Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.064
vaiśampāyana uvāca॥
Vaishampayana spoke:
evamuktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam। punareva mahābhāgaḥ sañjayaṃ paryapṛcchata ॥5-64-1॥
After speaking thus, the wise Dhritarashtra addressed Suyodhana and once again, the fortunate one, questioned Sanjaya.
brūhi sañjaya yaccheṣaṃ vāsudevād-anantaram। yad-arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me ॥5-64-2॥
Sanjaya, please tell me what remains unsaid after Vasudeva's words; I am very curious about what Arjuna said to you.
sañjaya uvāca॥
Sanjaya said:
vāsudevavacaḥ śrutvā kuntīputro dhanañjayaḥ। uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ ॥5-64-3॥
Upon hearing the words of Vasudeva, Dhananjaya, the son of Kunti, who was invincible, spoke at that moment while listening to Vasudeva.
pitāmahaṁ śāntanavaṁ dhṛtarāṣṭraṁ ca sañjaya। droṇaṁ kṛpaṁ ca karṇaṁ ca mahārājaṁ ca bāhlikam ॥5-64-4॥
The grandfather, son of Śantanu, Dhṛtarāṣṭra, along with Sañjaya, Droṇa, Kṛpa, Karṇa, and the great king Bāhlika were present.
drauṇiṁ ca somadattaṁ ca śakuniṁ cāpi saubalam। duḥśāsanaṁ śalaṁ caiva purumitram viviṁśatim ॥5-64-5॥
Drona's son, Somadatta, Shakuni, Saubala, Duhshasana, Shala, Purumitra, and Vivinshati were all present.
vikaṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam। vindānuvindāvāvantyau durmukhaṃ cāpi kauravam ॥5-64-6॥
Vikarna, Citrasena, Jayatsena, the prince, along with Vindānuvinda, the Avanti princes, Durmukha, and also Kaurava are mentioned.
saindhavaṁ duḥsahaṁ caiva bhūriśravasameva ca। bhagadattaṁ ca rājānaṁ jalasandhaṁ ca pārthivam ॥5-64-7॥
Saindhava, who is difficult to withstand, along with Bhūriśravas, Bhagadatta the king, and Jalasandha the prince.
ye cāpyanye pārthivāstatra yoddhuṃ; samāgatāḥ kauravāṇāṃ priyārtham। mumūrṣavaḥ pāṇḍavāgnau pradīpte; samānītā dhārtarāṣṭreṇa sūta ॥5-64-8॥
The kings who gathered there to fight for the Kauravas, wishing to perish in the fierce battle against the Pandavas, were brought together by Dhritarashtra's son, O charioteer.
yathānyāyaṃ kauśalaṃ vandanaṃ ca; samāgatā madvacanena vācyāḥ। idaṃ brūyāḥ sañjaya rājamadhye; suyodhanaṃ pāpakṛtāṃ pradhānam ॥5-64-9॥
Sanjaya, you should address those assembled with skill and salutation according to justice, and say this in the midst of the kings: Suyodhana is the chief among the wicked.
amarṣaṇaṃ durmatiṃ rājaputraṃ; pāpātmānaṃ dhārtarāṣṭraṃ sulubdham। sarvaṃ mamaitadvacanaṃ samagraṃ; sahāmātyaṃ sañjaya śrāvayethāḥ ॥5-64-10॥
Sanjaya, you should convey my entire speech to the intolerant, evil-minded prince, the wicked and greedy son of Dhritarashtra, along with his ministers.
evaṃ pratiṣṭhāpya dhanañjayo māṃ; tato'rthavaddharmavaccāpi vākyam। provācedaṃ vāsudevaṃ samīkṣya; pārtho dhīmāṁllohitāntāyatākṣaḥ ॥5-64-11॥
Thus, Dhananjaya, having established me, addressed Vasudeva with meaningful and righteous words after observing him; Partha, the wise one with long red eyes, spoke:
yathā śrutaṃ te vadato mahātmano; madhupravīrasya vacaḥ samāhitam। tathaiva vācyaṃ bhavatā hi madvacaḥ; samāgateṣu kṣitipeṣu sarvaśaḥ ॥5-64-12॥
Just as you have attentively listened to the words of the great soul, the hero of Madhu, in the same manner, you must convey my words when all the kings are gathered.
śarāgnidhūme rathanemināditē; dhanuḥsruvēṇāstrabalāpahāriṇā. yathā na hōmaḥ kriyatē mahāmṛdhē; tathā samētya prayatadhvamādṛtāḥ ॥5-64-13॥
In the midst of the battle, where arrows and fire create smoke and the wheels of chariots resound, use your bow as a ladle to diminish the strength of the enemy's weapons. Just as a sacrifice is not performed in the heat of battle, gather yourselves and strive with respect.
na cetprayacchadhvamamitraghātino; yudhiṣṭhirasyāṃśamabhīpsitaṃ svakam। nayāmi vaḥ svāśvapadātikuñjarā; ndiśaṃ pitṝṇāmaśivāṃ śitaiḥ śaraiḥ ॥5-64-14॥
If you do not give Yudhishthira his rightful share, which is desired, I will lead your forces, including horses, foot soldiers, and elephants, to the inauspicious realm of the ancestors with sharp arrows.
tato'ham āmantrya caturbhujaṃ hariṃ; dhanañjayaṃ caiva namasya satvaraḥ। javena samprāpta ihāmaradyute; tavāntikaṃ prāpayituṃ vaco mahat ॥5-64-15॥
Then, after addressing the four-armed Hari and saluting Dhananjaya, I swiftly came here, O divine one, to deliver your important message.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.