05.059
वैशम्पायन उवाच॥
Vaishampayana said:
सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः। ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः ॥५-५९-१॥
Upon hearing Sanjaya's words, the wise king began to evaluate them based on their merits and faults.
प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः। यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ॥५-५९-२॥
The wise one, having subtly considered the qualities and faults, with true understanding, desires victory over the sons.
बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान्। शक्तिं सङ्ख्यातुमारेभे तदा वै मनुजाधिपः ॥५-५९-३॥
The wise king, after accurately determining the strengths and weaknesses, began to evaluate the power at that time.
देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान्। कुरूञ्शक्त्याल्पतरया दुर्योधनमथाब्रवीत् ॥५-५९-४॥
Duryodhana then spoke about the Pandavas, highlighting the power and brilliance of gods and men, while noting the lesser power of the Kauravas.
दुर्योधनेयं चिन्ता मे शश्वन्नाप्युपशाम्यति। सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ॥५-५९-५॥
I constantly worry about Duryodhana, and this worry does not subside. Truly, I believe this is directly perceived, not inferred.
आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते। प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च ॥५-५९-६॥
All beings show supreme affection towards their sons and do dear and beneficial things for them to the best of their ability.
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे। इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् ॥५-५९-७॥
Thus, it is generally observed that good people wish to abundantly reciprocate a great favor.
अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन्। अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे ॥५-५९-८॥
Agni might serve as an assistant in the Khandava forest, recalling the deeds done during the intense meeting between the Kuru and Pandava factions, especially concerning Arjuna.
जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः। धर्मादयो भविष्यन्ति समाहूता दिवौकसः ॥५-५९-९॥
Due to their greed, many of the Pandavas, including Dharma, will be summoned by the gods.
भीष्मद्रोणकृपादीनां भयादशनिसंमितम्। रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः ॥५-५९-१०॥
My thought is that out of fear of Bhishma, Drona, Kripa, and others, they will act with the force of a thunderbolt, driven by anger to protect.
ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम्। मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ॥५-५९-११॥
The sons of Pṛthā, accompanied by the gods, are invincible to any human; they are like tigers among men, possessing great valor and mastery in weaponry.
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम्। वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ॥५-५९-१२॥
He is formidable, possessing the divine Gandiva, the best of bows, and great quivers that are Varuna's, inexhaustible and filled with divine arrows.
वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः। रथश्च चतुरन्तायां यस्य नास्ति समस्त्विषा ॥५-५९-१३॥
The monkey and the divine flag move unattached with a smoke-like motion; the chariot travels in all directions, unmatched in splendor.
महामेघनिभश्चापि निर्घोषः श्रूयते जनैः। महाशनिसमः शब्दः शात्रवाणां भयङ्करः ॥५-५९-१४॥
The sound, resembling a great cloud, is heard by people; it is as terrifying as a great thunder to the enemies.
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति। देवानामपि जेतारं यं विदुः पार्थिवा रणे ॥५-५९-१५॥
The entire world regards him as possessing superhuman prowess; even the gods recognize him as the conqueror, and so do the kings in battle.
शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते। निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ॥५-५९-१६॥
Hundreds and five arrows are seen being shot, releasing and causing to fall far within the blink of an eye.
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च। मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ॥५-५९-१७॥
Bhishma, Drona, Kripa, Ashwatthama, the king of Madra, and Shalya, along with the neutral men, spoke about whom.
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः। अशक्यं रथशार्दूलं पराजेतुमरिंदमम् ॥५-५९-१८॥
Arjuna, positioned for battle by kings with superhuman abilities, is an invincible warrior, a tiger among charioteers, and a subduer of enemies.
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः। सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ॥५-५९-१९॥
The Pāṇḍava, who can release hundreds of arrows at once with great speed, is comparable in strength to Kārtavīrya.
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम्। निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे ॥५-५९-२०॥
I see Arjuna, the great archer, protected by Indra and Upendra, as if he is slaying in this intense battle.
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत। अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ॥५-५९-२१॥
In this manner, O Bharata, I spent entire days and nights sleepless and joyless, pondering over the peace of the Kurus.
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः। अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते ॥५-५९-२२॥
A great change is upon the Kurus, marked by both decline and rise. If this conflict does not end in peace, there is no other solution.
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः। कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥५-५९-२३॥
"Peace always pleases me, dear, not conflict with the sons of Pṛthā. Indeed, I always think the Pāṇḍavas are more powerful than the Kauravas."