Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.140
सञ्जय उवाच॥
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा । उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा ॥५-१४०-१॥
अपि त्वां न तपेत्कर्ण राज्यलाभोपपादना । मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ॥५-१४०-२॥
ध्रुवो जयः पाण्डवानामितीदं; न संशयः कश्चन विद्यतेऽत्र । जयध्वजो दृश्यते पाण्डवस्य; समुच्छ्रितो वानरराज उग्रः ॥५-१४०-३॥
दिव्या माया विहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा । दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि ॥५-१४०-४॥
न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग्योजनमात्ररूपः । श्रीमान्ध्वजः कर्ण धनञ्जयस्य; समुच्छ्रितः पावकतुल्यरूपः ॥५-१४०-५॥
यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् । ऐन्द्रमस्त्रं विकुर्वाणमुभे चैवाग्निमारुते ॥५-१४०-६॥
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः । न तदा भविता त्रेता न कृतं द्वापरं न च ॥५-१४०-७॥
यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् । जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ॥५-१४०-८॥
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् । न तदा भविता त्रेता न कृतं द्वापरं न च ॥५-१४०-९॥
यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् । दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ॥५-१४०-१०॥
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् । न तदा भविता त्रेता न कृतं द्वापरं न च ॥५-१४०-११॥
यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महारथौ । वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ॥५-१४०-१२॥
विगाढे शस्त्रसम्पाते परवीररथारुजौ । न तदा भविता त्रेता न कृतं द्वापरं न च ॥५-१४०-१३॥
यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् । सुयोधनं च राजानं सैन्धवं च जयद्रथम् ॥५-१४०-१४॥
युद्धायापततस्तूर्णं वारितान्सव्यसाचिना । न तदा भविता त्रेता न कृतं द्वापरं न च ॥५-१४०-१५॥
ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् । सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ॥५-१४०-१६॥
पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः । निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ॥५-१४०-१७॥
सप्तमाच्चापि दिवसादमावास्या भविष्यति । सङ्ग्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम् ॥५-१४०-१८॥
तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः । यद्वो मनीषितं तद्वै सर्वं सम्पादयामि वः ॥५-१४०-१९॥
राजानो राजपुत्राश्च दुर्योधनवशानुगाः । प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ॥५-१४०-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.