव्यम् (vidhātavyam) - is to be done; तत् (tat) - that; नः (naḥ) - our; श्रेयः (śreyaḥ) - welfare; परन्तप (parantapa) - O subduer of enemies;]
(I know you, O mighty-armed one, situated in the duty of a warrior, capable, one sufficient for the Kauravas desiring to fight. By you, what is to be done is our welfare, O subduer of enemies.)
I recognize you, O mighty-armed one, as a warrior firmly established in duty, capable and sufficient to face the Kauravas who wish to fight. Whatever you decide to do will be for our benefit, O subduer of enemies.
सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम्। पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् ॥ क्रीणीयात्तं सहस्रेण नीतिमन्नाम तत्पदम् ॥५-५६-५३॥
saṅgrāmādapayātānāṃ bhagnānāṃ śaraṇaiṣiṇām। pauruṣaṃ darśayañśūro yastiṣṭhedagrataḥ pumān ॥ krīṇīyāttaṃ sahasreṇa nītimannāma tatpadam ॥5-56-53॥
[सङ्ग्रामात् (saṅgrāmāt) - from battle; अपयातानाम् (apayātānām) - of those who have retreated; भग्नानाम् (bhagnānām) - of the broken; शरणैषिणाम् (śaraṇaiṣiṇām) - seeking refuge; पौरुषम् (pauruṣam) - manliness; दर्शयन् (darśayan) - showing; शूरः (śūraḥ) - a hero; यः (yaḥ) - who; तिष्ठेत् (tiṣṭhet) - stands; अग्रतः (agrataḥ) - in front; पुमान् (pumān) - a man; क्रीणीयात् (krīṇīyāt) - should buy; तम् (tam) - him; सहस्रेण (sahasreṇa) - with a thousand; नीतिमान् (nītimān) - wise; नाम (nāma) - by name; तत् (tat) - that; पदम् (padam) - position;]
(From battle, of those who have retreated, of the broken, seeking refuge, showing manliness, a hero who stands in front, a man should buy him with a thousand, wise by name, that position.)
A wise man, known by name, should purchase for a thousand the position of a hero who stands in front, showing manliness, among those who have retreated from battle, are broken, and are seeking refuge.
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ। भयार्तानां परित्राता संयुगेषु न संशयः ॥५-५६-५४॥
sa tvaṁ śūraśca vīraśca vikrāntaśca nararṣabha। bhayārtānāṁ paritrātā saṁyugeṣu na saṁśayaḥ ॥5-56-54॥
[स (sa) - you; त्वं (tvaṁ) - you; शूरः (śūraḥ) - heroic; च (ca) - and; वीरः (vīraḥ) - brave; च (ca) - and; विक्रान्तः (vikrāntaḥ) - powerful; च (ca) - and; नरर्षभ (nararṣabha) - bull among men; भयार्तानां (bhayārtānāṁ) - of those afflicted by fear; परित्राता (paritrātā) - protector; संयुगेषु (saṁyugeṣu) - in battles; न (na) - no; संशयः (saṁśayaḥ) - doubt;]
(You are heroic, brave, and powerful, O bull among men; the protector of those afflicted by fear in battles, there is no doubt.)
You are indeed a heroic, brave, and powerful leader, a bull among men, and there is no doubt that you protect those who are afflicted by fear in battles.
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे। धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः ॥५-५६-५५॥
evaṁ bruvati kaunteye dharmātmani yudhiṣṭhire। dhṛṣṭadyumna uvācedaṁ māṁ vaco gatasādhvasaḥ ॥5-56-55॥
[एवं (evaṁ) - thus; ब्रुवति (bruvati) - speaking; कौन्तेये (kaunteye) - to the son of Kunti; धर्मात्मनि (dharmātmani) - righteous; युधिष्ठिरे (yudhiṣṭhire) - Yudhishthira; धृष्टद्युम्न (dhṛṣṭadyumna) - Dhrishtadyumna; उवाच (uvāca) - said; इदं (idaṁ) - this; मां (māṁ) - to me; वचः (vacaḥ) - words; गतसाध्वसः (gatasādhvasaḥ) - fearless;]
(Thus, when the righteous Yudhishthira, the son of Kunti, was speaking, Dhrishtadyumna said these fearless words to me.)
As Yudhishthira, the righteous son of Kunti, was speaking, Dhrishtadyumna, without any fear, addressed these words to me.
सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये। सबाह्लीकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः ॥५-५६-५६॥
sarvāñjanapadānsūta yodhā duryodhanasya ye। sabāhlīkānkurūnbrūyāḥ prātipeyāñśaradvataḥ ॥5-56-56॥
[सर्वान् (sarvān) - all; जनपदान् (janapadān) - regions; सूत (sūta) - charioteer; योधा (yodhā) - warriors; दुर्योधनस्य (duryodhanasya) - of Duryodhana; ये (ye) - who; स (sa) - with; बाह्लीकान् (bāhlīkān) - Bahlika; कुरून् (kurūn) - Kurus; ब्रूयाः (brūyāḥ) - you should tell; प्रातिपेयान् (prātipeyān) - sons of Pratipa; शरद्वतः (śaradvataḥ) - of Sharadvata;]
(The charioteer should tell all the regions, the warriors of Duryodhana, who with Bahlika, the Kurus, the sons of Pratipa, of Sharadvata.)
