05.140
सञ्जय उवाच॥
Sanjaya spoke:
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा । उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा ॥५-१४०-१॥
Upon hearing Karna's words, Keshava, the slayer of enemy heroes, responded with a smile, saying these words.
अपि त्वां न तपेत्कर्ण राज्यलाभोपपादना । मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ॥५-१४०-२॥
Indeed, Karna, does it not trouble you that you do not wish to rule the earth that I have given, by acquiring the kingdom?
ध्रुवो जयः पाण्डवानामितीदं; न संशयः कश्चन विद्यतेऽत्र । जयध्वजो दृश्यते पाण्डवस्य; समुच्छ्रितो वानरराज उग्रः ॥५-१४०-३॥
The victory of the Pandavas is assured; there is no doubt about it. The victory banner of the Pandava is visible, and the fierce monkey king is raised high.
दिव्या माया विहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा । दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि ॥५-१४०-४॥
A divine illusion created by the celestial, raised and shining like Indra's banner, reveals divine beings that are both fearful and terrifying, seen here indeed.
न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग्योजनमात्ररूपः । श्रीमान्ध्वजः कर्ण धनञ्जयस्य; समुच्छ्रितः पावकतुल्यरूपः ॥५-१४०-५॥
The glorious banner of Karna and Dhananjaya, resembling fire, stands tall, unattached to mountains and trees, extending upwards and horizontally for a yojana.
यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् । ऐन्द्रमस्त्रं विकुर्वाणमुभे चैवाग्निमारुते ॥५-१४०-६॥
When you see in the battle the one with white horses and Krishna as the charioteer, wielding Indra's weapon, it will be both Agni and Marut indeed.
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः । न तदा भविता त्रेता न कृतं द्वापरं न च ॥५-१४०-७॥
The sound of Gandiva will be like the crack of thunder, and then there will be neither Treta, nor Krita, nor Dvapara.
यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् । जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ॥५-१४०-८॥
When you see Yudhishthira, the son of Kunti, in the battle, engaged in prayers and rituals, protecting his great army.
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् । न तदा भविता त्रेता न कृतं द्वापरं न च ॥५-१४०-९॥
Like the sun, invincible and scorching the enemy forces, then neither the Tretā Yuga, nor the Kṛta Yuga, nor the Dvāpara Yuga will exist.
यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् । दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ॥५-१४०-१०॥
When you witness the mighty Bhimasena in the battlefield, having drunk the blood of Duhshasana, dancing in the midst of the battle.
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् । न तदा भविता त्रेता न कृतं द्वापरं न च ॥५-१४०-११॥
Like a broken elephant opposing an elephant slayer, then neither Tretā Yuga, nor Kṛta Yuga, nor Dvāpara Yuga will exist.
यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महारथौ । वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ॥५-१४०-१२॥
When you see the sons of Madri, the great warriors, causing turmoil in the army of Dhritarashtra's sons like elephants in battle.
विगाढे शस्त्रसम्पाते परवीररथारुजौ । न तदा भविता त्रेता न कृतं द्वापरं न च ॥५-१४०-१३॥
In the intense battle, where weapons clash and enemy heroes' chariots are destroyed, there will be no Tretā, Kṛta, or Dvāpara Yuga.
यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् । सुयोधनं च राजानं सैन्धवं च जयद्रथम् ॥५-१४०-१४॥
When you see Drona, the son of Santanu, Kripa, King Suyodhana, and Jayadratha of Sindhu in the battle.
युद्धायापततस्तूर्णं वारितान्सव्यसाचिना । न तदा भविता त्रेता न कृतं द्वापरं न च ॥५-१४०-१५॥
As they approached quickly for battle, they were restrained by Arjuna. At that time, neither the Tretā Yuga, nor the Kṛta Yuga, nor the Dvāpara Yuga will exist.
ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् । सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ॥५-१४०-१६॥
You should inform Karna to go from here to Drona, the son of Shantanu, and Kripa, that this gentle month is well-supplied with clothes and fuel.
पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः । निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ॥५-१४०-१७॥
The place is abundant with ripe medicinal plants, fruitful, and has few flies. The water is clear and juicy, neither too hot nor too cold, making it pleasant.
सप्तमाच्चापि दिवसादमावास्या भविष्यति । सङ्ग्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम् ॥५-१४०-१८॥
On the seventh day from now, the new moon will occur. It is said that a battle should be arranged there, as she is considered to be the deity of Indra.
तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः । यद्वो मनीषितं तद्वै सर्वं सम्पादयामि वः ॥५-१४०-१९॥
Thus, at the king's command, all others have gathered for battle. Whatever you desire, I shall fulfill it entirely for you.
राजानो राजपुत्राश्च दुर्योधनवशानुगाः । प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ॥५-१४०-२०॥
The kings and princes who follow Duryodhana will meet their end by weapons and will achieve the highest state.