05.143
कर्ण उवाच॥
राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये । प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते ॥५-१४३-१॥
कुन्त्युवाच॥
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता । नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः ॥५-१४३-२॥
कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः । कुन्तिभोजस्य भवने पार्थस्त्वमसि पुत्रक ॥५-१४३-३॥
प्रकाशकर्मा तपनो योऽयं देवो विरोचनः । अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम् ॥५-१४३-४॥
कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः । जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे ॥५-१४३-५॥
स त्वं भ्रातॄनसम्बुद्ध्वा मोहाद्यदुपसेवसे । धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः ॥५-१४३-६॥
एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये । यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी ॥५-१४३-७॥
अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः । आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष्व यौधिष्ठिरीं श्रियम् ॥५-१४३-८॥
अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् । सौभ्रात्रेण तदालक्ष्य संनमन्तामसाधवः ॥५-१४३-९॥
कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ । असाध्यं किं नु लोके स्याद्युवयोः सहितात्मनोः ॥५-१४३-१०॥
कर्ण शोभिष्यसे नूनं पञ्चभिर्भ्रातृभिर्वृतः । वेदैः परिवृतो ब्रह्मा यथा वेदाङ्गपञ्चमैः ॥५-१४३-११॥
उपपन्नो गुणैः श्रेष्ठो ज्येष्ठः श्रेष्ठेषु बन्धुषु । सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान् ॥५-१४३-१२॥