05.139
कर्ण उवाच॥
karṇa uvāca॥
[कर्ण (karṇa) - Karna; उवाच (uvāca) - said;]
(Karna said:)
Karna spoke:
असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव । सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ॥५-१३९-१॥
asaṁśayaṁ sauhṛdānme praṇayāccāttha keśava . sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca ॥5-139-1॥
[असंशयं (asaṁśayam) - undoubtedly; सौहृदान् (sauhṛdān) - from friendship; मे (me) - my; प्रणयात् (praṇayāt) - from affection; च (ca) - and; अथ (atha) - then; केशव (keśava) - O Keshava; सख्येन (sakhyena) - by companionship; च (ca) - and; एव (eva) - indeed; वार्ष्णेय (vārṣṇeya) - O descendant of Vrishni; श्रेयस्कामतया (śreyaskāmatayā) - with the desire for welfare; एव (eva) - indeed; च (ca) - and;]
(Undoubtedly, from friendship, my affection, and then, O Keshava, by companionship and indeed, O descendant of Vrishni, with the desire for welfare, indeed, and.)
Undoubtedly, O Keshava, it is from friendship, affection, and companionship, O descendant of Vrishni, that I speak, with the desire for your welfare.
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः । निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ॥५-१३९-२॥
sarvaṁ caivābhijānāmi pāṇḍoḥ putro'smi dharmataḥ । nigrahāddharmaśāstrāṇāṁ yathā tvaṁ kṛṣṇa manyase ॥5-139-2॥
[सर्वम् (sarvam) - everything; च (ca) - and; एव (eva) - indeed; अभिजानामि (abhijānāmi) - I know; पाण्डोः (pāṇḍoḥ) - of Pandu; पुत्रः (putraḥ) - son; अस्मि (asmi) - am; धर्मतः (dharmataḥ) - righteously; निग्रहात् (nigrahāt) - from restraint; धर्मशास्त्राणाम् (dharmaśāstrāṇām) - of the scriptures of law; यथा (yathā) - as; त्वम् (tvam) - you; कृष्ण (kṛṣṇa) - Krishna; मन्यसे (manyase) - think;]
(I indeed know everything, I am the son of Pandu righteously. From the restraint of the scriptures of law, as you think, Krishna.)
I am fully aware of everything, being the rightful son of Pandu. As you believe, Krishna, it is through the restraint taught by the scriptures of law.
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन । आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ॥५-१३९-३॥
kanyā garbhaṃ samādatta bhāskarānmāṃ janārdana । ādityavacanāccaiva jātaṃ māṃ sā vyasarjayat ॥5-139-3॥
[कन्या (kanyā) - girl; गर्भं (garbhaṃ) - womb; समाधत्त (samādatta) - placed; भास्करात् (bhāskarāt) - from Bhaskara; मां (māṃ) - me; जनार्दन (janārdana) - Janardana; आदित्यवचनात् (ādityavacanāt) - by the words of Aditya; च (ca) - and; एव (eva) - indeed; जातं (jātaṃ) - born; मां (māṃ) - me; सा (sā) - she; विसर्जयत् (visarjayat) - abandoned;]
(The girl placed me in the womb from Bhaskara, O Janardana. By the words of Aditya, she indeed abandoned me after I was born.)
The girl conceived me from Bhaskara, O Janardana. Following Aditya's words, she abandoned me after my birth.
सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः । कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ॥५-१३९-४॥
so'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro'smi dharmataḥ । kuntyā tvahamapākīrṇo yathā na kuśalaṃ tathā ॥5-139-4॥
[सः (saḥ) - he; अस्मि (asmi) - am; कृष्ण (kṛṣṇa) - Kṛṣṇa; तथा (tathā) - thus; जातः (jātaḥ) - born; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; पुत्रः (putraḥ) - son; अस्मि (asmi) - am; धर्मतः (dharmataḥ) - rightfully; कुन्त्या (kuntyā) - by Kuntī; त्वम् (tvam) - you; अपाकीर्णः (apākīrṇaḥ) - scattered; यथा (yathā) - as; न (na) - not; कुशलं (kuśalam) - well; तथा (tathā) - thus;]
(He am Kṛṣṇa thus born of Pāṇḍu, son am rightfully. By Kuntī you scattered as not well thus.)
I am Kṛṣṇa, thus born as the rightful son of Pāṇḍu. By Kuntī, you are scattered as not well, thus.
सूतॊ हि मामधिरथॊ दृष्ट्वैव अनयद्गृहान् । राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन ॥५-१३९-५॥
sūto hi mām adhiratho dṛṣṭvaiva anayat gṛhān । rādhāyāś caiva māṃ prādāt sauhārdān madhusūdana ॥5-139-5॥
[सूतः (sūtaḥ) - charioteer; हि (hi) - indeed; माम् (mām) - me; अधिरथः (adhirathaḥ) - Adhiratha; दृष्ट्वा (dṛṣṭvā) - having seen; एव (eva) - just; अनयत् (anayat) - led; गृहान् (gṛhān) - to the house; राधायाः (rādhāyāḥ) - of Radha; च (ca) - and; एव (eva) - just; माम् (mām) - me; प्रादात् (prādāt) - gave; सौहार्दात् (sauhārdāt) - out of friendship; मधुसूदन (madhusūdana) - O Madhusudana;]
(The charioteer Adhiratha, having seen me, indeed led me to the house of Radha and just gave me out of friendship, O Madhusudana.)
O Madhusudana, the charioteer Adhiratha, upon seeing me, led me to Radha's house and gave me away out of friendship.
मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत् । सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ॥५-१३९-६॥
matsnehāccaiva rādhāyāḥ sadyaḥ kṣīramavātarat । sā me mūtraṃ purīṣaṃ ca pratijagrāha mādhava ॥5-139-6॥
[मत्स्नेहात् (matsnehāt) - from my affection; च (ca) - and; एव (eva) - indeed; राधायाः (rādhāyāḥ) - of Rādhā; सद्यः (sadyaḥ) - immediately; क्षीरम् (kṣīram) - milk; अवातरत् (avātarat) - descended; सा (sā) - she; मे (me) - my; मूत्रम् (mūtram) - urine; पुरीषम् (purīṣam) - excrement; च (ca) - and; प्रतिजग्राह (pratijagrāha) - accepted; माधव (mādhava) - O Mādhava;]
(From my affection and indeed of Rādhā, immediately milk descended. She accepted my urine and excrement, O Mādhava.)
Due to my affection for Rādhā, milk immediately descended. She accepted even my urine and excrement, O Mādhava.
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् । धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ॥५-१३९-७॥
tasyāḥ piṇḍavyapanayaṃ kuryādasmadvidhaḥ katham । dharmaviddharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ ॥5-139-7॥
[तस्याः (tasyāḥ) - her; पिण्डव्यपनयं (piṇḍavyapanayaṃ) - removal of the body; कुर्यात् (kuryāt) - should do; अस्मद्विधः (asmadvidhaḥ) - like us; कथम् (katham) - how; धर्मवित् (dharmavit) - knower of dharma; धर्मशास्त्राणां (dharmaśāstrāṇāṃ) - of the scriptures of dharma; श्रवणे (śravaṇe) - in listening; सततं (satataṃ) - always; रतः (rataḥ) - engaged;]
(How should someone like us, who is always engaged in listening to the scriptures of dharma, perform the removal of her body?)
How can someone like us, who is always devoted to listening to the scriptures of dharma, undertake the task of removing her body?
