Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.138
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
राजपुत्रैः परिवृतस्तथामात्यैश्च सञ्जय । उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ॥५-१३८-१॥
rājaputraiḥ parivṛtastathāmātyaiśca sañjaya । upāropya rathe karṇaṃ niryāto madhusūdanaḥ ॥5-138-1॥
[राजपुत्रैः (rājaputraiḥ) - by princes; परिवृतः (parivṛtaḥ) - surrounded; तथा (tathā) - also; अमात्यैः (amātyaiḥ) - by ministers; च (ca) - and; सञ्जय (sañjaya) - Sanjaya; उपारोप्य (upāropya) - having mounted; रथे (rathe) - on the chariot; कर्णं (karṇaṃ) - Karna; निर्यातः (niryātaḥ) - departed; मधुसूदनः (madhusūdanaḥ) - Madhusudana;]
(Sanjaya, surrounded by princes and also by ministers, having mounted Karna on the chariot, Madhusudana departed.)
Sanjaya, accompanied by princes and ministers, mounted Karna on the chariot, and Madhusudana departed.
किमब्रवीद्रथोपस्थे राधेयं परवीरहा । कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ॥५-१३८-२॥
kim abravīd rathopasthe rādheyaṃ paravīrahā । kāni sāntvāni govindaḥ sūtaputre prayuktavān ॥5-138-2॥
[किम् (kim) - what; अब्रवीत् (abravīt) - said; रथोपस्थे (rathopasthe) - on the chariot seat; राधेयं (rādheyaṃ) - Radheya; परवीरहा (paravīrahā) - slayer of enemy heroes; कानि (kāni) - what; सान्त्वानि (sāntvāni) - consolations; गोविन्दः (govindaḥ) - Govinda; सूतपुत्रे (sūtaputre) - to the son of a charioteer; प्रयुक्तवान् (prayuktavān) - applied;]
(What did the slayer of enemy heroes say to Radheya on the chariot seat? What consolations did Govinda apply to the son of a charioteer?)
What did the hero slayer say to Radheya on the chariot? What consolations did Govinda offer to the charioteer's son?
ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत् । मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सञ्जय ॥५-१३८-३॥
oghameghasvanaḥ kāle yatkṛṣṇaḥ karṇamabravīt । mṛdu vā yadi vā tīkṣṇaṃ tanmamācakṣva sañjaya ॥5-138-3॥
[ओघ (ogha) - flood; मेघ (megha) - cloud; स्वनः (svanaḥ) - sound; काले (kāle) - time; यत् (yat) - which; कृष्णः (kṛṣṇaḥ) - Krishna; कर्णम् (karṇam) - Karna; अब्रवीत् (abravīt) - said; मृदु (mṛdu) - gentle; वा (vā) - or; यदि (yadi) - if; वा (vā) - or; तीक्ष्णं (tīkṣṇaṃ) - harsh; तत् (tat) - that; मम (mama) - to me; आचक्ष्व (ācakṣva) - tell; सञ्जय (sañjaya) - Sanjaya;]
(At the time of the flood and cloud sound, what Krishna said to Karna, whether gentle or harsh, tell that to me, Sanjaya.)
Sanjaya, tell me what Krishna said to Karna during the time of the flood and the sound of clouds, whether it was gentle or harsh.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च । प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥५-१३८-४॥
ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca । priyāṇi dharmayuktāni satyāni ca hitāni ca ॥5-138-4॥
[आनुपूर्व्येण (ānupūrvyeṇa) - in sequence; वाक्यानि (vākyāni) - sentences; श्लक्ष्णानि (ślakṣṇāni) - smooth; च (ca) - and; मृदूनि (mṛdūni) - gentle; च (ca) - and; प्रियाणि (priyāṇi) - pleasing; धर्मयुक्तानि (dharmayuktāni) - righteous; सत्यानि (satyāni) - truthful; च (ca) - and; हितानि (hitāni) - beneficial; च (ca) - and;]
(In sequence, sentences that are smooth and gentle, pleasing, righteous, truthful, and beneficial.)
The sentences, arranged in sequence, are smooth, gentle, pleasing, righteous, truthful, and beneficial.
