Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.159
Pancharatra-core: Krishna responds saying they are going to just ignore these words and answer with action in the war.
sañjaya uvāca॥
Sanjaya said:
ulūkastvarjunaṃ bhūyo yathoktaṃ vākyamabravīt। āśīviṣamiva kruddhaṃ tudanvākyaśalākayā ॥5-159-1॥
Uluka once again addressed Arjuna with the words as previously stated, like an angry serpent, piercing with his sharp words.
tasya tadvacanaṃ śrutvā ruṣitāḥ pāṇḍavā bhṛśam। prāgeva bhṛśasaṅkruddhāḥ kaitavyena pradharṣitāḥ ॥5-159-2॥
Upon hearing those words, the Pandavas became extremely angry, having already been greatly provoked by the son of Kunti.
nāsaneṣvavatiṣṭhanta bāhūṃścaiva vicikṣipuḥ। āśīviṣā iva kruddhā vīkṣāṃ cakruḥ parasparam ॥5-159-3॥
They stood on their seats, angrily flinging their arms like serpents, and exchanged fierce glances with one another.
avākṣirā bhīmasenaḥ samudaikṣata keśavam। netrābhyāṃ lohitāntābhyāmāśīviṣa iva śvasan ॥5-159-4॥
With his head bowed, Bhimasena glared at Keshava, his eyes red with anger, breathing like a serpent.
ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam। utsmayanniva dāśārhaḥ kaitavyaṃ pratyabhāṣata ॥5-159-5॥
Upon witnessing the son of Vayu being severely struck by anger, the descendant of Dasarha, with a semblance of a smile, addressed Kaitavya.
prayāhi śīghraṃ kaitavya brūyāścaiva suyodhanam। śrutaṃ vākyaṃ gṛhīto'rtho mataṃ yatte tathāstu tat ॥5-159-6॥
Hurry, O son of Keta, and convey to Suyodhana: "The message has been heard, the meaning grasped, and whatever your opinion is, let it be so."
madvacaś cāpi bhūyas te vaktavyaḥ sa suyodhanaḥ। śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate ॥5-159-7॥
My words should be conveyed again to that evil-minded Suyodhana: Tomorrow, you will see what kind of man you have become.
manyase yacca mūḍha tvaṃ na yotsyati janārdanaḥ। sārathyena vṛtaḥ pārthairiti tvaṃ na bibheṣi ca ॥5-159-8॥
You mistakenly believe that Janardana, acting as a charioteer and surrounded by the sons of Pritha, will not engage in battle, and thus you do not fear.
jaghanyakālamapyetadbhavedyatsarvapārthivān। nirdaheyamahaṃ krodhāt tṛṇānīva hutāśanaḥ ॥5-159-9॥
Even in the worst of times, I would, out of anger, burn all the kings like a fire consumes grass.
yudhiṣṭhiraniyogāttu phalgunasya mahātmanaḥ। kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ ॥5-159-10॥
By the command of Yudhishthira, I shall act as the charioteer for the great-souled Phalguna, who is known for his self-awareness, while he is engaged in battle.
yadyutpatasi lokāṃstrīnyadyāviśasi bhūtalam। tatra tatrārjunarathaṃ prabhāte drakṣyase'grataḥ ॥5-159-11॥
If you rise to the three worlds or enter the earth, you will see Arjuna's chariot ahead of you in the morning.
yaccāpi bhīmasenasya manyase moghagarjitam। duḥśāsanasya rudhiraṃ pītamityavadhāryatām ॥5-159-12॥
And if you think that Bhimasena's roar is in vain, be assured that he has indeed drunk Duhshasana's blood.
na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ। na bhīmaseno na yamau pratikūlaprabhāṣiṇam ॥5-159-13॥
Neither Arjuna, King Yudhishthira, Bhimasena, nor the twins pay attention to you because you speak unfavorably.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.