05.161
Core: Provoked by Uluka, Yudhisthira arranges the army of Pandavas for battle.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जयः (sañjayaḥ) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः। सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम् ॥५-१६१-१॥
ulūkasya vacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ। senāṃ niryāpayāmāsa dhṛṣṭadyumnapurogamām ॥5-161-1॥
[उलूकस्य (ulūkasya) - of Uluka; वचः (vacaḥ) - words; श्रुत्वा (śrutvā) - having heard; कुन्तीपुत्रः (kuntīputraḥ) - son of Kunti; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; सेनां (senāṃ) - army; निर्यापयामास (niryāpayāmāsa) - dispatched; धृष्टद्युम्नपुरोगमाम् (dhṛṣṭadyumnapurogamām) - led by Dhrishtadyumna;]
(Having heard the words of Uluka, Yudhishthira, the son of Kunti, dispatched the army led by Dhrishtadyumna.)
Upon hearing Uluka's words, Yudhishthira, Kunti's son, sent forth the army with Dhrishtadyumna at the forefront.
पदातिनीं नागवतीं रथिनीमश्ववृन्दिनीम्। चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव ॥५-१६१-२॥
padātinīṃ nāgavatīṃ rathinīmaśvavṛndinīm। caturvidhabalāṃ bhīmāmakampyāṃ pṛthivīmiva ॥5-161-2॥
[पदातिनीं (padātinīm) - infantry; नागवतीं (nāgavatīm) - elephants; रथिनीम् (rathinīm) - chariots; अश्ववृन्दिनीम् (aśvavṛndinīm) - cavalry; चतुर्विधबलां (caturvidhabalām) - fourfold army; भीमाम् (bhīmām) - terrible; अकम्प्यां (akampyām) - unshakeable; पृथिवीम् (pṛthivīm) - earth; इव (iva) - like;]
(Like the earth, with infantry, elephants, chariots, and cavalry, a fourfold army, terrible and unshakeable.)
The army, formidable and steadfast, was like the earth itself, composed of infantry, elephants, chariots, and cavalry.
भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः। धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ॥५-१६१-३॥
bhīmasenādibhir guptāṃ sārjunaiś ca mahārathaiḥ। dhṛṣṭadyumnavaśāṃ durgāṃ sāgarastimitopamām ॥5-161-3॥
[भीमसेनादिभिः (bhīmasenādibhiḥ) - by Bhimasena and others; गुप्ताम् (guptām) - protected; सार्जुनैः (sārjunaiḥ) - with Arjuna; च (ca) - and; महारथैः (mahārathaiḥ) - by great charioteers; धृष्टद्युम्नवशाम् (dhṛṣṭadyumnavaśām) - under the control of Dhrishtadyumna; दुर्गाम् (durgām) - fort; सागर (sāgara) - ocean; स्तिमित (stimita) - calm; उपमाम् (upamām) - like;]
(Protected by Bhimasena and others, with Arjuna and great charioteers, under the control of Dhrishtadyumna, the fort was like a calm ocean.)
The fort, guarded by Bhimasena, Arjuna, and other great warriors, and under Dhrishtadyumna's command, was as calm as a still ocean.
तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः। द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति ॥५-१६१-४॥
tasyāstvagre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ। droṇaprepsuranīkāni dhṛṣṭadyumnaḥ prakarṣati ॥5-161-4॥
[तस्याः (tasyāḥ) - her; तु (tu) - but; अग्रे (agre) - in front; महेष्वासः (maheṣvāsaḥ) - great archer; पाञ्चाल्यः (pāñcālyaḥ) - son of Panchala; युद्धदुर्मदः (yuddhadurmadaḥ) - proud in battle; द्रोणप्रेप्सुः (droṇaprepsuḥ) - desiring Drona; अनीकानि (anīkāni) - armies; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhrishtadyumna; प्रकर्षति (prakarṣati) - leads;]
(But in front of her, the great archer, the son of Panchala, proud in battle, desiring Drona, Dhrishtadyumna leads the armies.)
In front of her stood Dhrishtadyumna, the great archer and son of Panchala, proud and eager to confront Drona, leading the armies.
यथाबलं यथोत्साहं रथिनः समुपादिशत्। अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च ॥५-१६१-५॥
yathābalaṃ yathotsāhaṃ rathinaḥ samupādiśat. arjunaṃ sūtaputrāya bhīmaṃ duryodhanāya ca ॥5-161-5॥
[यथाबलम् (yathābalam) - according to strength; यथोत्साहम् (yathotsāham) - according to enthusiasm; रथिनः (rathinaḥ) - charioteers; समुपादिशत् (samupādiśat) - assigned; अर्जुनम् (arjunam) - Arjuna; सूतपुत्राय (sūtaputrāya) - to the son of the charioteer; भीमम् (bhīmam) - Bhima; दुर्योधनाय (duryodhanāya) - to Duryodhana; च (ca) - and;]
(According to strength and enthusiasm, the charioteers assigned Arjuna to the son of the charioteer, and Bhima to Duryodhana.)
