Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.141
सञ्जय उवाच॥
Sanjaya said:
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् । अब्रवीदभिसम्पूज्य कृष्णं मधुनिषूदनम् ॥ जानन्मां किं महाबाहो संमोहयितुमिच्छसि ॥५-१४१-१॥
Karṇa, after hearing the beneficial and auspicious words of Keśava, respectfully addressed Kṛṣṇa, the destroyer of Madhu, saying: "O mighty-armed one, why do you wish to confuse me, knowing who I am?"
योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः । निमित्तं तत्र शकुनिरहं दुःशासनस्तथा ॥ दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ॥५-१४१-२॥
The complete destruction of the earth has come. The cause of this was Shakuni, myself, Duhshasana, as well as Duryodhana and the king, the son of Dhritarashtra.
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् । पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ॥५-१४१-३॥
Undoubtedly, O Krishna, this great war between the Pandavas and the Kauravas has approached, and it is terrible and filled with blood and mud.
राजानो राजपुत्राश्च दुर्योधनवशानुगाः । रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ॥५-१४१-४॥
The kings, princes, and followers loyal to Duryodhana, consumed by the fire of weapons in battle, will reach the abode of Yama.
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन । निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ॥५-१४१-५॥
O Madhusudana, indeed many terrible dreams are seen, and also very dreadful omens and calamities.
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे । शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः ॥५-१४१-६॥
O descendant of Vrishni, it seemed as if they were proclaiming the defeat of Dhritarashtra and the victory of Yudhishthira, with various hair-raising events.
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः । शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ॥५-१४१-७॥
Saturn, the fierce and brilliant planet associated with the constellation of Prajapati, causes great distress to living beings.
कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन । अनुराधां प्रार्थयते मैत्रं संशमयन्निव ॥५-१४१-८॥
Madhusudana, having caused Mars to go retrograde in the constellation of Jyeshtha, seeks the favor of Anuradha, as if trying to restore friendship.
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् । विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ॥५-१४१-९॥
O Krishna, a great fear has certainly arrived for the Kurus. Especially, the planet is afflicting Chitra, O descendant of Vrishni.
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति । दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ॥५-१४१-१०॥
Rahu, having obscured the moon, approaches the sun. Meteors fall from the sky with thunder and tremors.
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः । पानीयं यवसं चापि नाभिनन्दन्ति माधव ॥५-१४१-११॥
The elephants are roaring and the horses are shedding tears; they do not take pleasure in water and grass, O Madhava.
प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् । निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ॥५-१४१-१२॥
O mighty-armed one, it is said that fear has arisen in these omens, indicating a terrible destruction of life.
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते । वाजिनां वारणानां च मनुष्याणां च केशव ॥५-१४१-१३॥
O Keśava, when a small quantity is eaten, the excrement is seen to be abundant here in horses, elephants, and humans.
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन । पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ॥५-१४१-१४॥
O Madhusudana, the wise ones declare that this is a sign of defeat among all the armies of Dhritarashtra.
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते । प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ॥५-१४१-१५॥
The joyful vehicle of Krishna and the Pandavas, along with the deer moving in a circle, is considered a sign of their victory.
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव । वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् ॥५-१४१-१६॥
O Keshava, all the animals of Dhritarashtra are inauspicious, and the voices, being bodiless, are a sign of impending defeat.
मयूराः पुष्पशकुना हंसाः सारसचातकाः । जीवं जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान् ॥५-१४१-१७॥
Peacocks, flower-birds, swans, cranes, and chatakas, along with flocks of living beings, follow the Pandavas.
गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः । मक्षिकाणां च सङ्घाता अनुगच्छन्ति कौरवान् ॥५-१४१-१८॥
Vultures, crows, herons, hawks, demons, jackals, and swarms of flies follow the Kauravas, indicating the ominous presence surrounding them.
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः । अनाहताः पाण्डवानां नदन्ति पटहाः किल ॥५-१४१-१९॥
In the armies of Dhritarashtra, the drums are silent, while the kettle-drums of the Pandavas resound without being beaten.
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा । धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ॥५-१४१-२०॥
The wells roar like bulls, indicating the sign of defeat in Dhritarashtra's armies.
मांसशोणितवर्षं च वृष्टं देवेन माधव । तथा गन्धर्वनगरं भानुमन्तमुपस्थितम् ॥ सप्राकारं सपरिखं सवप्रं चारुतोरणम् ॥५-१४१-२१॥
Madhava, the god, caused a rain of flesh and blood to pour down. Consequently, the splendid city of the Gandharvas appeared, complete with ramparts, moats, mounds, and beautiful gateways.
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति । उदयास्तमये सन्ध्ये वेदयानो महद्भयम् ॥ एका सृग्वाशते घोरं तत्पराभवलक्षणम् ॥५-१४१-२२॥
Krishna and the obstacle stand there covering the sun, causing great fear during the rise and setting of twilight. A lone wolf devours terribly, which is a sign of defeat.
कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः । सन्ध्यामभिमुखा यान्ति तत्पराभवलक्षणम् ॥५-१४१-२३॥
The black-necked and frightening birds, hanging ominously, move towards the evening, indicating a sign of impending defeat.