हृदयग्रहणीयानि राधेयं मधुसूदनः । यान्यब्रवीदमेयात्मा तानि मे शृणु भारत ॥५-१३८-५॥
hṛdayagrahaṇīyāni rādheyaṃ madhusūdanaḥ । yānyabravīdameyātmā tāni me śṛṇu bhārata ॥5-138-5॥
[हृदयग्रहणीयानि (hṛdayagrahaṇīyāni) - captivating to the heart; राधेयं (rādheyaṃ) - to Karna; मधुसूदनः (madhusūdanaḥ) - Krishna; यानि (yāni) - which; अब्रवीत् (abravīt) - spoke; अमेयात्मा (ameyātmā) - the immeasurable soul; तानि (tāni) - those; मे (me) - to me; शृणु (śṛṇu) - listen; भारत (bhārata) - O Bharata;]
(Krishna, captivating to the heart, spoke to Karna. Listen to those words, O Bharata, which the immeasurable soul said to me.)
Krishna, who captivates the heart, spoke to Karna. O Bharata, listen to those words that the immeasurable soul conveyed to me.
वासुदेव उवाच॥
vāsudeva uvāca॥
[वासुदेव (vāsudeva) - Vasudeva; उवाच (uvāca) - said;]
(Vasudeva said:)
Vasudeva spoke:
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः । तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥५-१३८-६॥
upāsitās te rādheya brāhmaṇā vedapāragāḥ । tattvārthaṃ paripṛṣṭāś ca niyatenānusūyayā ॥5-138-6॥
[उपासिताः (upāsitāḥ) - worshipped; ते (te) - those; राधेय (rādheya) - O son of Radha; ब्राह्मणाः (brāhmaṇāḥ) - Brahmins; वेदपारगाः (vedapāragāḥ) - versed in Vedas; तत्त्वार्थम् (tattvārtham) - true meaning; परिपृष्टाः (paripṛṣṭāḥ) - questioned; च (ca) - and; नियतेन (niyatena) - with discipline; अनसूयया (anusūyayā) - without envy;]
(Those Brahmins, O son of Radha, who are versed in Vedas, were worshipped and questioned about the true meaning with discipline and without envy.)
O son of Radha, those Brahmins who are well-versed in the Vedas were revered and consulted for the true meaning with discipline and without any envy.
त्वमेव कर्ण जानासि वेदवादान्सनातनान् । त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥५-१३८-७॥
tvam eva karṇa jānāsi vedavādān sanātanān । tvaṃ hyeva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ ॥5-138-7॥
[त्वम् (tvam) - you; एव (eva) - indeed; कर्ण (karṇa) - Karna; जानासि (jānāsi) - know; वेदवादान् (vedavādān) - Vedic doctrines; सनातनान् (sanātanān) - eternal; त्वम् (tvam) - you; हि (hi) - indeed; एव (eva) - certainly; धर्मशास्त्रेषु (dharmaśāstreṣu) - in the scriptures of law; सूक्ष्मेषु (sūkṣmeṣu) - in the subtleties; परिनिष्ठितः (pariniṣṭhitaḥ) - established;]
(You indeed, Karna, know the eternal Vedic doctrines. You are certainly established in the subtleties of the scriptures of law.)
You, Karna, are well-versed in the eternal Vedic doctrines and are deeply established in the subtleties of the scriptures of law.
कानीनश्च सहोढश्च कन्यायां यश्च जायते । वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ॥५-१३८-८॥
kānīnaśca sahoḍhaśca kanyāyāṃ yaśca jāyate । voḍhāraṃ pitaraṃ tasya prāhuḥ śāstravido janāḥ ॥5-138-8॥
[कानीनः (kānīnaḥ) - born of an unmarried girl; च (ca) - and; सहोढः (sahoḍhaḥ) - born after marriage; च (ca) - and; कन्यायाम् (kanyāyām) - in a girl; यः (yaḥ) - who; च (ca) - and; जायते (jāyate) - is born; वोढारम् (voḍhāram) - the husband; पितरम् (pitaram) - father; तस्य (tasya) - of him; प्राहुः (prāhuḥ) - declare; शास्त्रविदः (śāstravidaḥ) - those who know the scriptures; जनाः (janāḥ) - people;]
(The one who is born of an unmarried girl and also after marriage in a girl, the husband is declared as the father of him by those who know the scriptures.)
