05.137
वैशम्पायन उवाच॥
एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः । संहत्य च भ्रुवोर्मध्यं न किञ्चिद्व्याजहार ह ॥५-१३७-१॥
तं वै विमनसं दृष्ट्वा सम्प्रेक्ष्यान्योन्यमन्तिकात् । पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ ॥५-१३७-२॥
भीष्म उवाच॥
शुश्रूषुमनसूयं च ब्रह्मण्यं सत्यसङ्गरम् । प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् ॥५-१३७-३॥
द्रोण उवाच॥
अश्वत्थाम्नि यथा पुत्रे भूयो मम धनञ्जये । बहुमानः परो राजन्संनतिश्च कपिध्वजे ॥५-१३७-४॥
तं चेत्पुत्रात्प्रियतरं प्रतियोत्स्ये धनञ्जयम् । क्षत्रधर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम् ॥५-१३७-५॥
यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः । मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः ॥५-१३७-६॥
मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः । न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः ॥५-१३७-७॥
वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति । चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति ॥५-१३७-८॥
मिथ्योपचरिता ह्येते वर्तमाना ह्यनु प्रिये । अहितत्वाय कल्पन्ते दोषा भरतसत्तम ॥५-१३७-९॥
त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च । वासुदेवेन च तथा श्रेयो नैवाभिपद्यसे ॥५-१३७-१०॥
अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि । सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे ॥५-१३७-११॥
वास एव यथा हि त्वं प्रावृण्वानोऽद्य मन्यसे । स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम् ॥५-१३७-१२॥
द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम् । वनस्थमपि राज्यस्थः पाण्डवं कोऽतिजीवति ॥५-१३७-१३॥
निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः । तमैलविलमासाद्य धर्मराजो व्यराजत ॥५-१३७-१४॥
कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च । स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः ॥५-१३७-१५॥
दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः । आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ ॥५-१३७-१६॥
त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च । विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि ॥५-१३७-१७॥
द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी । तपोघोरव्रता देवी न त्वं जेष्यसि पाण्डवम् ॥५-१३७-१८॥
मन्त्री जनार्दनो यस्य भ्राता यस्य धनञ्जयः । सर्वशस्त्रभृतां श्रेष्ठं कथं जेष्यसि पाण्डवम् ॥५-१३७-१९॥
सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः । तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् ॥५-१३७-२०॥
पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता । सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे ॥५-१३७-२१॥
अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये । मा गमः ससुतामात्यः सबलश्च पराभवम् ॥५-१३७-२२॥