05.145
वैशम्पायन उवाच॥
आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः । पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् ॥५-१४५-१॥
सम्भाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः । स्वमेवावसथं शौरिर्विश्रामार्थं जगाम ह ॥५-१४५-२॥
विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा । पाण्डवा भ्रातरः पञ्च भानावस्तङ्गते सति ॥५-१४५-३॥
सन्ध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः । आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन् ॥५-१४५-४॥
युधिष्ठिर उवाच॥
त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः । किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि ॥५-१४५-५॥
वासुदेव उवाच॥
मया नागपुरं गत्वा सभायां धृतराष्ट्रजः । तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः ॥५-१४५-६॥
युधिष्ठिर उवाच॥
तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः । किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् ॥ आचार्यो वा महाबाहो भारद्वाजः किमब्रवीत् ॥५-१४५-७॥
पिता यवीयानस्माकं क्षत्ता धर्मभृतां वरः । पुत्रशोकाभिसन्तप्तः किमाह धृतराष्ट्रजम् ॥५-१४५-८॥
किं च सर्वे नृपतयः सभायां ये समासते । उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन ॥५-१४५-९॥
उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः । कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः ॥५-१४५-१०॥
अप्रियं हृदये मह्यं तन्न तिष्ठति केशव । तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो ॥५-१४५-११॥
यथा च नाभिपद्येत कालस्तात तथा कुरु । भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः ॥५-१४५-१२॥
वासुदेव उवाच॥
शृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः । मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे ॥५-१४५-१३॥
मया वै श्राविते वाक्ये जहास धृतराष्ट्रजः । अथ भीष्मः सुसङ्क्रुद्ध इदं वचनमब्रवीत् ॥५-१४५-१४॥
दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते । तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु ॥५-१४५-१५॥
मम तात पिता राजञ्शन्तनुर्लोकविश्रुतः । तस्याहमेक एवासं पुत्रः पुत्रवतां वरः ॥५-१४५-१६॥
तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः । एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः ॥५-१४५-१७॥
न चोच्छेदं कुलं यायाद्विस्तीर्येत कथं यशः । तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम् ॥५-१४५-१८॥
प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च । अराजा चोर्ध्वरेताश्च यथा सुविदितं तव ॥ प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् ॥५-१४५-१९॥
तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः । विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिवः ॥५-१४५-२०॥
स्वर्यातेऽहं पितरि तं स्वराज्ये संन्यवेशयम् । विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः ॥५-१४५-२१॥
तस्याहं सदृशान्दारान्राजेन्द्र समुदावहम् । जित्वा पार्थिवसङ्घातमपि ते बहुशः श्रुतम् ॥५-१४५-२२॥
ततो रामेण समरे द्वन्द्वयुद्धमुपागमम् । स हि रामभयादेभिर्नागरैर्विप्रवासितः ॥ दारेष्वतिप्रसक्तश्च यक्ष्माणं समपद्यत ॥५-१४५-२३॥
यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः । तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः ॥५-१४५-२४॥
प्रजा ऊचुः॥
उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः । ईतयो नुद भद्रं ते शन्तनोः कुलवर्धन ॥५-१४५-२५॥
पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः । अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि ॥५-१४५-२६॥
व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय । त्वयि जीवति मा राष्ट्रं विनाशमुपगच्छतु ॥५-१४५-२७॥
भीष्म उवाच॥
प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः । प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा ॥५-१४५-२८॥
ततः पौरा महाराज माता काली च मे शुभा । भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः ॥५-१४५-२९॥
मामूचुर्भृशसन्तप्ता भव राजेति सन्ततम् ॥५-१४५-२९॥
प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति । स त्वमस्मद्धितार्थं वै राजा भव महामते ॥५-१४५-३०॥
इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः । तेभ्यो न्यवेदयं पुत्र प्रतिज्ञां पितृगौरवात् ॥ ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः ॥५-१४५-३१॥
ततोऽहं प्राञ्जलिर्भूत्वा मातरं सम्प्रसादयम् । नाम्ब शन्तनुना जातः कौरवं वंशमुद्वहन् ॥ प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः ॥५-१४५-३२॥
विशेषतस्त्वदर्थं च धुरि मा मां नियोजय । अहं प्रेष्यश्च दासश्च तवाम्ब सुतवत्सले ॥५-१४५-३३॥
एवं तामनुनीयाहं मातरं जनमेव च । अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम् ॥५-१४५-३४॥
सह मात्रा महाराज प्रसाद्य तमृषिं तदा । अपत्यार्थमयाचं वै प्रसादं कृतवांश्च सः ॥ त्रीन्स पुत्रानजनयत्तदा भरतसत्तम ॥५-१४५-३५॥
अन्धः करणहीनेति न वै राजा पिता तव । राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः ॥५-१४५-३६॥
स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः । मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् ॥५-१४५-३७॥
मयि जीवति राज्यं कः सम्प्रशासेत्पुमानिह । मावमंस्था वचो मह्यं शममिच्छामि वः सदा ॥५-१४५-३८॥
न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव । मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च ॥५-१४५-३९॥
श्रोतव्यं यदि वृद्धानां मातिशङ्कीर्वचो मम । नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा ॥५-१४५-४०॥