05.064
वैशम्पायन उवाच॥
एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम्। पुनरेव महाभागः सञ्जयं पर्यपृच्छत ॥५-६४-१॥
ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम्। यदर्जुन उवाच त्वां परं कौतूहलं हि मे ॥५-६४-२॥
सञ्जय उवाच॥
वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः। उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ॥५-६४-३॥
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय। द्रोणं कृपं च कर्णं च महाराजं च बाह्लिकम् ॥५-६४-४॥
द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम्। दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् ॥५-६४-५॥
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम्। विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम् ॥५-६४-६॥
सैन्धवं दुःसहं चैव भूरिश्रवसमेव च। भगदत्तं च राजानं जलसन्धं च पार्थिवम् ॥५-६४-७॥
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं; समागताः कौरवाणां प्रियार्थम्। मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते; समानीता धार्तराष्ट्रेण सूत ॥५-६४-८॥
यथान्यायं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः। इदं ब्रूयाः सञ्जय राजमध्ये; सुयोधनं पापकृतां प्रधानम् ॥५-६४-९॥
अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुब्धम्। सर्वं ममैतद्वचनं समग्रं; सहामात्यं सञ्जय श्रावयेथाः ॥५-६४-१०॥
एवं प्रतिष्ठाप्य धनञ्जयो मां; ततोऽर्थवद्धर्मवच्चापि वाक्यम्। प्रोवाचेदं वासुदेवं समीक्ष्य; पार्थो धीमाँल्लोहितान्तायताक्षः ॥५-६४-११॥
यथा श्रुतं ते वदतो महात्मनो; मधुप्रवीरस्य वचः समाहितम्। तथैव वाच्यं भवता हि मद्वचः; समागतेषु क्षितिपेषु सर्वशः ॥५-६४-१२॥
शराग्निधूमे रथनेमिनादिते; धनुःस्रुवेणास्त्रबलापहारिणा। यथा न होमः क्रियते महामृधे; तथा समेत्य प्रयतध्वमादृताः ॥५-६४-१३॥
न चेत्प्रयच्छध्वममित्रघातिनो; युधिष्ठिरस्यांशमभीप्सितं स्वकम्। नयामि वः स्वाश्वपदातिकुञ्जरा; न्दिशं पितॄणामशिवां शितैः शरैः ॥५-६४-१४॥
ततोऽहमामन्त्र्य चतुर्भुजं हरिं; धनञ्जयं चैव नमस्य सत्वरः। जवेन सम्प्राप्त इहामरद्युते; तवान्तिकं प्रापयितुं वचो महत् ॥५-६४-१५॥