05.060
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः। आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् ॥५-६०-१॥
Upon hearing his father's words, Dhritarashtra's son, filled with intense anger, spoke again with great fury.
अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान्। मन्यते तद्भयं व्येतु भवतो राजसत्तम ॥५-६०-२॥
You think that the sons of Pritha, who are like the ministers of the gods, are impossible to defeat. Let go of that fear, O best of kings.
अकामद्वेषसंयोगाद्द्रोहाल्लोभाच्च भारत। उपेक्षया च भावानां देवा देवत्वमाप्नुवन् ॥५-६०-३॥
O Bhārata, the gods attained divinity by being free from desire, hatred, association, malice, greed, and by neglecting beings.
इति द्वैपायनो व्यासो नारदश्च महातपाः। जामदग्न्यश्च रामो नः कथामकथयत्पुरा ॥५-६०-४॥
In ancient times, the sages Dvaipayana Vyasa, Narada, and Jamadagnya Rama narrated this story to us.
नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन। कामाल्लोभादनुक्रोशाद्द्वेषाच्च भरतर्षभ ॥५-६०-५॥
O best of the Bharatas, the gods do not behave like humans at any time, driven by desire, greed, compassion, or hatred.
यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि। कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः ॥५-६०-६॥
If even the elements like fire and wind, along with dharma, Indra, and the Ashvins, were to act under the influence of desire, the sons of Pritha would not encounter sorrow.
तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन। दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत ॥५-६०-७॥
Therefore, O Bharata, you should never worry, as these situations are always dependent on divine matters.
अथ चेत्कामसंयोगाद्द्वेषाल्लोभाच्च लक्ष्यते। देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति ॥५-६०-८॥
Now, if it is observed that due to desire, hatred, and greed, the authority of the gods is questioned, it will not overpower that authority among the gods.
मयाभिमन्त्रितः शश्वज्जातवेदाः प्रशंसति। दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः ॥५-६०-९॥
Agni, enchanted by me, eternally praises and desires to consume all worlds, encircling them from every direction.
यद्वा परमकं तेजो येन युक्ता दिवौकसः। ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत ॥५-६०-१०॥
Know, O Bhārata, that my splendor is supreme and incomparable, even greater than that of the gods, by which they are endowed.
प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च। लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात् ॥५-६०-११॥
O king, while the world watches, I establish the shattered earth and mountain peaks by incantation.
चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च। विनाशाय समुत्पन्नं महाघोरं महास्वनम् ॥५-६०-१२॥
A very terrible and great sound has arisen to destroy all that is conscious and unconscious, moving and immovable.
अश्मवर्षं च वायुं च शमयामीह नित्यशः। जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया ॥५-६०-१३॥
I constantly pacify the stone-rain and wind here, frequently observing the world out of compassion for all beings.
स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः। देवासुराणां भावानामहमेकः प्रवर्तिता ॥५-६०-१४॥
In the halted waters, the chariots and foot soldiers proceed by my command; I alone am the initiator of the beings of gods and demons.
अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित्। तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये ॥५-६०-१५॥
I travel with armies to various regions for certain purposes. There, my waters flow wherever I wish.
भयानि विषये राजन्व्यालादीनि न सन्ति मे। मत्तः सुप्तानि भूतानि न हिंसन्ति भयङ्कराः ॥५-६०-१६॥
O king, in my domain, there are no fearful things like serpents and others. Even when I am asleep, creatures do not harm the fearsome ones.
निकामवर्षी पर्जन्यो राजन्विषयवासिनाम्। धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे ॥५-६०-१७॥
O king, the rain god showers abundant rain upon the subjects. All the people are righteous, and there are no calamities affecting me.
अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा। धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् ॥५-६०-१८॥
The Ashvins, along with Vayu, Agni, and the Maruts, who are the slayers of Vritra, and dharma itself, cannot protect those whom I despise.
यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमोजसा। न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः ॥५-६०-१९॥
If these people were truly capable, my enemies, the Pārthas, would not have endured suffering for thirteen years.
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः। शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते ॥५-६०-२०॥
Neither gods, celestial beings, demons, nor ogres can protect against what I despise. This is the truth I tell you.
यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम्। नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः ॥५-६०-२१॥
Whatever I always contemplate, whether it is auspicious or inauspicious, such a situation has never occurred to me before, neither among friends nor among enemies, in both contexts.
भविष्यतीदमिति वा यद्ब्रवीमि परन्तप। नान्यथा भूतपूर्वं तत्सत्यवागिति मां विदुः ॥५-६०-२२॥
O scorcher of foes, whatever I declare, "This will be," has never been otherwise before; they know me as one who speaks the truth.
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम्। आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप ॥५-६०-२३॥
This greatness of mine is known throughout the world and is famous everywhere. I have spoken this to you, O king, for your reassurance, not out of pride.
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन। असदाचरितं ह्येतद्यदात्मानं प्रशंसति ॥५-६०-२४॥
I have never been boastful, O king, at any time in the past. It is indeed improper conduct for one to praise oneself.
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह। सात्यकिं वासुदेवं च श्रोतासि विजितान्मया ॥५-६०-२५॥
You hear that the Pandavas, Matsyas, Panchalas, along with the Kekayas, Satyaki, and Vasudeva, have been conquered by me.
सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः। तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः ॥५-६०-२६॥
Just as rivers completely disappear upon reaching the ocean, they too, along with their followers, will meet their end upon reaching me.
परा बुद्धिः परं तेजो वीर्यं च परमं मयि। परा विद्या परो योगो मम तेभ्यो विशिष्यते ॥५-६०-२७॥
The supreme intellect, brilliance, and strength reside in me. My supreme knowledge and yoga surpass them.
पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा। अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते ॥५-६०-२८॥
The knowledge of weapons that Grandfather, Drona, Kripa, Shalya, and Shala possess, all of it exists within me.
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत। ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालमरिंदम ॥५-६०-२९॥
Having addressed Sañjaya once more, the descendant of Bharata, aware of the duties at the right time, O subduer of enemies, was eager to fight.