The scholars declare that the husband is considered the father of a child born to a girl, whether conceived before or after marriage.
सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः । निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि ॥५-१३८-९॥
so'si karṇa tathā jātaḥ pāṇḍoḥ putro'si dharmataḥ । nigrahāddharmaśāstrāṇāmehi rājā bhaviṣyasi ॥5-138-9॥
[सः (saḥ) - he; असि (asi) - are; कर्ण (karṇa) - Karṇa; तथा (tathā) - thus; जातः (jātaḥ) - born; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; पुत्रः (putraḥ) - son; असि (asi) - are; धर्मतः (dharmataḥ) - by law; निग्रहात् (nigrahāt) - by restraint; धर्मशास्त्राणाम् (dharmaśāstrāṇām) - of the scriptures of law; एहि (ehi) - come; राजा (rājā) - king; भविष्यसि (bhaviṣyasi) - you will become;]
(He are Karṇa, thus born of Pāṇḍu, you are a son by law. By restraint of the scriptures of law, come, you will become king.)
You are Karṇa, thus born as the son of Pāṇḍu by law. By adhering to the scriptures, come, you shall become king.
पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः । द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ॥५-१३८-१०॥
pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ । dvau pakṣāvabhijānīhi tvametau puruṣarṣabha ॥5-138-10॥
[पितृपक्षे (pitṛpakṣe) - in the paternal side; हि (hi) - indeed; ते (te) - your; पार्था (pārthā) - sons of Pritha; मातृपक्षे (mātṛpakṣe) - in the maternal side; च (ca) - and; वृष्णयः (vṛṣṇayaḥ) - Vrishnis; द्वौ (dvau) - two; पक्षौ (pakṣau) - sides; अभिजानीहि (abhijānīhi) - know; त्वम् (tvam) - you; एतौ (etau) - these; पुरुषर्षभ (puruṣarṣabha) - O best of men;]
(Indeed, in the paternal side are your sons of Pritha, and in the maternal side are the Vrishnis. Know these two sides, O best of men.)
Indeed, O best of men, your sons of Pritha belong to the paternal side, and the Vrishnis belong to the maternal side. Recognize these two sides.
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः । अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ॥५-१३८-११॥
mayā sārdhamito yātamadya tvāṃ tāta pāṇḍavāḥ । abhijānantu kaunteyaṃ pūrvajātaṃ yudhiṣṭhirāt ॥5-138-11॥
[मया (mayā) - by me; सार्धम् (sārdham) - with; इतः (itaḥ) - from here; यातम् (yātam) - gone; अद्य (adya) - today; त्वाम् (tvām) - you; तात (tāta) - father; पाण्डवाः (pāṇḍavāḥ) - Pāṇḍavas; अभिजानन्तु (abhijānantu) - may recognize; कौन्तेयम् (kaunteyam) - son of Kunti; पूर्वजातम् (pūrvajātam) - elder born; युधिष्ठिरात् (yudhiṣṭhirāt) - from Yudhishthira;]
(By me with from here gone today you father Pāṇḍavas may recognize son of Kunti elder born from Yudhishthira.)
Today, with me, you have gone from here, father, so that the Pāṇḍavas may recognize you, the son of Kunti, as the elder born from Yudhishthira.
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः । द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ॥५-१३८-१२॥
pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ । draupadeyāstathā pañca saubhadraścāparājitaḥ ॥5-138-12॥
[पादौ (pādau) - feet; तव (tava) - your; ग्रहीष्यन्ति (grahīṣyanti) - will seize; भ्रातरः (bhrātaraḥ) - brothers; पञ्च (pañca) - five; पाण्डवाः (pāṇḍavāḥ) - Pāṇḍavas; द्रौपदेयाः (draupadeyāḥ) - sons of Draupadī; तथा (tathā) - also; पञ्च (pañca) - five; सौभद्रः (saubhadraḥ) - son of Subhadrā; च (ca) - and; अपराजितः (aparājitaḥ) - undefeated;]
(Your feet will be seized by the five Pāṇḍava brothers, the five sons of Draupadī, and the undefeated son of Subhadrā.)
Your feet will be touched by the five Pāṇḍava brothers, the five sons of Draupadī, and the undefeated son of Subhadrā.
