05.139
कर्ण उवाच॥
असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव । सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ॥५-१३९-१॥
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः । निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ॥५-१३९-२॥
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन । आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ॥५-१३९-३॥
सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः । कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ॥५-१३९-४॥
सूतॊ हि मामधिरथॊ दृष्ट्वैव अनयद्गृहान् । राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन ॥५-१३९-५॥
मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत् । सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ॥५-१३९-६॥
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् । धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ॥५-१३९-७॥
तथा मामभिजानाति सूतश्चाधिरथः सुतम् । पितरं चाभिजानामि तमहं सौहृदात्सदा ॥५-१३९-८॥
स हि मे जातकर्मादि कारयामास माधव । शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन ॥५-१३९-९॥
नाम मे वसुषेणेति कारयामास वै द्विजैः । भार्याश्चोढा मम प्राप्ते यौवने तेन केशव ॥५-१३९-१०॥
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन । तासु मे हृदयं कृष्ण सञ्जातं कामबन्धनम् ॥५-१३९-११॥
न पृथिव्या सकलया न सुवर्णस्य राशिभिः । हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे ॥५-१३९-१२॥
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् । मया त्रयोदश समा भुक्तं राज्यमकण्टकम् ॥५-१३९-१३॥
इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत् । आवाहाश्च विवाहाश्च सह सूतैः कृता मया ॥५-१३९-१४॥
मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः । दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः ॥५-१३९-१५॥
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत । वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः ॥५-१३९-१६॥
वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन । अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ॥५-१३९-१७॥
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना । अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः ॥५-१३९-१८॥
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन । सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ॥५-१३९-१९॥
मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम । एतदत्र हितं मन्ये सर्वयादवनन्दन ॥५-१३९-२०॥
यदि जानाति मां राजा धर्मात्मा संशितव्रतः । कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ॥५-१३९-२१॥
प्राप्य चापि महद्राज्यं तदहं मधुसूदन । स्फीतं दुर्योधनायैव सम्प्रदद्यामरिंदम ॥५-१३९-२२॥
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः । नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः ॥५-१३९-२३॥
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः । नकुलः सहदेवश्च द्रौपदेयाश्च माधव ॥५-१३९-२४॥
उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः । चैद्यश्च चेकितानश्च शिखण्डी चापराजितः ॥५-१३९-२५॥
इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा । इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः ॥५-१३९-२६॥
मातुलो भीमसेनस्य सेनजिच्च महारथः । शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ॥५-१३९-२७॥
महानयं कृष्ण कृतः क्षत्रस्य समुदानयः । राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु ॥५-१३९-२८॥
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति । अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन ॥ आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति ॥५-१३९-२९॥
होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः । गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति ॥५-१३९-३०॥
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव । मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ॥५-१३९-३१॥
अनुयातश्च पितरमधिको वा पराक्रमे । ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति ॥५-१३९-३२॥
उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः । विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे ॥५-१३९-३३॥
स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः । जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ॥५-१३९-३४॥
शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन । उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति ॥५-१३९-३५॥
नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ । शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः ॥५-१३९-३६॥
कल्माषदण्डा गोविन्द विमला रथशक्तयः । यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन ॥५-१३९-३७॥
कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः । तोमराः सोमकलशाः पवित्राणि धनूंषि च ॥५-१३९-३८॥
असयोऽत्र कपालानि पुरोडाशाः शिरांसि च । हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति ॥५-१३९-३९॥
इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः । सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥५-१३९-४०॥
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना । महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ॥५-१३९-४१॥
प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति । दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ॥५-१३९-४२॥
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः । अतिरात्रे महाबाहो वितते यज्ञकर्मणि ॥५-१३९-४३॥
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् । वैताने कर्मणि तते जातो यः कृष्ण पावकात् ॥५-१३९-४४॥
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् । प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा ॥५-१३९-४५॥
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना । पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति ॥५-१३९-४६॥
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः । आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति ॥५-१३९-४७॥
यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः । तदा यज्ञावसानं तद्भविष्यति जनार्दन ॥५-१३९-४८॥
दुर्योधनं यदा हन्ता भीमसेनो महाबलः । तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥५-१३९-४९॥
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गताः । हतेश्वरा हतसुता हतनाथाश्च केशव ॥५-१३९-५०॥
गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले । स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ॥५-१३९-५१॥
विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ । वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ॥५-१३९-५२॥
शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् । कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव ॥५-१३९-५३॥
तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् । यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ॥५-१३९-५४॥
यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन । तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति ॥५-१३९-५५॥
ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् । समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम् ॥५-१३९-५६॥
समुपानय कौन्तेयं युद्धाय मम केशव । मन्त्रसंवरणं कुर्वन्नित्यमेव परन्तप ॥५-१३९-५७॥