तथा मामभिजानाति सूतश्चाधिरथः सुतम् । पितरं चाभिजानामि तमहं सौहृदात्सदा ॥५-१३९-८॥
tathā mām abhijānāti sūtaś ca adhirathaḥ sutam । pitaraṃ ca abhijānāmi tam ahaṃ sauhṛdāt sadā ॥5-139-8॥
[तथा (tathā) - thus; माम् (mām) - me; अभिजानाति (abhijānāti) - recognizes; सूतः (sūtaḥ) - Sūta; च (ca) - and; अधिरथः (adhirathaḥ) - Adhiratha; सुतम् (sutam) - son; पितरं (pitaraṃ) - father; च (ca) - and; अभिजानामि (abhijānāmi) - I recognize; तम् (tam) - him; अहम् (aham) - I; सौहृदात् (sauhṛdāt) - out of friendship; सदा (sadā) - always;]
(Thus, Sūta and Adhiratha recognize me as a son. I recognize him as a father always out of friendship.)
Thus, Sūta and Adhiratha recognize me as their son, and I always recognize him as my father out of friendship.
स हि मे जातकर्मादि कारयामास माधव । शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन ॥५-१३९-९॥
sa hi me jātakarmādi kārayāmāsa mādhava । śāstradṛṣṭena vidhinā putraprītyā janārdana ॥5-139-9॥
[स (sa) - he; हि (hi) - indeed; मे (me) - my; जातकर्मादि (jātakarmādi) - birth ceremonies and others; कारयामास (kārayāmāsa) - caused to be performed; माधव (mādhava) - Madhava; शास्त्रदृष्टेन (śāstradṛṣṭena) - as per the scriptures; विधिना (vidhinā) - by the method; पुत्रप्रीत्या (putraprītyā) - out of affection for the son; जनार्दन (janārdana) - Janardana;]
(He indeed caused my birth ceremonies and others to be performed, Madhava, as per the scriptures, by the method, out of affection for the son, Janardana.)
Madhava, out of affection for his son, Janardana, indeed caused my birth ceremonies and other rituals to be performed according to the scriptural methods.
नाम मे वसुषेणेति कारयामास वै द्विजैः । भार्याश्चोढा मम प्राप्ते यौवने तेन केशव ॥५-१३९-१०॥
nāma me vasuṣeṇeti kārayāmāsa vai dvijaiḥ । bhāryāścoḍhā mama prāpte yauvane tena keśava ॥5-139-10॥
[नाम (nāma) - name; मे (me) - my; वसुषेण (vasuṣeṇa) - Vasuṣena; इति (iti) - thus; कारयामास (kārayāmāsa) - caused to be made; वै (vai) - indeed; द्विजैः (dvijaiḥ) - by the twice-born; भार्या (bhāryā) - wife; च (ca) - and; उढा (uḍhā) - married; मम (mama) - my; प्राप्ते (prāpte) - upon reaching; यौवने (yauvane) - youth; तेन (tena) - by him; केशव (keśava) - Keśava;]
(My name was indeed caused to be Vasuṣena by the twice-born. My wife was married by Keśava upon reaching my youth.)
The twice-born indeed named me Vasuṣena. Keśava married my wife when I reached youth.
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन । तासु मे हृदयं कृष्ण सञ्जातं कामबन्धनम् ॥५-१३९-११॥
tāsu putrāśca pautrāśca mama jātā janārdana । tāsu me hṛdayaṃ kṛṣṇa sañjātaṃ kāmabandhanam ॥5-139-11॥
[तासु (tāsu) - in them; पुत्राः (putrāḥ) - sons; च (ca) - and; पौत्राः (pautrāḥ) - grandsons; च (ca) - and; मम (mama) - my; जाता (jātā) - born; जनार्दन (janārdana) - O Janardana; तासु (tāsu) - in them; मे (me) - my; हृदयं (hṛdayaṃ) - heart; कृष्ण (kṛṣṇa) - O Krishna; सञ्जातं (sañjātaṃ) - arisen; कामबन्धनम् (kāmabandhanam) - bond of desire;]
(In them, sons and grandsons of mine were born, O Janardana. In them, my heart, O Krishna, has arisen a bond of desire.)
O Janardana, in them, my sons and grandsons were born. O Krishna, in them, my heart has developed a bond of desire.
न पृथिव्या सकलया न सुवर्णस्य राशिभिः । हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे ॥५-१३९-१२॥
na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ । harṣādbhayaādvā govinda anṛtaṃ vaktumutsahe ॥5-139-12॥
[न (na) - not; पृथिव्या (pṛthivyā) - by the earth; सकलया (sakalayā) - entire; न (na) - not; सुवर्णस्य (suvarṇasya) - of gold; राशिभिः (rāśibhiḥ) - by heaps; हर्षात् (harṣāt) - from joy; भयात् (bhayāt) - from fear; वा (vā) - or; गोविन्द (govinda) - O Govinda; अनृतं (anṛtaṃ) - falsehood; वक्तुम् (vaktum) - to speak; उत्सहे (utsahe) - am able;]
(Not by the entire earth, nor by heaps of gold, from joy or fear, O Govinda, am I able to speak falsehood.)
O Govinda, neither the whole earth nor heaps of gold can compel me to speak falsehood, whether out of joy or fear.
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् । मया त्रयोदश समा भुक्तं राज्यमकण्टकम् ॥५-१३९-१३॥
dhṛtarāṣṭrakule kṛṣṇa duryodhanasamāśrayāt । mayā trayodaśa samā bhuktaṃ rājyamakaṇṭakam ॥5-139-13॥
[धृतराष्ट्रकुले (dhṛtarāṣṭrakule) - in the family of Dhritarashtra; कृष्ण (kṛṣṇa) - O Krishna; दुर्योधनसमाश्रयात् (duryodhanasamāśrayāt) - due to Duryodhana's support; मया (mayā) - by me; त्रयोदश (trayodaśa) - thirteen; समा (samā) - years; भुक्तं (bhuktaṃ) - enjoyed; राज्यमकण्टकम् (rājyamakaṇṭakam) - kingdom without obstacles;]
(In the family of Dhritarashtra, O Krishna, due to Duryodhana's support, by me, thirteen years enjoyed the kingdom without obstacles.)
O Krishna, in the family of Dhritarashtra, I enjoyed a kingdom without obstacles for thirteen years due to Duryodhana's support.
इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत् । आवाहाश्च विवाहाश्च सह सूतैः कृता मया ॥५-१३९-१४॥
iṣṭaṃ ca bahubhiryañjñaiḥ saha sūtairmayāsakṛt । āvāhāśca vivāhāśca saha sūtaiḥ kṛtā mayā ॥5-139-14॥
[इष्टम् (iṣṭam) - desired; च (ca) - and; बहुभिः (bahubhiḥ) - by many; यज्ञैः (yañjñaiḥ) - sacrifices; सह (saha) - with; सूतैः (sūtaiḥ) - charioteers; मया (mayā) - by me; असकृत् (asakṛt) - repeatedly; आवाहाः (āvāhāḥ) - invitations; च (ca) - and; विवाहाः (vivāhāḥ) - marriages; च (ca) - and; सह (saha) - with; सूतैः (sūtaiḥ) - charioteers; कृता (kṛtā) - done; मया (mayā) - by me;]
(Desired and by many sacrifices with charioteers by me repeatedly. Invitations and marriages with charioteers done by me.)
I have repeatedly performed many sacrifices with charioteers. I have also conducted invitations and marriages with charioteers.
मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः । दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः ॥५-१३९-१५॥
māṁ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ । duryodhanena vārṣṇeya vigrahaścāpi pāṇḍavaiḥ ॥5-139-15॥
[मां (māṁ) - me; च (ca) - and; कृष्ण (kṛṣṇa) - O Krishna; समाश्रित्य (samāśritya) - having resorted to; कृतः (kṛtaḥ) - made; शस्त्रसमुद्यमः (śastrasamudyamaḥ) - effort with weapons; दुर्योधनेन (duryodhanena) - by Duryodhana; वार्ष्णेय (vārṣṇeya) - O descendant of Vrishni; विग्रहः (vigrahaḥ) - conflict; च (ca) - and; अपि (api) - also; पाण्डवैः (pāṇḍavaiḥ) - by the Pandavas;]
(Me and O Krishna, having resorted to, made an effort with weapons by Duryodhana, O descendant of Vrishni, conflict and also by the Pandavas.)
O Krishna, having taken refuge in me, Duryodhana has made an effort with weapons, and there is also conflict with the Pandavas, O descendant of Vrishni.
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत । वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः ॥५-१३९-१६॥
tasmādraṇe dvairathe māṃ pratyudyātāramacyuta । vṛtavānparamaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ ॥5-139-16॥
[तस्मात् (tasmāt) - therefore; रणे (raṇe) - in battle; द्वैरथे (dvairathe) - in a duel; माम् (mām) - me; प्रत्युद्यातारम् (pratyudyātāram) - approaching; अच्युत (acyuta) - O infallible one; वृतवान् (vṛtavān) - surrounded; परमम् (paramam) - supreme; हृष्टः (hṛṣṭaḥ) - joyful; प्रतीपम् (pratīpam) - opposing; सव्यसाचिनः (savyasācinaḥ) - of Arjuna;]
(Therefore, in battle, in a duel, approaching me, O infallible one, surrounded by supreme joy, opposing Arjuna.)
Therefore, O infallible one, in the battle, as I approached in a duel, I was surrounded by supreme joy, opposing Arjuna.
वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन । अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ॥५-१३९-१७॥
vadhādbandhādbhaya dvāpi lobhādvāpi janārdana । anṛtaṁ notsahe kartuṁ dhārtarāṣṭrasya dhīmataḥ ॥5-139-17॥
[वधात् (vadhāt) - from killing; बन्धात् (bandhāt) - from bondage; भयात् (bhayāt) - from fear; वा (vā) - or; अपि (api) - also; लोभात् (lobhāt) - from greed; वा (vā) - or; अपि (api) - also; जनार्दन (janārdana) - O Janardana; अनृतम् (anṛtam) - falsehood; न (na) - not; उत्सहे (utsahe) - I am able; कर्तुम् (kartum) - to do; धार्तराष्ट्रस्य (dhārtarāṣṭrasya) - of Dhritarashtra's son; धीमतः (dhīmataḥ) - wise;]
(From killing, bondage, fear, or even greed, O Janardana, I am not able to commit falsehood for the wise son of Dhritarashtra.)
O Janardana, I cannot speak falsehood out of fear, greed, or any other reason for the wise son of Dhritarashtra.
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना । अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः ॥५-१३९-१८॥
yadi hy adya na gaccheyaṁ dvairathaṁ savyasācinā । akīrtiḥ syād dhṛṣīkeśa mama pārthasya cobhayoḥ ॥5-139-18॥
[यदि (yadi) - if; हि (hi) - indeed; अद्य (adya) - today; न (na) - not; गच्छेयं (gaccheyaṁ) - I would go; द्वैरथं (dvairathaṁ) - duel; सव्यसाचिना (savyasācinā) - with Arjuna; अकीर्तिः (akīrtiḥ) - disgrace; स्यात् (syāt) - would be; धृषीकेश (dhṛṣīkeśa) - O Hrishikesha; मम (mama) - my; पार्थस्य (pārthasya) - of Partha; च (ca) - and; उभयोः (ubhayoḥ) - of both;]
(If indeed today I would not go to the duel with Arjuna, O Hrishikesha, disgrace would be mine and Partha's both.)
O Hrishikesha, if I do not go to the duel with Arjuna today, it would bring disgrace to both me and Partha.
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन । सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ॥५-१३९-१९॥
asaṁśayaṁ hitārthāya brūyāstvaṁ madhusūdana । sarvaṁ ca pāṇḍavāḥ kuryustvadvaśitvānna saṁśayaḥ ॥5-139-19॥
[असंशयं (asaṁśayaṁ) - undoubtedly; हितार्थाय (hitārthāya) - for the benefit; ब्रूयाः (brūyāḥ) - you should speak; त्वं (tvaṁ) - you; मधुसूदन (madhusūdana) - O Madhusudana; सर्वं (sarvaṁ) - all; च (ca) - and; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; कुर्युः (kuryuḥ) - should do; त्वद्वशित्वात् (tvadvaśitvāt) - under your control; न (na) - no; संशयः (saṁśayaḥ) - doubt;]
(Undoubtedly, for the benefit, you should speak, O Madhusudana. All the Pandavas should act under your control, no doubt.)
Undoubtedly, O Madhusudana, you should speak for the benefit. There is no doubt that all the Pandavas will act under your control.
मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम । एतदत्र हितं मन्ये सर्वयादवनन्दन ॥५-१३९-२०॥
mantrasya niyamaṁ kuryāstvamatra puruṣottama । etadatra hitaṁ manye sarvayādavanandana ॥5-139-20॥
[मन्त्रस्य (mantrasya) - of the mantra; नियमं (niyamaṁ) - regulation; कुर्याः (kuryāḥ) - you should do; त्वम् (tvam) - you; अत्र (atra) - here; पुरुषोत्तम (puruṣottama) - O best of men; एतत् (etat) - this; अत्र (atra) - here; हितं (hitaṁ) - beneficial; मन्ये (manye) - I think; सर्वयादवनन्दन (sarvayādavanandana) - O delight of all Yadavas;]
(You should regulate the mantra here, O best of men. I think this is beneficial here, O delight of all Yadavas.)
O best of men, you should regulate the mantra here. I believe this is beneficial here, O delight of all Yadavas.
यदि जानाति मां राजा धर्मात्मा संशितव्रतः । कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ॥५-१३९-२१॥
yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ । kuntyāḥ prathama-jaṃ putraṃ na sa rājyaṃ grahīṣyati ॥5-139-21॥
[यदि (yadi) - if; जानाति (jānāti) - knows; मां (māṃ) - me; राजा (rājā) - king; धर्मात्मा (dharmātmā) - righteous; संशितव्रतः (saṃśitavrataḥ) - firm in vows; कुन्त्याः (kuntyāḥ) - of Kunti; प्रथमजं (prathama-jaṃ) - first-born; पुत्रं (putraṃ) - son; न (na) - not; स (sa) - he; राज्यं (rājyaṃ) - kingdom; ग्रहीष्यति (grahīṣyati) - will take;]
(If the righteous king, firm in vows, knows me as Kunti's first-born son, he will not take the kingdom.)
If the righteous king, who is firm in his vows, knows me to be Kunti's first-born son, he will not accept the kingdom.
