Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.134
Library: Kunti concludes the story of Vibhavari and Sanjaya
मातोवाच॥
नैव राज्ञा दरः कार्यो जातु कस्याञ्चिदापदि । अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ॥५-१३४-१॥
दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते । राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतिम् ॥५-१३४-२॥
शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः । अन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः ॥५-१३४-३॥
य एवात्यन्तसुहृदस्त एनं पर्युपासते । अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव ॥ शोचन्तमनुशोचन्ति प्रतीतानिव बान्धवान् ॥५-१३४-४॥
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः । ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः ॥ मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः ॥५-१३४-५॥
प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव । उल्लपन्त्या समाश्वासं बलवानिव दुर्बलम् ॥५-१३४-६॥
यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम् । कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ सञ्जय ॥५-१३४-७॥
अस्ति नः कोशनिचयो महानविदितस्तव । तमहं वेद नान्यस्तमुपसम्पादयामि ते ॥५-१३४-८॥
सन्ति नैकशता भूयः सुहृदस्तव सञ्जय । सुखदुःखसहा वीर शतार्हा अनिवर्तिनः ॥५-१३४-९॥
तादृशा हि सहाया वै पुरुषस्य बुभूषतः । ईषदुज्जिहतः किञ्चित्सचिवाः शत्रुकर्शनाः ॥५-१३४-१०॥
पुत्र उवाच॥
कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः । तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम् ॥५-१३४-११॥
उदके धूरियं धार्या सर्तव्यं प्रवणे मया । यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी ॥५-१३४-१२॥
अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् । किञ्चित्किञ्चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः ॥५-१३४-१३॥
अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात् । उद्यच्छाम्येष शत्रूणां नियमाय जयाय च ॥५-१३४-१४॥
कुन्त्युवाच॥
सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः । तच्चकार तथा सर्वं यथावदनुशासनम् ॥५-१३४-१५॥
इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् । राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् ॥५-१३४-१६॥
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा । महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति ॥५-१३४-१७॥
इदं पुंसवनं चैव वीराजननमेव च । अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते ॥५-१३४-१८॥
विद्याशूरं तपःशूरं दमशूरं तपस्विनम् । ब्राह्म्या श्रिया दीप्यमानं साधुवादेन संमतम् ॥५-१३४-१९॥
अर्चिष्मन्तं बलोपेतं महाभागं महारथम् । धृष्टवन्तमनाधृष्यं जेतारमपराजितम् ॥५-१३४-२०॥
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् । तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम् ॥५-१३४-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.