The charioteer should inform all the regions and the warriors of Duryodhana, including Bahlika, the Kurus, and the sons of Pratipa, about Sharadvata.
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम्। दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् ॥५-५६-५७॥
sūtaputraṁ tathā droṇaṁ sahaputraṁ jayadratham। duḥśāsanaṁ vikarṇaṁ ca tathā duryodhanaṁ nṛpam ॥5-56-57॥
[सूतपुत्रं (sūtaputram) - son of a charioteer; तथा (tathā) - and; द्रोणं (droṇam) - Droṇa; सहपुत्रं (sahaputram) - with his son; जयद्रथम् (jayadratham) - Jayadratha; दुःशासनं (duḥśāsanam) - Duḥśāsana; विकर्णं (vikarṇam) - Vikarṇa; च (ca) - and; तथा (tathā) - and; दुर्योधनं (duryodhanam) - Duryodhana; नृपम् (nṛpam) - king;]
(The son of a charioteer, and Droṇa with his son, Jayadratha, Duḥśāsana, Vikarṇa, and Duryodhana the king.)
The son of a charioteer, Droṇa with his son, Jayadratha, Duḥśāsana, Vikarṇa, and King Duryodhana were all present.
भीष्मं चैव ब्रूहि गत्वा त्वमाशु; युधिष्ठिरं साधुनैवाभ्युपेत। मा वो वधीदर्जुनो देवगुप्तः; क्षिप्रं याचध्वं पाण्डवं लोकवीरम् ॥५-५६-५८॥
bhīṣmaṃ caiva brūhi gatvā tvamāśu; yudhiṣṭhiraṃ sādhunaivābhyupeta। mā vo vadhīdarjuno devaguptaḥ; kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram ॥5-56-58॥
[भीष्मं (bhīṣmam) - Bhishma; च (ca) - and; एव (eva) - indeed; ब्रूहि (brūhi) - speak; गत्वा (gatvā) - having gone; त्वम् (tvam) - you; आशु (āśu) - quickly; युधिष्ठिरं (yudhiṣṭhiram) - Yudhishthira; साधुना (sādhunā) - with goodness; एव (eva) - indeed; अभ्युपेत (abhyupeta) - approach; मा (mā) - do not; वः (vaḥ) - your; वधीद् (vadhīd) - kill; अर्जुनः (arjunaḥ) - Arjuna; देवगुप्तः (devaguptaḥ) - protected by the gods; क्षिप्रं (kṣipram) - quickly; याचध्वं (yācadhvam) - request; पाण्डवम् (pāṇḍavam) - Pandava; लोकवीरम् (lokavīram) - hero of the world;]
(Speak quickly to Bhishma and Yudhishthira, having gone with goodness. Do not let Arjuna, protected by the gods, kill your hero of the world, the Pandava. Request quickly.)
Go quickly and speak to Bhishma and Yudhishthira with goodness. Do not let Arjuna, who is protected by the gods, kill your hero, the Pandava. Request him swiftly.
नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन। यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः ॥५-५६-५९॥
naitādṛśo hi yodho'sti pṛthivyāmiha kaścana। yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ ॥5-56-59॥
[न (na) - not; एतादृशः (etādṛśaḥ) - like this; हि (hi) - indeed; योधः (yodhaḥ) - warrior; अस्ति (asti) - is; पृथिव्याम् (pṛthivyām) - on earth; इह (iha) - here; कश्चन (kaścana) - anyone; यथाविधः (yathāvidhaḥ) - as skilled; सव्यसाची (savyasācī) - Savyasachi; पाण्डवः (pāṇḍavaḥ) - Pandava; शस्त्रवित्तमः (śastravittamaḥ) - best in weaponry;]
(There is indeed no warrior like this on earth here, as skilled as Savyasachi, the Pandava, best in weaponry.)
There is no warrior on earth as skilled as Savyasachi, the Pandava, who is the best in weaponry.
देवैर्हि सम्भृतो दिव्यो रथो गाण्डीवधन्वनः। न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि ॥५-५६-६०॥
devairhi sambhṛto divyo ratho gāṇḍīvadhanvanaḥ। na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi ॥5-56-60॥
[देवैः (devaiḥ) - by the gods; हि (hi) - indeed; सम्भृतः (sambhṛtaḥ) - prepared; दिव्यः (divyaḥ) - divine; रथः (rathaḥ) - chariot; गाण्डीवधन्वनः (gāṇḍīvadhanvanaḥ) - of the wielder of the Gandiva bow; न (na) - not; सः (saḥ) - he; जेयः (jeyaḥ) - to be conquered; मनुष्येण (manuṣyeṇa) - by a human; मा (mā) - do not; स्म (sma) - indeed; कृध्वं (kṛdhvaṃ) - make; मनः (manaḥ) - mind; युधि (yudhi) - in battle;]
(Indeed, the divine chariot of the wielder of the Gandiva bow was prepared by the gods; he is not to be conquered by a human. Do not make up your mind in battle.)
The divine chariot of Arjuna, the wielder of the Gandiva bow, was prepared by the gods, and he cannot be defeated by any human. Do not let your mind waver in battle.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.