राजानो राजपुत्राश्च पाण्डवार्थे समागताः । पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ॥५-१३८-१३॥
rājāno rājaputrāśca pāṇḍavārthe samāgatāḥ । pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ ॥5-138-13॥
[राजानः (rājānaḥ) - kings; राजपुत्राः (rājaputrāḥ) - princes; च (ca) - and; पाण्डव-अर्थे (pāṇḍava-arthe) - for the sake of the Pāṇḍavas; समागताः (samāgatāḥ) - assembled; पादौ (pādau) - feet; तव (tava) - your; ग्रहीष्यन्ति (grahīṣyanti) - will take hold of; सर्वे (sarve) - all; च (ca) - and; अन्धक-वृष्णयः (andhaka-vṛṣṇayaḥ) - Andhakas and Vṛṣṇis;]
(The kings and princes have assembled for the sake of the Pāṇḍavas. All the Andhakas and Vṛṣṇis will take hold of your feet.)
The kings and princes have gathered for the cause of the Pāṇḍavas. All the Andhakas and Vṛṣṇis will bow down to you.
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा । ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥५-१३८-१४॥
hiraṇmayāṃśca te kumbhānrājatānpārthivāṃstathā । oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ ॥5-138-14॥
[हिरण्मयान् (hiraṇmayān) - golden; च (ca) - and; ते (te) - your; कुम्भान् (kumbhān) - pots; राजतान् (rājatān) - silver; पार्थिवान् (pārthivān) - earthly; तथा (tathā) - also; ओषध्यः (oṣadhyaḥ) - herbs; सर्व (sarva) - all; बीजानि (bījāni) - seeds; सर्व (sarva) - all; रत्नानि (ratnāni) - gems; वीरुधः (vīrudhaḥ) - plants;]
(Golden and your pots, silver, earthly also; herbs, all seeds, all gems, plants.)
Your golden and silver pots, as well as earthly ones; herbs, all seeds, all gems, and plants.
राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम् । षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति ॥५-१३८-१५॥
rājanyā rājakanyāścāpyānayantvabhiṣecanam । ṣaṣṭhe ca tvāṃ tathā kāle draupadyupagamiṣyati ॥5-138-15॥
[राजन्याः (rājanyāḥ) - kings; राजकन्याः (rājakanyāḥ) - princesses; च (ca) - and; अपि (api) - also; आनयन्तु (ānayantu) - bring; अभिषेचनम् (abhiṣecanam) - consecration; षष्ठे (ṣaṣṭhe) - sixth; च (ca) - and; त्वाम् (tvām) - you; तथा (tathā) - thus; काले (kāle) - time; द्रौपदी (draupadī) - Draupadi; उपगमिष्यति (upagamiṣyati) - will approach;]
(Kings and princesses also bring the consecration. On the sixth day, Draupadi will approach you at the appointed time.)
The kings and princesses should also bring the consecration. On the sixth day, Draupadi will come to you at the appointed time.
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः । पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् ॥५-१३८-१६॥
adya tvāmabhiṣiñcantu cāturvaidyā dvijātayaḥ । purohitaḥ pāṇḍavānāṃ vyāghracarmaṇyavasthitam ॥5-138-16॥
[अद्य (adya) - today; त्वाम् (tvām) - you; अभिषिञ्चन्तु (abhiṣiñcantu) - may consecrate; चातुर्वैद्या (cāturvaidyā) - the four Vedas-knowing; द्विजातयः (dvijātayaḥ) - the twice-born; पुरोहितः (purohitaḥ) - the priest; पाण्डवानाम् (pāṇḍavānām) - of the Pandavas; व्याघ्रचर्मणि (vyāghracarmaṇi) - on the tiger skin; अवस्थितम् (avasthitam) - situated;]
(Today, may the twice-born, knowing the four Vedas, consecrate you, the priest of the Pandavas, situated on the tiger skin.)
Today, the learned Brahmins, well-versed in the four Vedas, may consecrate you, the priest of the Pandavas, as you sit upon the tiger skin.
