05.139
कर्ण उवाच॥
Karna spoke:
असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव । सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ॥५-१३९-१॥
Undoubtedly, O Keshava, it is from friendship, affection, and companionship, O descendant of Vrishni, that I speak, with the desire for your welfare.
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः । निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ॥५-१३९-२॥
I am fully aware of everything, being the rightful son of Pandu. As you believe, Krishna, it is through the restraint taught by the scriptures of law.
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन । आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ॥५-१३९-३॥
The girl conceived me from Bhaskara, O Janardana. Following Aditya's words, she abandoned me after my birth.
सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः । कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ॥५-१३९-४॥
I am Kṛṣṇa, thus born as the rightful son of Pāṇḍu. By Kuntī, you are scattered as not well, thus.
सूतॊ हि मामधिरथॊ दृष्ट्वैव अनयद्गृहान् । राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन ॥५-१३९-५॥
O Madhusudana, the charioteer Adhiratha, upon seeing me, led me to Radha's house and gave me away out of friendship.
मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत् । सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ॥५-१३९-६॥
Due to my affection for Rādhā, milk immediately descended. She accepted even my urine and excrement, O Mādhava.
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् । धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ॥५-१३९-७॥
How can someone like us, who is always devoted to listening to the scriptures of dharma, undertake the task of removing her body?
तथा मामभिजानाति सूतश्चाधिरथः सुतम् । पितरं चाभिजानामि तमहं सौहृदात्सदा ॥५-१३९-८॥
Thus, Sūta and Adhiratha recognize me as their son, and I always recognize him as my father out of friendship.
स हि मे जातकर्मादि कारयामास माधव । शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन ॥५-१३९-९॥
Madhava, out of affection for his son, Janardana, indeed caused my birth ceremonies and other rituals to be performed according to the scriptural methods.
नाम मे वसुषेणेति कारयामास वै द्विजैः । भार्याश्चोढा मम प्राप्ते यौवने तेन केशव ॥५-१३९-१०॥
The twice-born indeed named me Vasuṣena. Keśava married my wife when I reached youth.
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन । तासु मे हृदयं कृष्ण सञ्जातं कामबन्धनम् ॥५-१३९-११॥
O Janardana, in them, my sons and grandsons were born. O Krishna, in them, my heart has developed a bond of desire.
न पृथिव्या सकलया न सुवर्णस्य राशिभिः । हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे ॥५-१३९-१२॥
O Govinda, neither the whole earth nor heaps of gold can compel me to speak falsehood, whether out of joy or fear.
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् । मया त्रयोदश समा भुक्तं राज्यमकण्टकम् ॥५-१३९-१३॥
O Krishna, in the family of Dhritarashtra, I enjoyed a kingdom without obstacles for thirteen years due to Duryodhana's support.
इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत् । आवाहाश्च विवाहाश्च सह सूतैः कृता मया ॥५-१३९-१४॥
I have repeatedly performed many sacrifices with charioteers. I have also conducted invitations and marriages with charioteers.
मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः । दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः ॥५-१३९-१५॥
O Krishna, having taken refuge in me, Duryodhana has made an effort with weapons, and there is also conflict with the Pandavas, O descendant of Vrishni.
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत । वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः ॥५-१३९-१६॥
Therefore, O infallible one, in the battle, as I approached in a duel, I was surrounded by supreme joy, opposing Arjuna.
वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन । अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ॥५-१३९-१७॥
O Janardana, I cannot speak falsehood out of fear, greed, or any other reason for the wise son of Dhritarashtra.
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना । अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः ॥५-१३९-१८॥
O Hrishikesha, if I do not go to the duel with Arjuna today, it would bring disgrace to both me and Partha.
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन । सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ॥५-१३९-१९॥
Undoubtedly, O Madhusudana, you should speak for the benefit. There is no doubt that all the Pandavas will act under your control.
मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम । एतदत्र हितं मन्ये सर्वयादवनन्दन ॥५-१३९-२०॥
O best of men, you should regulate the mantra here. I believe this is beneficial here, O delight of all Yadavas.