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन । भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ॥५-१४१-२४॥
Madhusudana first despises Brahmins and teachers. Additionally, the devoted servants are indicative of that downfall.
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा । आमपात्रप्रतीकाशा पश्चिमा मधुसूदन ॥५-१४१-२५॥
The eastern direction is red and resembles weapons, while the southern direction is similar. The western direction, like a pot of raw, is associated with Madhusudana.
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव । महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे ॥५-१४१-२६॥
O Madhava, all directions are illuminated, indicating a great fear as an ominous sign for Dhritarashtra's son.
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः । अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ॥५-१४१-२७॥
In the dream, Yudhishthira was seen by me ascending the grand palace with his brothers, O infallible one.
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः । आसनानि च शुभ्राणि सर्वेषामुपलक्षये ॥५-१४१-२८॥
I see all of them wearing white turbans and garments, and I notice their bright seats.
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला । आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ॥५-१४१-२९॥
O Krishna, I also saw in my dream the earth covered with blood and surrounded by intestines, O Janardana.
अस्थिसञ्चयमारूढश्चामितौजा युधिष्ठिरः । सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ॥५-१४१-३०॥
Yudhishthira, possessing immeasurable energy, climbed onto the heap of bones and joyfully consumed the rice pudding with ghee served in a golden vessel.
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम् । त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुन्धराम् ॥५-१४१-३१॥
Yudhishthira, whom I have seen devouring the earth, will clearly enjoy this earth given by you.
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः । गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् ॥५-१४१-३२॥
Vrikodara, known for his formidable deeds, climbed the high mountain, holding a mace, surveying the earth like a tiger among men.
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे । विदितं मे हृषीकेश यतो धर्मस्ततो जयः ॥५-१४१-३३॥
He will surely destroy us all in the great battle. I know, O Hṛṣīkeśa, that where there is righteousness, there is victory.
पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जयः । त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ॥५-१४१-३४॥
Arjuna, the wielder of the Gandiva bow, mounted on a white elephant, was shining with supreme splendor alongside you, O Hrishikesha (Krishna).
यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयः । पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ॥५-१४१-३५॥
There is no doubt in my mind that you all will kill all the kings in battle, O Krishna, led by Duryodhana.
नकुलः सहदेवश्च सात्यकिश्च महारथः । शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ॥५-१४१-३६॥
Nakula, Sahadeva, and Satyaki, the great warriors, were adorned with pure armlets and necklaces, and dressed in white garlands and garments.
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् । त्रय एते महामात्राः पाण्डुरच्छत्रवाससः ॥५-१४१-३७॥
The three great ministers, known as the tigers among men, mounted the excellent vehicle, adorned with white umbrellas and garments.
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दन । धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव ॥५-१४१-३८॥
O Janardana, only three with white turbans are visible. Recognize them in the armies of Dhritarashtra, O Keshava.
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ॥५-१४१-३९॥
Ashwatthama, Kripa, Kritavarma, and Satyaki, all red-turbaned princes, are seen, O Madhava.
उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन । मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो ॥५-१४१-४०॥
O Janardana, Bhishma and Drona are mounted on a camel-drawn chariot along with me, O mighty-armed one, by Dhritarashtra's son and O lord.
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन । अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ॥५-१४१-४१॥
O Janardana, we have departed towards the region of Agastya. Soon, in due course of time, we shall reach the abode of Yama.
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् । गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ॥५-१४१-४२॥
I, along with other kings and the entire Kshatriya circle, will enter the Gandiva fire; of this, I have no doubt.
कृष्ण उवाच॥
Krishna spoke:
उपस्थितविनाशेयं नूनमद्य वसुन्धरा । तथा हि मे वचः कर्ण नोपैति हृदयं तव ॥५-१४१-४३॥
The earth is indeed facing destruction today, as my words do not reach your ears or your heart.
सर्वेषां तात भूतानां विनाशे समुपस्थिते । अनयो नयसङ्काशो हृदयान्नापसर्पति ॥५-१४१-४४॥
Dear, when the destruction of all beings is near, this presence, like a guide, remains steadfast in the heart.
कर्ण उवाच॥
Karna said:
अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् । समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् ॥५-१४१-४५॥
O mighty-armed Kṛṣṇa, we are relieved to see you alive, having survived the great battle and the destruction of heroes.
अथ वा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम् । तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ॥५-१४१-४६॥
Then, O Krishna, if not here, certainly our meeting will be in heaven. There, now, we shall meet again together with you, O sinless one.
सञ्जय उवाच॥
Sanjaya spoke:
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् । विसर्जितः केशवेन रथोपस्थादवातरत् ॥५-१४१-४७॥
After speaking thus to Mādhava, Karṇa, who was both embracing and afflicted, was dismissed by Keśava and descended from the chariot.
ततः स्वरथमास्थाय जाम्बूनदविभूषितम् । सहास्माभिर्निववृते राधेयो दीनमानसः ॥५-१४१-४८॥
Then Karna, with a sorrowful mind, mounted his own chariot adorned with gold and returned with us.
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः । पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ॥५-१४१-४९॥
Then Keshava, accompanied by Satyaki, quickly proceeded, repeatedly urging the charioteer to move forward with the words "Go, go."

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.