प्राप्य चापि महद्राज्यं तदहं मधुसूदन । स्फीतं दुर्योधनायैव सम्प्रदद्यामरिंदम ॥५-१३९-२२॥
prāpya cāpi mahādrājyaṃ tadahaṃ madhusūdana । sphītaṃ duryodhanāyaiva sampradadyāmariṃdama ॥5-139-22॥
[प्राप्य (prāpya) - having obtained; च (ca) - and; अपि (api) - also; महद्राज्यं (mahādrājyaṃ) - great kingdom; तत् (tat) - that; अहम् (aham) - I; मधुसूदन (madhusūdana) - O Madhusudana; स्फीतं (sphītaṃ) - prosperous; दुर्योधनाय (duryodhanāya) - to Duryodhana; एव (eva) - only; सम्प्रदद्यम् (sampradadyam) - would give; अरिंदम (ariṃdama) - O subduer of enemies;]
(Having obtained a great kingdom, O Madhusudana, I would give it only to Duryodhana, O subduer of enemies.)
O Madhusudana, having obtained a great and prosperous kingdom, I would give it only to Duryodhana, O subduer of enemies.
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः । नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः ॥५-१३९-२३॥
sa eva rājā dharmātmā śāśvato'stu yudhiṣṭhiraḥ । netā yasya hṛṣīkeśo yoddhā yasya dhanañjayaḥ ॥5-139-23॥
[स (sa) - he; एव (eva) - indeed; राजा (rājā) - king; धर्मात्मा (dharmātmā) - righteous soul; शाश्वतः (śāśvataḥ) - eternal; अस्तु (astu) - may be; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; नेता (netā) - leader; यस्य (yasya) - whose; हृषीकेशः (hṛṣīkeśaḥ) - Hrishikesha; योद्धा (yoddhā) - warrior; यस्य (yasya) - whose; धनञ्जयः (dhanañjayaḥ) - Dhananjaya;]
(He indeed is the king, the righteous soul, may Yudhishthira be eternal. Whose leader is Hrishikesha, whose warrior is Dhananjaya.)
May Yudhishthira, the righteous and eternal king, whose leader is Hrishikesha and whose warrior is Dhananjaya, continue to reign.
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः । नकुलः सहदेवश्च द्रौपदेयाश्च माधव ॥५-१३९-२४॥
pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ । nakulaḥ sahadevaśca draupadeyāśca mādhava ॥5-139-24॥
[पृथिवी (pṛthivī) - earth; तस्य (tasya) - his; राष्ट्रं (rāṣṭraṃ) - kingdom; च (ca) - and; यस्य (yasya) - whose; भीमः (bhīmaḥ) - Bhima; महारथः (mahārathaḥ) - great charioteer; नकुलः (nakulaḥ) - Nakula; सहदेवः (sahadevaḥ) - Sahadeva; द्रौपदेयाः (draupadeyāḥ) - sons of Draupadi; माधवः (mādhavaḥ) - Madhava;]
(The earth and his kingdom, whose great charioteer is Bhima, Nakula, Sahadeva, the sons of Draupadi, and Madhava.)
The earth and his kingdom are protected by Bhima, the great charioteer, along with Nakula, Sahadeva, the sons of Draupadi, and Madhava.
उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः । चैद्यश्च चेकितानश्च शिखण्डी चापराजितः ॥५-१३९-२५॥
uttamaujā yudhāmanyuḥ satyadharmā ca somakiḥ । caidyaśca cekitānaśca śikhaṇḍī cāparājitaḥ ॥5-139-25॥
[उत्तमौजा (uttamaujā) - Uttamaujas; युधामन्युः (yudhāmanyuḥ) - Yudhāmanyuḥ; सत्यधर्मा (satyadharmā) - Satyadharmā; च (ca) - and; सोमकिः (somakiḥ) - Somakiḥ; चैद्यः (caidyaḥ) - Caidya; च (ca) - and; चेकितानः (cekitānaḥ) - Cekitāna; च (ca) - and; शिखण्डी (śikhaṇḍī) - Śikhaṇḍī; च (ca) - and; अपराजितः (aparājitaḥ) - Aparājitaḥ;]
(Uttamaujas, Yudhāmanyu, Satyadharma, and Somaki; Caidya and Cekitāna; Śikhaṇḍī and Aparājita.)
Uttamaujas, Yudhāmanyu, Satyadharma, and Somaki; Caidya, Cekitāna, Śikhaṇḍī, and Aparājita were present.
इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा । इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः ॥५-१३९-२६॥
indragopakavarṇāśca kekayā bhrātarastathā । indrāyudhasavarṇaśca kuntibhojo mahārathaḥ ॥5-139-26॥
[इन्द्रगोपकवर्णाः (indragopakavarṇāḥ) - having the color of Indragopa insect; च (ca) - and; केकया (kekayā) - Kekaya; भ्रातरः (bhrātaraḥ) - brothers; तथा (tathā) - also; इन्द्रायुधसवर्णः (indrāyudhasavarṇaḥ) - having the color of Indra's bow; च (ca) - and; कुन्तिभोजः (kuntibhojaḥ) - Kuntibhoja; महारथः (mahārathaḥ) - great charioteer;]
(Having the color of Indragopa insects, the brothers of Kekaya, and having the color of Indra's bow, Kuntibhoja, the great charioteer.)
The Kekaya brothers, who are as colorful as Indragopa insects, and Kuntibhoja, who is as colorful as Indra's bow, are great charioteers.
मातुलो भीमसेनस्य सेनजिच्च महारथः । शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ॥५-१३९-२७॥
mātulo bhīmasenasya senajicca mahārathaḥ । śaṅkhaḥ putro virāṭasya nidhistvaṃ ca janārdana ॥5-139-27॥
[मातुलः (mātulaḥ) - uncle; भीमसेनस्य (bhīmasenasya) - of Bhimasena; सेनजित् (senajit) - Senajit; च (ca) - and; महारथः (mahārathaḥ) - great chariot-warrior; शङ्खः (śaṅkhaḥ) - Shankha; पुत्रः (putraḥ) - son; विराटस्य (virāṭasya) - of Virata; निधिः (nidhiḥ) - treasure; त्वं (tvaṃ) - you; च (ca) - and; जनार्दन (janārdana) - Janardana;]
(The uncle of Bhimasena, Senajit, and the great chariot-warrior; Shankha, the son of Virata, and you, Janardana, are the treasure.)
The uncle of Bhimasena, Senajit, and the great chariot-warrior, Shankha, who is the son of Virata, and you, Janardana, are considered treasures.
महानयं कृष्ण कृतः क्षत्रस्य समुदानयः । राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु ॥५-१३९-२८॥
mahānayaṃ kṛṣṇa kṛtaḥ kṣatrasya samudānayaḥ । rājyaṃ prāptamidaṃ dīptaṃ prathitaṃ sarvarājasu ॥5-139-28॥
[महानयं (mahānayaṃ) - great this; कृष्ण (kṛṣṇa) - Krishna; कृतः (kṛtaḥ) - done; क्षत्रस्य (kṣatrasya) - of the Kshatriya; समुदानयः (samudānayaḥ) - assembly; राज्यं (rājyaṃ) - kingdom; प्राप्तमिदं (prāptamidaṃ) - obtained this; दीप्तं (dīptaṃ) - brilliant; प्रथितं (prathitaṃ) - famous; सर्वराजसु (sarvarājasu) - among all kings;]
(This great assembly of Kshatriyas, done by Krishna, this brilliant and famous kingdom obtained among all kings.)
This great assembly of Kshatriyas, orchestrated by Krishna, has resulted in this brilliant and renowned kingdom being obtained among all kings.