यदि जानाति मां राजा धर्मात्मा संशितव्रतः । कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ॥५-१३९-२१॥
If the righteous king, who is firm in his vows, knows me to be Kunti's first-born son, he will not accept the kingdom.
प्राप्य चापि महद्राज्यं तदहं मधुसूदन । स्फीतं दुर्योधनायैव सम्प्रदद्यामरिंदम ॥५-१३९-२२॥
O Madhusudana, having obtained a great and prosperous kingdom, I would give it only to Duryodhana, O subduer of enemies.
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः । नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः ॥५-१३९-२३॥
May Yudhishthira, the righteous and eternal king, whose leader is Hrishikesha and whose warrior is Dhananjaya, continue to reign.
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः । नकुलः सहदेवश्च द्रौपदेयाश्च माधव ॥५-१३९-२४॥
The earth and his kingdom are protected by Bhima, the great charioteer, along with Nakula, Sahadeva, the sons of Draupadi, and Madhava.
उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः । चैद्यश्च चेकितानश्च शिखण्डी चापराजितः ॥५-१३९-२५॥
Uttamaujas, Yudhāmanyu, Satyadharma, and Somaki; Caidya, Cekitāna, Śikhaṇḍī, and Aparājita were present.
इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा । इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः ॥५-१३९-२६॥
The Kekaya brothers, who are as colorful as Indragopa insects, and Kuntibhoja, who is as colorful as Indra's bow, are great charioteers.
मातुलो भीमसेनस्य सेनजिच्च महारथः । शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ॥५-१३९-२७॥
The uncle of Bhimasena, Senajit, and the great chariot-warrior, Shankha, who is the son of Virata, and you, Janardana, are considered treasures.
महानयं कृष्ण कृतः क्षत्रस्य समुदानयः । राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु ॥५-१३९-२८॥
This great assembly of Kshatriyas, orchestrated by Krishna, has resulted in this brilliant and renowned kingdom being obtained among all kings.
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति । अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन ॥ आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति ॥५-१३९-२९॥
O descendant of Vrishni, there will be a weapon-sacrifice of Dhritarashtra. You, O Janardana, will be the knower of this sacrifice. And, O Krishna, your priestly duty will be in this sacrifice.
होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः । गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति ॥५-१३९-३०॥
Here, indeed, Bibhatsu (Arjuna), armed and with the monkey-banner, will be the invoker. The Gandiva bow, ladle, clarified butter, and the strength of men will be present.
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव । मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ॥५-१३९-३१॥
O Mādhava, the mantras associated with Indra, Paśupati, Brahma, and Sthūṇākarṇa will be used there by Savyasācin.
अनुयातश्च पितरमधिको वा पराक्रमे । ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति ॥५-१३९-३२॥
Saubhadra, who followed his father and was greater in prowess, will properly perform the Gravastotra there.
उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः । विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे ॥५-१३९-३३॥
Here, once more, Bhima, the mighty reciter and singer, roared like a tiger among men, destroying the elephant army in battle.
स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः । जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ॥५-१३९-३४॥
Yudhishthira, the righteous and eternal king, will attain divinity through his engagement in chants and offerings.
शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन । उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति ॥५-१३९-३५॥
The sounds of conches, drums, and kettle-drums, along with the excellent lion roars, will be present, O Madhusudana, and Subrahmanya will be there.
नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ । शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः ॥५-१३९-३६॥
Nakula and Sahadeva, the illustrious sons of Madri, will act properly there with great strength alongside Shamitram.
कल्माषदण्डा गोविन्द विमला रथशक्तयः । यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन ॥५-१३९-३७॥
O Govinda, let the spotted sticks, pure chariot spears, and sacrificial posts be arranged in this sacrifice, O Janardana.
कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः । तोमराः सोमकलशाः पवित्राणि धनूंषि च ॥५-१३९-३८॥
There are arrows with iron tips and strengthened with calf teeth, javelins, vessels containing soma, pure bows, and more.
असयोऽत्र कपालानि पुरोडाशाः शिरांसि च । हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति ॥५-१३९-३९॥
In this sacrifice, O Krishna, the swords will serve as skulls, the heads as oblations, and the offering will be blood.
इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः । सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥५-१३९-४०॥
The fuel sticks, enclosures, spears, and pure maces were there, along with the members who were students of Drona, Kripa, and Sharadvata.
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना । महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ॥५-१३९-४१॥
The arrows, released by the wielder of the Gandiva bow, encircle here, driven by great charioteers and urged by Drona and his son.
प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति । दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ॥५-१३९-४२॥
Satyaki will undertake the preparatory rituals. Here, the initiated son of Dhritarashtra, along with his wife and the great army, will be present.
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः । अतिरात्रे महाबाहो वितते यज्ञकर्मणि ॥५-१३९-४३॥
Ghatotkacha, known for his might, will oppose here. O mighty-armed one, during the Atiratra sacrifice, in the extensive sacrificial act.
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् । वैताने कर्मणि तते जातो यः कृष्ण पावकात् ॥५-१३९-४४॥
Dhṛṣṭadyumna, the glorious one, was born from the dark fire in the Vaitāna ritual, which was the southern part of his sacrifice.
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् । प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा ॥५-१३९-४५॥
I am tormented today, O Krishna, because I spoke harsh words to the Pandavas for the sake of pleasing Dhritarashtra's son.
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना । पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति ॥५-१३९-४६॥
O Krishna, when you see me slain by Arjuna, then the consciousness of this sacrifice will be restored.
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः । आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति ॥५-१३९-४७॥
When the Pāṇḍava drinks the blood of Duḥśāsana, it will be the moment of truth, accompanied by a proper roar.
यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः । तदा यज्ञावसानं तद्भविष्यति जनार्दन ॥५-१३९-४८॥
O Janārdana, when Droṇa, Bhīṣma, and the two Pāñcālas are defeated, then the sacrifice will come to an end.
दुर्योधनं यदा हन्ता भीमसेनो महाबलः । तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥५-१३९-४९॥
O Madhava, when the mighty Bhimasena kills Duryodhana, the sacrifice of Dhritarashtra's son will be completed.
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गताः । हतेश्वरा हतसुता हतनाथाश्च केशव ॥५-१३९-५०॥
O Keshava, the daughters-in-law and granddaughters-in-law of Dhritarashtra, gathered together, having lost their lords, sons, and protectors.
गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले । स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ॥५-१३९-५१॥
Together with Gāndhārī, they cry amidst the chaos of dogs, vultures, and ospreys. In this sacrifice, O Janardana, the final bath will take place.
विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ । वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ॥५-१३९-५२॥
O Madhusudana, wise and aged elders, as well as warriors, should not face a futile death for your sake.
शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् । कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव ॥५-१३९-५३॥
O Keśava, the prosperous warrior circle should meet its end by weapon in Kurukshetra, the most sacred place in the three worlds.
तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् । यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ॥५-१३९-५४॥
O lotus-eyed one, please ensure that what is desired here is accomplished so that the kṣatriya, O descendant of Vṛṣṇi, may fully attain heaven.
यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन । तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति ॥५-१३९-५५॥
O Janardana, as long as the mountains and rivers exist, this word of fame will remain eternal.
ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् । समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम् ॥५-१३९-५६॥
In gatherings, Brahmins will recount the epic battle of the Mahabharata, O descendant of Vrishni, who upholds the fame of the Kshatriyas.
समुपानय कौन्तेयं युद्धाय मम केशव । मन्त्रसंवरणं कुर्वन्नित्यमेव परन्तप ॥५-१३९-५७॥
O Krishna, bring Arjuna, the son of Kunti, for battle, always ensuring the protection of mantras, indeed, O scorcher of foes.