05.157
Pancharatra-core: Shakuni and Dushasana send a stern teaser to Pandavas through Uluka.
sañjaya uvāca॥
Sanjaya spoke:
hiraṇvatyāṃ niviṣṭeṣu pāṇḍaveṣu mahātmasu। duryodhano mahārāja karṇena saha bhārata ॥5-157-1॥
In the region of Hiranyavati, where the noble Pandavas resided, King Duryodhana, along with Karna, was present, O Bharata.
saubalena ca rājendra tathā duḥśāsanena ca। āhūyopahvare rājannulūkamidamabravīt ॥5-157-2॥
O King, Saubala and Duḥśāsana summoned Uluka in the assembly and said this.
ulūka gaccha kaitavya pāṇḍavānsahasomakān। gatvā mama vaco brūhi vāsudevasya śṛṇvataḥ ॥5-157-3॥
Uluka, go to the Pandavas and Somakas, O Kaitavya. After reaching there, convey my message to Vasudeva who is listening.
idaṃ tatsamanuprāptaṃ varṣapūgābhicintitam. pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṅkaram ॥5-157-4॥
This is the long-anticipated war between the Pandavas and the Kauravas, dreaded by the world.
yadetatkatthanāvākyaṃ sañjayo mahadabravīt| madhye kurūṇāṃ kaunteya tasya kālo'yamāgataḥ ॥ yathā vaḥ sampratijñātaṃ tatsarvaṃ kriyatāmiti ॥5-157-5॥
Sanjaya made a great boastful speech, O son of Kunti, in the midst of the Kurus, declaring that the time has come. As promised by you, let everything be done accordingly.
amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava। draupadyāśca parikleśaṃ saṃsmaranpuruṣo bhava ॥5-157-6॥
O Pandava, remember the anger, the loss of your kingdom, the exile to the forest, and the suffering of Draupadi, and stand firm as a man.
yadarthaṃ kṣatriyā sūte garbhaṃ tadidamāgatam| balaṃ vīryaṃ ca śauryaṃ ca paraṃ cāpyastralāghavam ॥ pauruṣaṃ darśayanyuddhe kopasya kuru niṣkṛtim ॥5-157-7॥
The purpose for which a Kshatriya woman gives birth to a child has manifested here. It is to display strength, valor, heroism, and supreme skill in weaponry. Show your manliness in battle and make amends for your anger.
parikliṣṭasya dīnasya dīrghakāloṣitasya ca। na sphuṭeddhṛdayaṃ kasya aiśvaryādbhraṃśitasya ca ॥5-157-8॥
Who would not feel heartbroken when afflicted, miserable, having lived long in such conditions, and then deprived of wealth?
kule jātasya śūrasya paravitteṣu gṛdhyataḥ। ācchinnaṃ rājyamākramya kopaṃ kasya na dīpayet ॥5-157-9॥
In the family of a hero who covets others' wealth and seizes kingdoms by force, whose anger would not be kindled?
yattaduktaṃ mahāvākyaṃ karmaṇā tadvibhāvyatām। akarmaṇā katthitena santaḥ kupuruṣaṃ viduḥ ॥5-157-10॥
The wise recognize a person as bad if they boast without action, even if they speak great words.
amitrāṇāṃ vaśe sthānaṃ rājyasya ca punarbhavaḥ। dvāv arthau yudhyamānasya tasmāt kuruta pauruṣam ॥5-157-11॥
The position under enemy control and the restoration of the kingdom are two objectives for those engaged in battle; therefore, show courage.
asmānvā tvaṃ parājitya praśādhi pṛthivīmimām। atha vā nihato'smābhirvīralokaṃ gamiṣyasi ॥5-157-12॥
You may either conquer us and rule this earth, or if defeated by us, you will ascend to the world of heroes.
rāṣṭrātpravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava। kṛṣṇāyāśca parikleśaṃ saṃsmaranpuruṣo bhava ॥5-157-13॥
O Pandava, remember the exile from the kingdom, the suffering, the forest dwelling, and the great distress of Krishna, and be a man.
apriyāṇāṃ ca vacane pravrajatsu punaḥ punaḥ। amarṣaṃ darśayādya tvamamarṣo hyeva pauruṣam ॥5-157-14॥
Show your impatience today in the face of unpleasant words, for it is indeed a sign of true manliness to do so repeatedly.
krodho balaṃ tathā vīryaṃ jñānayogo'stralāghavam। iha te pārtha dṛśyantāṃ saṅgrāme puruṣo bhava ॥5-157-15॥
O son of Pritha, let your anger, strength, valor, knowledge, discipline, and skill in weapons be demonstrated here in battle; stand as a true warrior.
taṃ ca tūbarakaṃ mūḍhaṃ bahvāśinamavidyakam। ulūka madvaco brūyā asakṛdbhīmasenakam ॥5-157-16॥
O Uluka, you should repeatedly convey my message to that foolish, stupid, gluttonous, and ignorant Bhimasena.
aśaktenaiva yacchaptaṃ sabhāmadhye vṛkodara। duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate ॥5-157-17॥
Vrikodara, who was powerless, vowed in the assembly to drink the blood of Duhshasana, if it were possible.
lohābhihāro nirvṛttaḥ kurukṣetramakardamam। puṣṭāste'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ ॥5-157-18॥
The preparation of iron weapons is complete, and Kurukshetra is free from mud. Your horses are well-nourished, and the warriors are ready. Tomorrow, you shall fight alongside Keshava.