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति । अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन ॥ आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति ॥५-१३९-२९॥
dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati । asya yajñasya vettā tvaṃ bhaviṣyasi janārdana ॥ ādhvaryavaṃ ca te kṛṣṇa kratāvasminbhaviṣyati ॥5-139-29॥
[धार्तराष्ट्रस्य (dhārtarāṣṭrasya) - of Dhritarashtra; वार्ष्णेय (vārṣṇeya) - O descendant of Vrishni; शस्त्रयज्ञः (śastrayajñaḥ) - weapon-sacrifice; भविष्यति (bhaviṣyati) - will be; अस्य (asya) - of this; यज्ञस्य (yajñasya) - sacrifice; वेत्ता (vettā) - knower; त्वं (tvaṃ) - you; भविष्यसि (bhaviṣyasi) - will be; जनार्दन (janārdana) - O Janardana; आध्वर्यवं (ādhvaryavaṃ) - priestly duty; च (ca) - and; ते (te) - your; कृष्ण (kṛṣṇa) - O Krishna; क्रतौ (kratau) - in the sacrifice; अस्मिन् (asmin) - in this; भविष्यति (bhaviṣyati) - will be;]
(Of Dhritarashtra, O descendant of Vrishni, a weapon-sacrifice will be. Of this sacrifice, you will be the knower, O Janardana. And your priestly duty, O Krishna, will be in this sacrifice.)
O descendant of Vrishni, there will be a weapon-sacrifice of Dhritarashtra. You, O Janardana, will be the knower of this sacrifice. And, O Krishna, your priestly duty will be in this sacrifice.
होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः । गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति ॥५-१३९-३०॥
hotā caivātra bībhatsuḥ saṃnaddhaḥ sa kapidhvajaḥ । gāṇḍīvaṃ sruktathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati ॥5-139-30॥
[होता (hotā) - invoker; च (ca) - and; एव (eva) - indeed; अत्र (atra) - here; बीभत्सुः (bībhatsuḥ) - Bibhatsu (Arjuna); संनद्धः (saṃnaddhaḥ) - armed; स (sa) - he; कपिध्वजः (kapidhvajaḥ) - with monkey-banner; गाण्डीवं (gāṇḍīvaṃ) - Gandiva bow; स्रुक् (sruk) - ladle; तथा (tathā) - and; आज्यं (ājyaṃ) - clarified butter; च (ca) - and; वीर्यं (vīryaṃ) - strength; पुंसां (puṃsāṃ) - of men; भविष्यति (bhaviṣyati) - will be;]
(The invoker and indeed here Bibhatsu (Arjuna), armed, he with monkey-banner, Gandiva bow, ladle, and clarified butter, and the strength of men will be.)
Here, indeed, Bibhatsu (Arjuna), armed and with the monkey-banner, will be the invoker. The Gandiva bow, ladle, clarified butter, and the strength of men will be present.
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव । मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ॥५-१३९-३१॥
aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ ca mādhava । mantrāstatra bhaviṣyanti prayuktāḥ savyasācinā ॥5-139-31॥
[ऐन्द्रं (aindram) - related to Indra; पाशुपतं (pāśupatam) - related to Paśupati; ब्राह्मं (brāhmam) - related to Brahma; स्थूणाकर्णं (sthūṇākarṇam) - related to Sthūṇākarṇa; च (ca) - and; माधव (mādhava) - O Mādhava; मन्त्राः (mantrāḥ) - mantras; तत्र (tatra) - there; भविष्यन्ति (bhaviṣyanti) - will be; प्रयुक्ताः (prayuktāḥ) - employed; सव्यसाचिना (savyasācinā) - by Savyasācin;]
(O Mādhava, the mantras related to Indra, Paśupati, Brahma, and Sthūṇākarṇa will be employed there by Savyasācin.)
O Mādhava, the mantras associated with Indra, Paśupati, Brahma, and Sthūṇākarṇa will be used there by Savyasācin.
अनुयातश्च पितरमधिको वा पराक्रमे । ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति ॥५-१३९-३२॥
anuyātaśca pitaramadhiko vā parākrame । grāvastotraṃ sa saubhadraḥ samyaktatra kariṣyati ॥5-139-32॥
[अनुयातः (anuyātaḥ) - followed; च (ca) - and; पितरम् (pitaram) - father; अधिकः (adhikaḥ) - greater; वा (vā) - or; पराक्रमे (parākrame) - in prowess; ग्रावस्तोत्रम् (grāvastotram) - Gravastotra; स (sa) - he; सौभद्रः (saubhadraḥ) - Saubhadra; सम्यक् (samyak) - properly; तत्र (tatra) - there; करिष्यति (kariṣyati) - will do;]
(Followed and father greater or in prowess. Gravastotra he Saubhadra properly there will do.)
Saubhadra, who followed his father and was greater in prowess, will properly perform the Gravastotra there.
उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः । विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे ॥५-१३९-३३॥
udgātātra punarbhīmaḥ prastotā sumahābalaḥ । vinadans naravyāghro nāgānīkāntakṛdraṇe ॥5-139-33॥
[उद्गाता (udgātā) - singer; अत्र (atra) - here; पुनः (punaḥ) - again; भीमः (bhīmaḥ) - Bhima; प्रस्तोता (prastotā) - reciter; सुमहाबलः (sumahābalaḥ) - very mighty; विनदन् (vinadan) - roaring; नरव्याघ्रः (naravyāghraḥ) - tiger among men; नागानीक (nāgānīka) - elephant army; अन्तकृत् (antakṛt) - destroyer; रणे (raṇe) - in battle;]
(Here, again, Bhima, the singer, the very mighty reciter, roaring, the tiger among men, the destroyer of the elephant army in battle.)
Here, once more, Bhima, the mighty reciter and singer, roared like a tiger among men, destroying the elephant army in battle.
स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः । जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ॥५-१३९-३४॥
sa caiva tatra dharmātmā śaśvad-rājā yudhiṣṭhiraḥ । japair-homaiś-ca saṃyukto brahmatvaṃ kārayiṣyati ॥5-139-34॥
[स (sa) - he; च (ca) - and; एव (eva) - indeed; तत्र (tatra) - there; धर्मात्मा (dharmātmā) - righteous soul; शश्वत् (śaśvat) - eternal; राजा (rājā) - king; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; जपैः (japaiḥ) - with chants; होमैः (homaiḥ) - with offerings; च (ca) - and; संयुक्तः (saṃyuktaḥ) - engaged; ब्रह्मत्वं (brahmatvaṃ) - divinity; कारयिष्यति (kārayiṣyati) - will achieve;]
(He, the righteous soul and eternal king Yudhishthira, engaged there with chants and offerings, will achieve divinity.)
Yudhishthira, the righteous and eternal king, will attain divinity through his engagement in chants and offerings.
शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन । उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति ॥५-१३९-३५॥
śaṅkhaśabdāḥ samurajā bheryaśca madhusūdana । utkṛṣṭasiṃhanādāśca subrahmaṇyo bhaviṣyati ॥5-139-35॥
[शङ्खशब्दाः (śaṅkhaśabdāḥ) - conch sounds; समुरजा (samurajā) - together with drums; भेर्यः (bheryaḥ) - kettle-drums; च (ca) - and; मधुसूदन (madhusūdana) - O Madhusudana; उत्कृष्टसिंहनादाः (utkṛṣṭasiṃhanādāḥ) - excellent lion roars; च (ca) - and; सुब्रह्मण्यः (subrahmaṇyaḥ) - Subrahmanya; भविष्यति (bhaviṣyati) - will be;]
(Conch sounds, together with drums, kettle-drums, and O Madhusudana, excellent lion roars, and Subrahmanya will be.)
The sounds of conches, drums, and kettle-drums, along with the excellent lion roars, will be present, O Madhusudana, and Subrahmanya will be there.
नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ । शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः ॥५-१३९-३६॥
nakulaḥ sahadevaśca mādrīputrau yaśasvinau । śāmitraṃ tau mahāvīryau samyaktatra kariṣyataḥ ॥5-139-36॥
[नकुलः (nakulaḥ) - Nakula; सहदेवः (sahadevaḥ) - Sahadeva; च (ca) - and; माद्रीपुत्रौ (mādrīputrau) - sons of Madri; यशस्विनौ (yaśasvinau) - illustrious; शामित्रं (śāmitraṃ) - Shamitram; तौ (tau) - they both; महावीर्यौ (mahāvīryau) - very powerful; सम्यक् (samyak) - properly; तत्र (tatra) - there; करिष्यतः (kariṣyataḥ) - will act;]
(Nakula and Sahadeva, the illustrious sons of Madri, they both, very powerful, will act properly there with Shamitram.)
Nakula and Sahadeva, the illustrious sons of Madri, will act properly there with great strength alongside Shamitram.
कल्माषदण्डा गोविन्द विमला रथशक्तयः । यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन ॥५-१३९-३७॥
kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ । yūpāḥ samupakalpantāmasminyajñe janārdana ॥5-139-37॥
[कल्माषदण्डा (kalmāṣadaṇḍā) - spotted sticks; गोविन्द (govinda) - Govinda; विमला (vimalā) - pure; रथशक्तयः (rathaśaktayaḥ) - chariot spears; यूपाः (yūpāḥ) - sacrificial posts; समुपकल्पन्ताम् (samupakalpantām) - be arranged; अस्मिन (asmin) - in this; यज्ञे (yajñe) - sacrifice; जनार्दन (janārdana) - Janardana;]
(Spotted sticks, Govinda, pure chariot spears, sacrificial posts, be arranged in this sacrifice, Janardana.)
O Govinda, let the spotted sticks, pure chariot spears, and sacrificial posts be arranged in this sacrifice, O Janardana.
कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः । तोमराः सोमकलशाः पवित्राणि धनूंषि च ॥५-१३९-३८॥
karṇinālīkanārācā vatsadantopabṛṃhaṇāḥ । tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca ॥5-139-38॥
[कर्णिनालीकनाराचा (karṇinālīkanārācā) - arrows with iron tips; वत्सदन्तोपबृंहणाः (vatsadantopabṛṃhaṇāḥ) - strengthened with calf teeth; तोमराः (tomarāḥ) - javelins; सोमकलशाः (somakalaśāḥ) - vessels of soma; पवित्राणि (pavitrāṇi) - pure; धनूंषि (dhanūṃṣi) - bows; च (ca) - and;]
(Arrows with iron tips, strengthened with calf teeth; javelins, vessels of soma, pure bows and.)
There are arrows with iron tips and strengthened with calf teeth, javelins, vessels containing soma, pure bows, and more.
असयोऽत्र कपालानि पुरोडाशाः शिरांसि च । हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति ॥५-१३९-३९॥
asayo'tra kapālāni puroḍāśāḥ śirāṃsi ca । havistu rudhiraṃ kṛṣṇa asminyajñe bhaviṣyati ॥5-139-39॥
[असयः (asayaḥ) - swords; अत्र (atra) - here; कपालानि (kapālāni) - skulls; पुरोडाशाः (puroḍāśāḥ) - oblations; शिरांसि (śirāṃsi) - heads; च (ca) - and; हविः (haviḥ) - offering; तु (tu) - but; रुधिरं (rudhiraṃ) - blood; कृष्ण (kṛṣṇa) - O Krishna; अस्मिन (asmin) - in this; यज्ञे (yajñe) - sacrifice; भविष्यति (bhaviṣyati) - will be;]
(Here, swords are the skulls, oblations are the heads, and the offering, O Krishna, will be blood in this sacrifice.)
In this sacrifice, O Krishna, the swords will serve as skulls, the heads as oblations, and the offering will be blood.
इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः । सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥५-१३९-४०॥
idhmāḥ paridhayaścaiva śaktyo'tha vimalā gadāḥ । sadasyā droṇaśiṣyāśca kṛpasya ca śaradvataḥ ॥5-139-40॥
[इध्माः (idhmāḥ) - fuel sticks; परिधयः (paridhayaḥ) - enclosures; च (ca) - and; एव (eva) - indeed; शक्त्यः (śaktyaḥ) - spears; अथ (atha) - then; विमलाः (vimalāḥ) - pure; गदाः (gadāḥ) - maces; सदस्या (sadasyā) - members; द्रोणशिष्याः (droṇaśiṣyāḥ) - students of Drona; च (ca) - and; कृपस्य (kṛpasya) - of Kripa; च (ca) - and; शरद्वतः (śaradvataḥ) - of Sharadvata;]
(Fuel sticks, enclosures, and indeed spears, then pure maces; members, students of Drona, and of Kripa and of Sharadvata.)
The fuel sticks, enclosures, spears, and pure maces were there, along with the members who were students of Drona, Kripa, and Sharadvata.
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना । महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ॥५-१३९-४१॥
iṣavo'tra paristomā muktā gāṇḍīvadhanvanā । mahārathaprayuktāśca droṇadrauṇipracoditāḥ ॥5-139-41॥
[इषवः (iṣavaḥ) - arrows; अत्र (atra) - here; परिस्तोमाः (paristomāḥ) - encircling; मुक्ताः (muktāḥ) - released; गाण्डीवधन्वना (gāṇḍīvadhanvanā) - by the wielder of the Gandiva bow; महारथप्रयुक्ताः (mahārathaprayuktāḥ) - employed by great charioteers; च (ca) - and; द्रोणद्रौणिप्रचोदिताः (droṇadrauṇipracoditāḥ) - urged by Drona and Drona's son;]
(Here, the arrows encircling, released by the wielder of the Gandiva bow, employed by great charioteers, and urged by Drona and Drona's son.)
The arrows, released by the wielder of the Gandiva bow, encircle here, driven by great charioteers and urged by Drona and his son.
प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति । दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ॥५-१३९-४२॥
prātiprasthānikaṃ karma sātyakiḥ sa kariṣyati । dīkṣito dhārtarāṣṭro'tra patnī cāsya mahācamūḥ ॥5-139-42॥
[प्रातिप्रस्थानिकं (prātiprasthānikaṃ) - preparatory; कर्म (karma) - act; सात्यकिः (sātyakiḥ) - Satyaki; स (sa) - he; करिष्यति (kariṣyati) - will do; दीक्षितः (dīkṣitaḥ) - initiated; धार्तराष्ट्रः (dhārtarāṣṭraḥ) - Dhritarashtra's son; अत्र (atra) - here; पत्नी (patnī) - wife; च (ca) - and; अस्य (asya) - his; महाचमूः (mahācamūḥ) - great army;]
(Satyaki will perform the preparatory act. Here, Dhritarashtra's son, initiated, and his wife with the great army.)
Satyaki will undertake the preparatory rituals. Here, the initiated son of Dhritarashtra, along with his wife and the great army, will be present.
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः । अतिरात्रे महाबाहो वितते यज्ञकर्मणि ॥५-१३९-४३॥
ghaṭotkaco'tra śāmitraṃ kariṣyati mahābalaḥ । atirātre mahābāho vitate yajñakarmaṇi ॥5-139-43॥
[घटोत्कचः (ghaṭotkacaḥ) - Ghatotkacha; अत्र (atra) - here; शामित्रम् (śāmitram) - enemy; करिष्यति (kariṣyati) - will do; महाबलः (mahābalaḥ) - mighty; अतिरात्रे (atirātre) - in the Atiratra sacrifice; महाबाहो (mahābāho) - O mighty-armed one; वितते (vitate) - spread; यज्ञकर्मणि (yajñakarmaṇi) - in the sacrificial act;]
(Ghatotkacha, the mighty, will act as an enemy here. O mighty-armed one, in the Atiratra sacrifice, in the spread sacrificial act.)