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः । द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ॥५-१३८-१७॥
tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ । draupadeyāstathā pañca pāñcālāścedayastathā ॥5-138-17॥
[तथैव (tathaiva) - in the same way; भ्रातरः (bhrātaraḥ) - brothers; पञ्च (pañca) - five; पाण्डवाः (pāṇḍavāḥ) - Pāṇḍavas; पुरुषर्षभाः (puruṣarṣabhāḥ) - bulls among men; द्रौपदेयाः (draupadeyāḥ) - sons of Draupadī; तथा (tathā) - also; पञ्च (pañca) - five; पाञ्चालाः (pāñcālāḥ) - Pāñcālas; च (ca) - and; एदयः (edayaḥ) - Cedis; तथा (tathā) - also;]
(In the same way, the five brothers, the Pāṇḍavas, bulls among men. The sons of Draupadī, also five, the Pāñcālas and the Cedis, also.)
Similarly, the five brothers, the Pāṇḍavas, who are considered the best among men, and the five sons of Draupadī, along with the Pāñcālas and the Cedis, are also present.
अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् । युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः ॥५-१३८-१८॥
ahaṁ ca tvābhiṣekṣyāmi rājānaṁ pṛthivīpatim । yuvārājo'stu te rājā kuntīputro yudhiṣṭhiraḥ ॥5-138-18॥
[अहं (ahaṁ) - I; च (ca) - and; त्वा (tvā) - you; अभिषेक्ष्यामि (abhiṣekṣyāmi) - will anoint; राजानं (rājānam) - king; पृथिवीपतिम् (pṛthivīpatim) - lord of the earth; युवराजः (yuvārājaḥ) - crown prince; अस्तु (astu) - let be; ते (te) - your; राजा (rājā) - king; कुन्तीपुत्रः (kuntīputraḥ) - son of Kunti; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira;]
(I and you will anoint the king, lord of the earth. Let your king be the crown prince, son of Kunti, Yudhishthira.)
I will anoint you as the king, the lord of the earth. Let your king be Yudhishthira, the son of Kunti, as the crown prince.
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः । उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ॥५-१३८-१९॥
gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ । upānvārohatu rathaṃ kuntīputro yudhiṣṭhiraḥ ॥5-138-19॥
[गृहीत्वा (gṛhītvā) - having taken; व्यजनं (vyajanaṃ) - fan; श्वेतं (śvetaṃ) - white; धर्मात्मा (dharmātmā) - righteous; संशितव्रतः (saṃśitavrataḥ) - firm in vows; उपान्वारोहतु (upānvārohatu) - ascended; रथं (rathaṃ) - chariot; कुन्तीपुत्रः (kuntīputraḥ) - son of Kunti; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira;]
(Having taken the white fan, the righteous and firm in vows, son of Kunti, Yudhishthira ascended the chariot.)
Yudhishthira, the son of Kunti, who was righteous and firm in his vows, took the white fan and ascended the chariot.
छत्रं च ते महच्छ्वेतं भीमसेनो महाबलः । अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति ॥५-१३८-२०॥
chatraṁ ca te mahacchvetaṁ bhīmaseno mahābalaḥ । abhiṣiktasya kaunteya kaunteyo dhārayiṣyati ॥5-138-20॥
[छत्रम् (chatram) - umbrella; च (ca) - and; ते (te) - your; महत् (mahat) - great; श्वेतम् (śvetam) - white; भीमसेनः (bhīmasenaḥ) - Bhimasena; महाबलः (mahābalaḥ) - mighty; अभिषिक्तस्य (abhiṣiktasya) - of the anointed; कौन्तेय (kaunteya) - son of Kunti; कौन्तेयः (kaunteyaḥ) - son of Kunti; धारयिष्यति (dhārayiṣyati) - will hold;]
(And your great white umbrella, mighty Bhimasena, will hold for the anointed son of Kunti.)
Mighty Bhimasena will hold your great white umbrella for the anointed son of Kunti.
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् । रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ॥५-१३८-२१॥
kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam । rathaṃ śvetahayairyuktamarjuno vāhayiṣyati ॥5-138-21॥
[किङ्किणी (kiṅkiṇī) - bells; शत (śata) - hundred; निर्घोषं (nirghoṣaṃ) - sound; वैयाघ्र (vaiyāghra) - tiger-like; परिवारणम् (parivāraṇam) - surrounded; रथं (rathaṃ) - chariot; श्वेत (śveta) - white; हयैः (hayaiḥ) - horses; युक्तम् (yuktam) - yoked; अर्जुनः (arjunaḥ) - Arjuna; वाहयिष्यति (vāhayiṣyati) - will drive;]
(Arjuna will drive the chariot yoked with white horses, surrounded by the sound of a hundred bells, tiger-like.)
