05.064
वैशम्पायन उवाच॥
Vaishampayana spoke:
एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम्। पुनरेव महाभागः सञ्जयं पर्यपृच्छत ॥५-६४-१॥
After speaking thus, the wise Dhritarashtra addressed Suyodhana and once again, the fortunate one, questioned Sanjaya.
ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम्। यदर्जुन उवाच त्वां परं कौतूहलं हि मे ॥५-६४-२॥
Sanjaya, please tell me what remains unsaid after Vasudeva's words; I am very curious about what Arjuna said to you.
सञ्जय उवाच॥
Sanjaya said:
वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः। उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ॥५-६४-३॥
Upon hearing the words of Vasudeva, Dhananjaya, the son of Kunti, who was invincible, spoke at that moment while listening to Vasudeva.
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय। द्रोणं कृपं च कर्णं च महाराजं च बाह्लिकम् ॥५-६४-४॥
The grandfather, son of Śantanu, Dhṛtarāṣṭra, along with Sañjaya, Droṇa, Kṛpa, Karṇa, and the great king Bāhlika were present.
द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम्। दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् ॥५-६४-५॥
Drona's son, Somadatta, Shakuni, Saubala, Duhshasana, Shala, Purumitra, and Vivinshati were all present.
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम्। विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम् ॥५-६४-६॥
Vikarna, Citrasena, Jayatsena, the prince, along with Vindānuvinda, the Avanti princes, Durmukha, and also Kaurava are mentioned.
सैन्धवं दुःसहं चैव भूरिश्रवसमेव च। भगदत्तं च राजानं जलसन्धं च पार्थिवम् ॥५-६४-७॥
Saindhava, who is difficult to withstand, along with Bhūriśravas, Bhagadatta the king, and Jalasandha the prince.
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं; समागताः कौरवाणां प्रियार्थम्। मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते; समानीता धार्तराष्ट्रेण सूत ॥५-६४-८॥
The kings who gathered there to fight for the Kauravas, wishing to perish in the fierce battle against the Pandavas, were brought together by Dhritarashtra's son, O charioteer.
यथान्यायं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः। इदं ब्रूयाः सञ्जय राजमध्ये; सुयोधनं पापकृतां प्रधानम् ॥५-६४-९॥
Sanjaya, you should address those assembled with skill and salutation according to justice, and say this in the midst of the kings: Suyodhana is the chief among the wicked.
अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुब्धम्। सर्वं ममैतद्वचनं समग्रं; सहामात्यं सञ्जय श्रावयेथाः ॥५-६४-१०॥
Sanjaya, you should convey my entire speech to the intolerant, evil-minded prince, the wicked and greedy son of Dhritarashtra, along with his ministers.
एवं प्रतिष्ठाप्य धनञ्जयो मां; ततोऽर्थवद्धर्मवच्चापि वाक्यम्। प्रोवाचेदं वासुदेवं समीक्ष्य; पार्थो धीमाँल्लोहितान्तायताक्षः ॥५-६४-११॥
Thus, Dhananjaya, having established me, addressed Vasudeva with meaningful and righteous words after observing him; Partha, the wise one with long red eyes, spoke:
यथा श्रुतं ते वदतो महात्मनो; मधुप्रवीरस्य वचः समाहितम्। तथैव वाच्यं भवता हि मद्वचः; समागतेषु क्षितिपेषु सर्वशः ॥५-६४-१२॥
Just as you have attentively listened to the words of the great soul, the hero of Madhu, in the same manner, you must convey my words when all the kings are gathered.
शराग्निधूमे रथनेमिनादिते; धनुःस्रुवेणास्त्रबलापहारिणा। यथा न होमः क्रियते महामृधे; तथा समेत्य प्रयतध्वमादृताः ॥५-६४-१३॥
In the midst of the battle, where arrows and fire create smoke and the wheels of chariots resound, use your bow as a ladle to diminish the strength of the enemy's weapons. Just as a sacrifice is not performed in the heat of battle, gather yourselves and strive with respect.
न चेत्प्रयच्छध्वममित्रघातिनो; युधिष्ठिरस्यांशमभीप्सितं स्वकम्। नयामि वः स्वाश्वपदातिकुञ्जरा; न्दिशं पितॄणामशिवां शितैः शरैः ॥५-६४-१४॥
If you do not give Yudhishthira his rightful share, which is desired, I will lead your forces, including horses, foot soldiers, and elephants, to the inauspicious realm of the ancestors with sharp arrows.
ततोऽहमामन्त्र्य चतुर्भुजं हरिं; धनञ्जयं चैव नमस्य सत्वरः। जवेन सम्प्राप्त इहामरद्युते; तवान्तिकं प्रापयितुं वचो महत् ॥५-६४-१५॥
Then, after addressing the four-armed Hari and saluting Dhananjaya, I swiftly came here, O divine one, to deliver your important message.