Ghatotkacha, known for his might, will oppose here. O mighty-armed one, during the Atiratra sacrifice, in the extensive sacrificial act.
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् । वैताने कर्मणि तते जातो यः कृष्ण पावकात् ॥५-१३९-४४॥
dakṣiṇā tvasya yajñasya dhṛṣṭadyumnaḥ pratāpavān । vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt ॥5-139-44॥
[दक्षिणा (dakṣiṇā) - southern; तु (tu) - but; अस्य (asya) - his; यज्ञस्य (yajñasya) - of the sacrifice; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; प्रतापवान् (pratāpavān) - glorious; वैताने (vaitāne) - Vaitāna; कर्मणि (karmaṇi) - in the ritual; तते (tate) - spread; जातः (jātaḥ) - born; यः (yaḥ) - who; कृष्ण (kṛṣṇa) - dark; पावकात् (pāvakāt) - from the fire;]
(Southern but his sacrifice Dhṛṣṭadyumna glorious Vaitāna in the ritual spread born who dark from the fire.)
Dhṛṣṭadyumna, the glorious one, was born from the dark fire in the Vaitāna ritual, which was the southern part of his sacrifice.
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् । प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा ॥५-१३९-४५॥
yad abruvam ahaṁ kṛṣṇa kaṭukāni sma pāṇḍavān । priyārthaṁ dhārtarāṣṭrasya tena tapye'dya karmaṇā ॥5-139-45॥
[यत् (yat) - that; अब्रुवम् (abruvam) - I said; अहम् (aham) - I; कृष्ण (kṛṣṇa) - O Krishna; कटुकानि (kaṭukāni) - harsh words; स्म (sma) - indeed; पाण्डवान् (pāṇḍavān) - the Pandavas; प्रियार्थम् (priyārtham) - for the pleasure; धार्तराष्ट्रस्य (dhārtarāṣṭrasya) - of Dhritarashtra's son; तेन (tena) - by that; तप्ये (tapye) - I am tormented; अद्य (adya) - today; कर्मणा (karmaṇā) - by the act;]
(That I said, O Krishna, harsh words indeed to the Pandavas for the pleasure of Dhritarashtra's son; by that act, I am tormented today.)
I am tormented today, O Krishna, because I spoke harsh words to the Pandavas for the sake of pleasing Dhritarashtra's son.
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना । पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति ॥५-१३९-४६॥
yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā । punaścitistadā cāsya yajñasyātha bhaviṣyati ॥5-139-46॥
[यदा (yadā) - when; द्रक्ष्यसि (drakṣyasi) - you will see; मां (māṃ) - me; कृष्ण (kṛṣṇa) - O Krishna; निहतं (nihataṃ) - killed; सव्यसाचिना (savyasācinā) - by Arjuna; पुनः (punaḥ) - again; चितिः (citiḥ) - consciousness; तदा (tadā) - then; च (ca) - and; अस्य (asya) - of this; यज्ञस्य (yajñasya) - sacrifice; अथ (atha) - then; भविष्यति (bhaviṣyati) - will be;]
(When you will see me, O Krishna, killed by Arjuna, then again consciousness of this sacrifice will be.)
O Krishna, when you see me slain by Arjuna, then the consciousness of this sacrifice will be restored.
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः । आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति ॥५-१३९-४७॥
duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ । ānardaṃ nardataḥ samyaktadā sutyaṃ bhaviṣyati ॥5-139-47॥
[दुःशासनस्य (duḥśāsanasya) - of Duḥśāsana; रुधिरं (rudhiraṃ) - blood; यदा (yadā) - when; पास्यति (pāsyati) - drinks; पाण्डवः (pāṇḍavaḥ) - Pāṇḍava; आनर्दं (ānardaṃ) - roaring; नर्दतः (nardataḥ) - roaring; सम्यक् (samyak) - properly; तदा (tadā) - then; सुत्यम् (sutyaṃ) - truth; भविष्यति (bhaviṣyati) - will be;]
(When the Pāṇḍava drinks the blood of Duḥśāsana, then roaring properly, the truth will be.)
When the Pāṇḍava drinks the blood of Duḥśāsana, it will be the moment of truth, accompanied by a proper roar.
यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः । तदा यज्ञावसानं तद्भविष्यति जनार्दन ॥५-१३९-४८॥
yadā droṇaṃ ca bhīṣmaṃ ca pāñcālyau pātayiṣyataḥ । tadā yajñāvasānaṃ tadbhaviṣyati janārdana ॥5-139-48॥
[यदा (yadā) - when; द्रोणं (droṇaṃ) - Droṇa; च (ca) - and; भीष्मं (bhīṣmaṃ) - Bhīṣma; च (ca) - and; पाञ्चाल्यौ (pāñcālyau) - the two Pāñcālas; पातयिष्यतः (pātayiṣyataḥ) - will cause to fall; तदा (tadā) - then; यज्ञावसानं (yajñāvasānaṃ) - end of the sacrifice; तत् (tad) - that; भविष्यति (bhaviṣyati) - will be; जनार्दन (janārdana) - O Janārdana;]
(When Droṇa and Bhīṣma and the two Pāñcālas will cause to fall, then the end of the sacrifice will be, O Janārdana.)
O Janārdana, when Droṇa, Bhīṣma, and the two Pāñcālas are defeated, then the sacrifice will come to an end.
दुर्योधनं यदा हन्ता भीमसेनो महाबलः । तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥५-१३९-४९॥
duryodhanaṁ yadā hantā bhīmaseno mahābalaḥ । tadā samāpsyate yajño dhārtarāṣṭrasya mādhava ॥5-139-49॥
[दुर्योधनं (duryodhanam) - Duryodhana; यदा (yadā) - when; हन्ता (hantā) - killer; भीमसेनः (bhīmasenaḥ) - Bhimasena; महाबलः (mahābalaḥ) - mighty; तदा (tadā) - then; समाप्स्यते (samāpsyate) - will be completed; यज्ञः (yajñaḥ) - sacrifice; धार्तराष्ट्रस्य (dhārtarāṣṭrasya) - of Dhritarashtra's son; माधव (mādhava) - Madhava;]
(When mighty Bhimasena kills Duryodhana, then the sacrifice of Dhritarashtra's son will be completed, O Madhava.)
O Madhava, when the mighty Bhimasena kills Duryodhana, the sacrifice of Dhritarashtra's son will be completed.
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गताः । हतेश्वरा हतसुता हतनाथाश्च केशव ॥५-१३९-५०॥
snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya saṅgatāḥ । hateśvarā hatasutā hatanāthāśca keśava ॥5-139-50॥
[स्नुषाः (snuṣāḥ) - daughters-in-law; च (ca) - and; प्रस्नुषाः (prasnuṣāḥ) - granddaughters-in-law; च (ca) - and; एव (eva) - indeed; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhritarashtra; सङ्गताः (saṅgatāḥ) - assembled; हतेश्वरा (hateśvarā) - with lords killed; हतसुता (hatasutā) - with sons killed; हतनाथाः (hatanāthāḥ) - with protectors killed; च (ca) - and; केशव (keśava) - O Keshava;]
(The daughters-in-law and granddaughters-in-law of Dhritarashtra, assembled, with lords killed, with sons killed, with protectors killed, and O Keshava.)
