Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.159
Pancharatra-core: Krishna responds saying they are going to just ignore these words and answer with action in the war.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत्। आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया ॥५-१५९-१॥
ulūkastvarjunaṃ bhūyo yathoktaṃ vākyamabravīt। āśīviṣamiva kruddhaṃ tudanvākyaśalākayā ॥5-159-1॥
[उलूकः (ulūkaḥ) - Uluka; त्व (tva) - indeed; अर्जुनं (arjunaṃ) - Arjuna; भूयः (bhūyaḥ) - again; यथोक्तं (yathoktam) - as said; वाक्यम् (vākyam) - words; अब्रवीत् (abravīt) - spoke; आशीविषम् (āśīviṣam) - like a serpent; इव (iva) - as; क्रुद्धं (kruddhaṃ) - angry; तुदन् (tudan) - piercing; वाक्यशलाकया (vākyaśalākayā) - with words as a stick;]
(Uluka indeed spoke to Arjuna again the words as said, like a serpent, angry, piercing with words as a stick.)
Uluka once again addressed Arjuna with the words as previously stated, like an angry serpent, piercing with his sharp words.
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम्। प्रागेव भृशसङ्क्रुद्धाः कैतव्येन प्रधर्षिताः ॥५-१५९-२॥
tasya tadvacanaṃ śrutvā ruṣitāḥ pāṇḍavā bhṛśam। prāgeva bhṛśasaṅkruddhāḥ kaitavyena pradharṣitāḥ ॥5-159-2॥
[तस्य (tasya) - his; तद्वचनं (tadvacanaṃ) - those words; श्रुत्वा (śrutvā) - having heard; रुषिताः (ruṣitāḥ) - angry; पाण्डवाः (pāṇḍavāḥ) - Pandavas; भृशम् (bhṛśam) - very much; प्रागेव (prāgeva) - already; भृशसङ्क्रुद्धाः (bhṛśasaṅkruddhāḥ) - very angry; कैतव्येन (kaitavyena) - by the son of Kunti; प्रधर्षिताः (pradharṣitāḥ) - oppressed;]
(Having heard his words, the Pandavas were very angry. Already very angry, they were oppressed by the son of Kunti.)
Upon hearing those words, the Pandavas became extremely angry, having already been greatly provoked by the son of Kunti.
नासनेष्ववतिष्ठन्त बाहूंश्चैव विचिक्षिपुः। आशीविषा इव क्रुद्धा वीक्षां चक्रुः परस्परम् ॥५-१५९-३॥
nāsaneṣvavatiṣṭhanta bāhūṃścaiva vicikṣipuḥ। āśīviṣā iva kruddhā vīkṣāṃ cakruḥ parasparam ॥5-159-3॥
[नासनेषु (nāsaneṣu) - on seats; अवतिष्ठन्त (avatiṣṭhanta) - stood; बाहून् (bāhūn) - arms; च (ca) - and; एव (eva) - indeed; विचिक्षिपुः (vicikṣipuḥ) - threw; आशीविषाः (āśīviṣāḥ) - like serpents; इव (iva) - as; क्रुद्धाः (kruddhāḥ) - angry; वीक्षाम् (vīkṣām) - glances; चक्रुः (cakruḥ) - made; परस्परम् (parasparam) - at each other;]
(They stood on seats and indeed threw their arms, like angry serpents, they made glances at each other.)
They stood on their seats, angrily flinging their arms like serpents, and exchanged fierce glances with one another.
अवाक्षिरा भीमसेनः समुदैक्षत केशवम्। नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् ॥५-१५९-४॥
avākṣirā bhīmasenaḥ samudaikṣata keśavam। netrābhyāṃ lohitāntābhyāmāśīviṣa iva śvasan ॥5-159-4॥
[अवाक्षिरा (avākṣirā) - head-bowed; भीमसेनः (bhīmasenaḥ) - Bhimasena; समुदैक्षत (samudaikṣata) - looked at; केशवम् (keśavam) - Keshava; नेत्राभ्यां (netrābhyāṃ) - with eyes; लोहितान्ताभ्याम् (lohitāntābhyām) - reddened; आशीविष (āśīviṣa) - like a serpent; इव (iva) - as; श्वसन् (śvasan) - breathing;]
(Head-bowed Bhimasena looked at Keshava with eyes reddened, breathing like a serpent.)
With his head bowed, Bhimasena glared at Keshava, his eyes red with anger, breathing like a serpent.
आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम्। उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत ॥५-१५९-५॥
ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam। utsmayanniva dāśārhaḥ kaitavyaṃ pratyabhāṣata ॥5-159-5॥
[आर्तं (ārtaṃ) - distressed; वातात्मजं (vātātmajaṃ) - son of Vayu; दृष्ट्वा (dṛṣṭvā) - having seen; क्रोधेन (krodhena) - with anger; अभिहतं (abhihataṃ) - struck; भृशम् (bhṛśam) - greatly; उत्स्मयन् (utsmayan) - smiling; इव (iva) - as if; दाशार्हः (dāśārhaḥ) - descendant of Dasarha; कैतव्यं (kaitavyaṃ) - to Kaitavya; प्रत्यभाषत (pratyabhāṣata) - spoke;]
(Seeing the son of Vayu greatly struck with anger, the descendant of Dasarha, as if smiling, spoke to Kaitavya.)
Upon witnessing the son of Vayu being severely struck by anger, the descendant of Dasarha, with a semblance of a smile, addressed Kaitavya.
प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम्। श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत् ॥५-१५९-६॥
prayāhi śīghraṃ kaitavya brūyāścaiva suyodhanam। śrutaṃ vākyaṃ gṛhīto'rtho mataṃ yatte tathāstu tat ॥5-159-6॥
[प्रयाहि (prayāhi) - go; शीघ्रम् (śīghram) - quickly; कैतव्य (kaitavya) - O son of Keta; ब्रूयाः (brūyāḥ) - you should tell; च (ca) - and; एव (eva) - indeed; सुयोधनम् (suyodhanam) - to Suyodhana; श्रुतम् (śrutam) - heard; वाक्यम् (vākyam) - words; गृहीतः (gṛhītaḥ) - understood; अर्थः (arthaḥ) - meaning; मतम् (matam) - opinion; यत् (yat) - what; ते (te) - your; तथा (tathā) - so; अस्तु (astu) - let it be; तत् (tat) - that;]
(Go quickly, O son of Keta, and you should tell Suyodhana: "The words heard, the meaning understood, and the opinion that is yours, so let it be that.")
Hurry, O son of Keta, and convey to Suyodhana: "The message has been heard, the meaning grasped, and whatever your opinion is, let it be so."
मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः। श्व इदानीं प्रदृश्येथाः पुरुषो भव दुर्मते ॥५-१५९-७॥
madvacaś cāpi bhūyas te vaktavyaḥ sa suyodhanaḥ। śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate ॥5-159-7॥
[मद्वचः (madvacaḥ) - my words; च (ca) - and; अपि (api) - also; भूयः (bhūyaḥ) - again; ते (te) - to you; वक्तव्यः (vaktavyaḥ) - to be spoken; स (sa) - that; सुयोधनः (suyodhanaḥ) - Suyodhana; श्वः (śvaḥ) - tomorrow; इदानीं (idānīṃ) - now; प्रदृश्येथाः (pradṛśyethāḥ) - will be seen; पुरुषः (puruṣaḥ) - man; भव (bhava) - become; दुर्मते (durmate) - evil-minded;]
(My words also again to you to be spoken that Suyodhana tomorrow now will be seen man become evil-minded.)
My words should be conveyed again to that evil-minded Suyodhana: Tomorrow, you will see what kind of man you have become.
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः। सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च ॥५-१५९-८॥
manyase yacca mūḍha tvaṃ na yotsyati janārdanaḥ। sārathyena vṛtaḥ pārthairiti tvaṃ na bibheṣi ca ॥5-159-8॥
[मन्यसे (manyase) - you think; यत् (yat) - that; च (ca) - and; मूढ (mūḍha) - foolish; त्वम् (tvam) - you; न (na) - not; योत्स्यति (yotsyati) - will fight; जनार्दनः (janārdanaḥ) - Janardana; सारथ्येन (sārathyena) - by charioteering; वृतः (vṛtaḥ) - surrounded; पार्थैः (pārthaiḥ) - by the sons of Pritha; इति (iti) - thus; त्वम् (tvam) - you; न (na) - not; बिभेषि (bibheṣi) - fear; च (ca) - and;]
(You think, foolish one, that Janardana will not fight, surrounded by the sons of Pritha as a charioteer, thus you do not fear.)
You mistakenly believe that Janardana, acting as a charioteer and surrounded by the sons of Pritha, will not engage in battle, and thus you do not fear.