Arjuna will drive the chariot, which is yoked with white horses and surrounded by the sound of a hundred bells, resembling a tiger.
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति । नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ॥५-१३८-२२॥
abhimanyuśca te nityaṃ pratyāsanno bhaviṣyati । nakulaḥ sahadevaśca draupadeyāśca pañca ye ॥5-138-22॥
[अभिमन्युः (abhimanyuḥ) - Abhimanyu; च (ca) - and; ते (te) - your; नित्यं (nityaṃ) - always; प्रत्यासन्नः (pratyāsannaḥ) - near; भविष्यति (bhaviṣyati) - will be; नकुलः (nakulaḥ) - Nakula; सहदेवः (sahadevaḥ) - Sahadeva; च (ca) - and; द्रौपदेयाः (draupadeyāḥ) - sons of Draupadi; च (ca) - and; पञ्च (pañca) - five; ये (ye) - who;]
(Abhimanyu and your always near will be. Nakula, Sahadeva, and sons of Draupadi, and five who.)
Abhimanyu will always be near you. Nakula, Sahadeva, and the five sons of Draupadi will also be there.
पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः । अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः ॥ दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते ॥५-१३८-२३॥
pāñcālāstvānuyāsyanti śikhaṇḍī ca mahārathaḥ । ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ ॥ dāśārhāḥ parivārāste dāśārṇāśca viśāṃ pate ॥5-138-23॥
[पाञ्चालाः (pāñcālāḥ) - Panchalas; त्वा (tvā) - you; अनुयास्यन्ति (anuyāsyanti) - will follow; शिखण्डी (śikhaṇḍī) - Shikhandi; च (ca) - and; महारथः (mahārathaḥ) - great chariot-warrior; अहं (ahaṃ) - I; च (ca) - and; त्वा (tvā) - you; अनुयास्यामि (anuyāsyāmi) - will follow; सर्वे (sarve) - all; च (ca) - and; अन्धकवृष्णयः (andhakavṛṣṇayaḥ) - Andhakas and Vrishnis; दाशार्हाः (dāśārhāḥ) - Dasharhas; परिवाराः (parivārāḥ) - families; ते (te) - they; दाशार्णाः (dāśārṇāḥ) - Dasharnas; च (ca) - and; विशां (viśāṃ) - of men; पते (pate) - lord;]
(The Panchalas will follow you, and Shikhandi, the great chariot-warrior. I too will follow you, and all the Andhakas and Vrishnis. The Dasharhas and their families, and the Dasharnas, O lord of men.)
The Panchalas, along with Shikhandi, the great chariot-warrior, will follow you. I, along with all the Andhakas and Vrishnis, will also follow you. The Dasharhas and their families, as well as the Dasharnas, will accompany us, O lord of men.
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः । जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ॥५-१३८-२४॥
bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ । japairhomaiśca saṃyukto maṅgalaiśca pṛthagvidhaiḥ ॥5-138-24॥
[भुङ्क्ष्व (bhuṅkṣva) - enjoy; राज्यं (rājyaṃ) - kingdom; महाबाहो (mahābāho) - O mighty-armed; भ्रातृभिः (bhrātṛbhiḥ) - with brothers; सह (saha) - together; पाण्डवैः (pāṇḍavaiḥ) - with the Pāṇḍavas; जपैः (japaiḥ) - with mutterings; होमैः (homaiḥ) - with oblations; च (ca) - and; संयुक्तः (saṃyuktaḥ) - united; मङ्गलैः (maṅgalaiḥ) - with auspicious rites; च (ca) - and; पृथग्विधैः (pṛthagvidhaiḥ) - of various kinds;]
(Enjoy the kingdom, O mighty-armed, together with your brothers, the Pāṇḍavas, united with mutterings, oblations, and auspicious rites of various kinds.)
O mighty-armed one, enjoy the kingdom with your brothers, the Pāṇḍavas, performing various auspicious rites, mutterings, and oblations.
पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः । आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ॥५-१३८-२५॥
purogamaśca te santu draviḍāḥ saha kuntalaiḥ । āndhrāstālacarāścaiva cūcupā veṇupāstathā ॥5-138-25॥
[पुरोगमाः (purogamaḥ) - leaders; च (ca) - and; ते (te) - they; सन्तु (santu) - may be; द्रविडाः (draviḍāḥ) - Dravidians; सह (saha) - with; कुन्तलैः (kuntalaiḥ) - Kuntalas; आन्ध्राः (āndhrāḥ) - Andhras; तालचराः (tālacarāḥ) - Talacharas; च (ca) - and; एव (eva) - indeed; चूचुपाः (cūcupāḥ) - Chuchupas; वेणुपाः (veṇupāḥ) - Venupas; तथा (tathā) - also;]
(Leaders and they may be Dravidians with Kuntalas, Andhras, Talacharas, and indeed Chuchupas, Venupas also.)
The leaders may be Dravidians along with Kuntalas, Andhras, Talacharas, and indeed Chuchupas and Venupas.
स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः । विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ॥५-१३८-२६॥
stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ । vijayaṃ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ ॥5-138-26॥
[स्तुवन्तु (stuvantu) - let them praise; त्वा (tvā) - you; अद्य (adya) - today; बहुशः (bahuśaḥ) - many times; स्तुतिभिः (stutibhiḥ) - with praises; सूतमागधाः (sūtamāgadhāḥ) - bards and genealogists; विजयम् (vijayam) - victory; वसुषेणस्य (vasuṣeṇasya) - of Vasuṣena; घोषयन्तु (ghoṣayantu) - let them announce; च (ca) - and; पाण्डवाः (pāṇḍavāḥ) - Pāṇḍavas;]
(Let the bards and genealogists praise you today many times with praises; let them announce the victory of Vasuṣena and the Pāṇḍavas.)
Today, let the bards and genealogists repeatedly praise you with their songs; let them proclaim the victory of Vasuṣena and the Pāṇḍavas.
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः । प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ॥५-१३८-२७॥
sa tvaṃ parivṛtaḥ pārthairnakṣatrairiva candramāḥ । praśādhi rājyaṃ kaunteya kuntīṃ ca pratinandaya ॥5-138-27॥
[स (sa) - he; त्वं (tvaṃ) - you; परिवृतः (parivṛtaḥ) - surrounded; पार्थैः (pārthaiḥ) - by the sons of Pritha; नक्षत्रैः (nakṣatraiḥ) - by the stars; इव (iva) - like; चन्द्रमाः (candramāḥ) - the moon; प्रशाधि (praśādhi) - rule; राज्यम् (rājyaṃ) - the kingdom; कौन्तेय (kaunteya) - O son of Kunti; कुन्तीम् (kuntīm) - Kunti; च (ca) - and; प्रतिनन्दय (pratinandaya) - greet;]
(He, surrounded by the sons of Pritha like the moon by the stars, rule the kingdom, O son of Kunti, and greet Kunti.)
You, like the moon surrounded by stars, are surrounded by the sons of Pritha. Rule the kingdom, O son of Kunti, and greet Kunti.
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा । सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ॥५-१३८-२८॥
mitrāṇi te prahṛṣyantu vyathantu ripavas tathā । saubhrātraṃ caiva te'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ ॥5-138-28॥
[मित्राणि (mitrāṇi) - friends; ते (te) - your; प्रहृष्यन्तु (prahṛṣyantu) - rejoice; व्यथन्तु (vyathantu) - be distressed; रिपवः (ripavaḥ) - enemies; तथा (tathā) - also; सौभ्रात्रं (saubhrātraṃ) - brotherhood; च (ca) - and; एव (eva) - indeed; ते (te) - your; अद्य (adya) - today; अस्तु (astu) - be; भ्रातृभिः (bhrātṛbhiḥ) - with brothers; सह (saha) - together; पाण्डवैः (pāṇḍavaiḥ) - with the Pandavas;]
(Let your friends rejoice and your enemies be distressed. Let there be brotherhood today with your brothers together with the Pandavas.)
May your friends be joyful and your enemies be troubled. Let there be brotherhood today with your brothers alongside the Pandavas.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.