O Keshava, the daughters-in-law and granddaughters-in-law of Dhritarashtra, gathered together, having lost their lords, sons, and protectors.
गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले । स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ॥५-१३९-५१॥
gāndhāryā saha rodantyaḥ śvagṛdhra-kurarākule । sa yajñe'sminnavabhṛtho bhaviṣyati janārdana ॥5-139-51॥
[गान्धार्या (gāndhāryā) - with Gāndhārī; सह (saha) - together; रोदन्त्यः (rodantyaḥ) - crying; श्वगृध्रकुरराकुले (śvagṛdhra-kurarākule) - amidst dogs, vultures, and ospreys; स (sa) - he; यज्ञे (yajñe) - in the sacrifice; अस्मिन् (asmin) - this; अवभृथः (avabhṛthaḥ) - final bath; भविष्यति (bhaviṣyati) - will be; जनार्दन (janārdana) - O Janardana;]
(With Gāndhārī, crying amidst dogs, vultures, and ospreys, he will be in this sacrifice's final bath, O Janardana.)
Together with Gāndhārī, they cry amidst the chaos of dogs, vultures, and ospreys. In this sacrifice, O Janardana, the final bath will take place.
विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ । वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ॥५-१३९-५२॥
vidyāvṛddhā vayovṛddhāḥ kṣatriyāḥ kṣatriyarṣabha । vṛthāmṛtyuṃ na kurvīraṃstvatkṛte madhusūdana ॥5-139-52॥
[विद्यावृद्धा (vidyāvṛddhā) - wise elders; वयोवृद्धाः (vayovṛddhāḥ) - aged elders; क्षत्रियाः (kṣatriyāḥ) - warriors; क्षत्रियर्षभ (kṣatriyarṣabha) - bull among warriors; वृथामृत्युं (vṛthāmṛtyuṃ) - useless death; न (na) - not; कुर्वीरंस्त्वत्कृते (kurvīraṃstvatkṛte) - should do for your sake; मधुसूदन (madhusūdana) - O Madhusudana;]
(Wise elders, aged elders, warriors, bull among warriors, should not incur useless death for your sake, O Madhusudana.)
O Madhusudana, wise and aged elders, as well as warriors, should not face a futile death for your sake.
शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् । कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव ॥५-१३९-५३॥
śastreṇa nidhanaṃ gacchetsamṛddhaṃ kṣatramaṇḍalam । kurukṣetre puṇyatame trailokyasyāpi keśava ॥5-139-53॥
[शस्त्रेण (śastreṇa) - by weapon; निधनं (nidhanaṃ) - death; गच्छेत् (gacchet) - should go; समृद्धं (samṛddham) - prosperous; क्षत्रमण्डलम् (kṣatramaṇḍalam) - warrior circle; कुरुक्षेत्रे (kurukṣetre) - in Kurukshetra; पुण्यतमे (puṇyatame) - most sacred; त्रैलोक्यस्य (trailokyasya) - of the three worlds; अपि (api) - also; केशव (keśava) - O Keśava;]
(By weapon, death should go to the prosperous warrior circle in Kurukshetra, the most sacred of the three worlds, O Keśava.)
O Keśava, the prosperous warrior circle should meet its end by weapon in Kurukshetra, the most sacred place in the three worlds.
तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् । यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ॥५-१३९-५४॥
tadatra puṇḍarīkākṣa vidhatsva yadabhīpsitam । yathā kārtsnyena vārṣṇeya kṣatraṃ svargamavāpnuyāt ॥5-139-54॥
[तत् (tat) - that; अत्र (atra) - here; पुण्डरीकाक्ष (puṇḍarīkākṣa) - O lotus-eyed one; विधत्स्व (vidhatsva) - do; यत् (yat) - what; अभीप्सितम् (abhīpsitam) - desired; यथा (yathā) - so that; कार्त्स्न्येन (kārtsnyena) - completely; वार्ष्णेय (vārṣṇeya) - O descendant of Vṛṣṇi; क्षत्रम् (kṣatram) - the kṣatriya; स्वर्गम् (svargam) - heaven; अवाप्नुयात् (avāpnuyāt) - may attain;]
(Therefore, O lotus-eyed one, do what is desired here so that, O descendant of Vṛṣṇi, the kṣatriya may completely attain heaven.)
O lotus-eyed one, please ensure that what is desired here is accomplished so that the kṣatriya, O descendant of Vṛṣṇi, may fully attain heaven.
यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन । तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति ॥५-१३९-५५॥
yāvatsṭhāsyanti girayaḥ saritaśca janārdana . tāvatkīrtibhavaḥ śabdaḥ śāśvato'yaṃ bhaviṣyati ||5-139-55||
[यावत् (yāvat) - as long as; स्थास्यन्ति (sthāsyanti) - will stand; गिरयः (girayaḥ) - mountains; सरितः (saritaḥ) - rivers; च (ca) - and; जनार्दन (janārdana) - O Janardana; तावत् (tāvat) - so long; कीर्तिभवः (kīrtibhavaḥ) - fame; शब्दः (śabdaḥ) - word; शाश्वतः (śāśvataḥ) - eternal; अयम् (ayam) - this; भविष्यति (bhaviṣyati) - will be;]
(As long as the mountains and rivers stand, O Janardana, so long will this word of fame be eternal.)
O Janardana, as long as the mountains and rivers exist, this word of fame will remain eternal.
ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् । समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम् ॥५-१३९-५६॥
brāhmaṇāḥ kathayiṣyanti mahābhāratamāhavam । samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam ॥5-139-56॥
[ब्राह्मणाः (brāhmaṇāḥ) - Brahmins; कथयिष्यन्ति (kathayiṣyanti) - will narrate; महाभारतम् (mahābhāratam) - Mahabharata; आहवम् (āhavam) - battle; समागमेषु (samāgameṣu) - in gatherings; वार्ष्णेय (vārṣṇeya) - O descendant of Vrishni; क्षत्रियाणाम् (kṣatriyāṇām) - of the Kshatriyas; यशोधरम् (yaśodharam) - fame-bearing;]
(Brahmins will narrate the battle of Mahabharata in gatherings, O descendant of Vrishni, bearing the fame of the Kshatriyas.)
In gatherings, Brahmins will recount the epic battle of the Mahabharata, O descendant of Vrishni, who upholds the fame of the Kshatriyas.
समुपानय कौन्तेयं युद्धाय मम केशव । मन्त्रसंवरणं कुर्वन्नित्यमेव परन्तप ॥५-१३९-५७॥
samupānaya kaunteyaṃ yuddhāya mama keśava । mantrasaṃvaraṇaṃ kurvannityameva parantapa ॥5-139-57॥
[समुपानय (samupānaya) - bring; कौन्तेयं (kaunteyaṃ) - son of Kunti; युद्धाय (yuddhāya) - for battle; मम (mama) - my; केशव (keśava) - Krishna; मन्त्रसंवरणं (mantrasaṃvaraṇaṃ) - mantra protection; कुर्वन् (kurvan) - doing; नित्यम् (nityam) - always; एव (eva) - indeed; परन्तप (parantapa) - Arjuna;]
(Bring the son of Kunti for battle, my Krishna, always doing mantra protection indeed, O Arjuna.)
O Krishna, bring Arjuna, the son of Kunti, for battle, always ensuring the protection of mantras, indeed, O scorcher of foes.