जघन्यकालमप्येतद्भवेद्यत्सर्वपार्थिवान्। निर्दहेयमहं क्रोधात्तृणानीव हुताशनः ॥५-१५९-९॥
jaghanyakālamapyetadbhavedyatsarvapārthivān। nirdaheyamahaṃ krodhāt tṛṇānīva hutāśanaḥ ॥5-159-9॥
[जघन्यकालम् (jaghanyakālam) - worst time; अपि (api) - even; एतत् (etat) - this; भवेत् (bhavet) - would be; यत् (yat) - that; सर्वपार्थिवान् (sarvapārthivān) - all kings; निर्दहेयम् (nirdaheyam) - I would burn; अहम् (aham) - I; क्रोधात् (krodhāt) - out of anger; तृणानि (tṛṇāni) - grass; इव (iva) - like; हुताशनः (hutāśanaḥ) - fire;]
(Even at the worst time, I would burn all kings out of anger like fire burns grass.)
Even in the worst of times, I would, out of anger, burn all the kings like a fire consumes grass.
युधिष्ठिरनियोगात्तु फल्गुनस्य महात्मनः। करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः ॥५-१५९-१०॥
yudhiṣṭhiraniyogāttu phalgunasya mahātmanaḥ। kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ ॥5-159-10॥
[युधिष्ठिरनियोगात् (yudhiṣṭhiraniyogāt) - by the command of Yudhishthira; तु (tu) - but; फल्गुनस्य (phalgunasya) - of Phalguna; महात्मनः (mahātmanaḥ) - the great soul; करिष्ये (kariṣye) - I shall do; युध्यमानस्य (yudhyamānasya) - of the one fighting; सारथ्यम् (sārathyaṃ) - charioteering; विदितात्मनः (viditātmanaḥ) - of the one with a known self;]
(By the command of Yudhishthira, but of Phalguna, the great soul, I shall do the charioteering of the one fighting, of the one with a known self.)
By the command of Yudhishthira, I shall act as the charioteer for the great-souled Phalguna, who is known for his self-awareness, while he is engaged in battle.
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम्। तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसेऽग्रतः ॥५-१५९-११॥
yadyutpatasi lokāṃstrīnyadyāviśasi bhūtalam। tatra tatrārjunarathaṃ prabhāte drakṣyase'grataḥ ॥5-159-11॥
[यदि (yadi) - if; उत्पतसि (utpatasi) - you ascend; लोकान् (lokān) - worlds; त्रीन् (trīn) - three; यदि (yadi) - if; आविशसि (āviśasi) - you enter; भूतलम् (bhūtalam) - earth; तत्र (tatra) - there; तत्र (tatra) - there; अर्जुनरथम् (arjunaratham) - Arjuna's chariot; प्रभाते (prabhāte) - in the morning; द्रक्ष्यसे (drakṣyase) - you will see; अग्रतः (agrataḥ) - in front;]
(If you ascend the three worlds, if you enter the earth, there and there you will see Arjuna's chariot in the morning in front.)
If you rise to the three worlds or enter the earth, you will see Arjuna's chariot ahead of you in the morning.
यच्चापि भीमसेनस्य मन्यसे मोघगर्जितम्। दुःशासनस्य रुधिरं पीतमित्यवधार्यताम् ॥५-१५९-१२॥
yaccāpi bhīmasenasya manyase moghagarjitam। duḥśāsanasya rudhiraṃ pītamityavadhāryatām ॥5-159-12॥
[यत् (yat) - that; च (ca) - and; अपि (api) - also; भीमसेनस्य (bhīmasenasya) - of Bhimasena; मन्यसे (manyase) - you think; मोघगर्जितम् (moghagarjitam) - vain roar; दुःशासनस्य (duḥśāsanasya) - of Duhshasana; रुधिरम् (rudhiram) - blood; पीतम् (pītam) - drunk; इति (iti) - thus; अवधार्यताम् (avadhāryatām) - be assured;]
(And that which you think is Bhimasena's vain roar, be assured that Duhshasana's blood has been drunk thus.)
And if you think that Bhimasena's roar is in vain, be assured that he has indeed drunk Duhshasana's blood.
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः। न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् ॥५-१५९-१३॥
na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ। na bhīmaseno na yamau pratikūlaprabhāṣiṇam ॥5-159-13॥
[न (na) - not; त्वां (tvāṃ) - you; समीक्षते (samīkṣate) - looks at; पार्थः (pārthaḥ) - Arjuna; नापि (nāpi) - nor; राजा (rājā) - king; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; न (na) - not; भीमसेनः (bhīmasenaḥ) - Bhimasena; न (na) - not; यमौ (yamau) - the twins; प्रतिकूलप्रभाषिणम् (pratikūlaprabhāṣiṇam) - speaking unfavorably;]
(Neither Arjuna nor King Yudhishthira looks at you, nor Bhimasena, nor the twins, who speak unfavorably.)
Neither Arjuna, King Yudhishthira, Bhimasena, nor the twins pay attention to you because you speak unfavorably.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.