The charioteers, considering their strength and enthusiasm, assigned Arjuna to Karna, the son of the charioteer, and Bhima to Duryodhana.
अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे। सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत् ॥५-१६१-६॥
aśvatthāmne ca nakulaṃ śaibyaṃ ca kṛtavarmaṇe। saindhavāya ca vārṣṇeyaṃ yuyudhānamupādiśat ॥5-161-6॥
[अश्वत्थाम्ने (aśvatthāmne) - to Ashwatthama; च (ca) - and; नकुलं (nakulaṃ) - Nakul; शैब्यं (śaibyaṃ) - Shaibya; च (ca) - and; कृतवर्मणे (kṛtavarmaṇe) - to Kritavarma; सैन्धवाय (saindhavāya) - to Saindhava; च (ca) - and; वार्ष्णेयं (vārṣṇeyaṃ) - Vrishni; युयुधानम् (yuyudhānam) - Yuyudhana; उपादिशत् (upādiśat) - instructed;]
(He instructed Ashwatthama, Nakul, Shaibya, Kritavarma, Saindhava, Vrishni, and Yuyudhana.)
He gave instructions to Ashwatthama, Nakul, Shaibya, Kritavarma, Saindhava, Vrishni, and Yuyudhana.
शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत्। सहदेवं शकुनये चेकितानं शलाय च ॥५-१६१-७॥
śikhaṇḍinaṃ ca bhīṣmāya pramukhe samakalpayat. sahadevaṃ śakunaye cekitānaṃ śalāya ca ॥5-161-7॥
[शिखण्डिनं (śikhaṇḍinam) - Shikhandin; च (ca) - and; भीष्माय (bhīṣmāya) - to Bhishma; प्रमुखे (pramukhe) - in front; समकल्पयत् (samakalpayat) - arranged; सहदेवं (sahadevam) - Sahadeva; शकुनये (śakunaye) - to Shakuni; चेकितानं (cekitānam) - Cekitana; शलाय (śalāya) - to Shalya; च (ca) - and;]
(Shikhandin and Sahadeva arranged in front of Bhishma, and Cekitana to Shakuni and Shalya.)
Shikhandin and Sahadeva were positioned in front of Bhishma, while Cekitana was aligned with Shakuni and Shalya.
धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम्। द्रौपदेयांश्च पञ्चभ्यस्त्रिगर्तेभ्यः समादिशत् ॥५-१६१-८॥
dhṛṣṭaketuṃ ca śalyāya gautamāyottamaujasam। draupadeyāṃśca pañcabhyastrigartebhyaḥ samādiśat ॥5-161-8॥
[धृष्टकेतुम् (dhṛṣṭaketum) - Dhṛṣṭaketu; च (ca) - and; शल्याय (śalyāya) - to Śalya; गौतमाय (gautamāya) - to Gautama; उत्तमौजसम् (uttamaujasam) - Uttamaujas; द्रौपदेयान् (draupadeyān) - sons of Draupadī; च (ca) - and; पञ्चभ्यः (pañcabhyaḥ) - to the five; त्रिगर्तेभ्यः (trigartebhyaḥ) - to the Trigartas; समादिशत् (samādiśat) - ordered;]
(He ordered Dhṛṣṭaketu, Śalya, Gautama, Uttamaujas, the sons of Draupadī, the five, and the Trigartas.)
He instructed Dhṛṣṭaketu, Śalya, Gautama, Uttamaujas, the sons of Draupadī, the five warriors, and the Trigartas.
वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम्। समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे ॥५-१६१-९॥
vṛṣasenāya saubhadraṃ śeṣāṇāṃ ca mahīkṣitām। samarthaṃ taṃ hi mene vai pārthādabhyadhikaṃ raṇe ॥5-161-9॥
[वृषसेनाय (vṛṣasenāya) - to Vṛṣasena; सौभद्रम् (saubhadram) - Abhimanyu; शेषाणाम् (śeṣāṇām) - of the remaining; च (ca) - and; महीक्षिताम् (mahīkṣitām) - of the kings; समर्थम् (samartham) - capable; तम् (tam) - him; हि (hi) - indeed; मेने (mene) - considered; वै (vai) - certainly; पार्थात् (pārthāt) - than Arjuna; अभ्यधिकम् (abhyadhikam) - superior; रणे (raṇe) - in battle;]
(To Vṛṣasena, Abhimanyu and the remaining kings, he indeed considered him capable and certainly superior to Arjuna in battle.)
He considered Vṛṣasena, Abhimanyu, and the other kings to be capable and indeed superior to Arjuna in battle.
एवं विभज्य योधांस्तान्पृथक्च सह चैव ह। ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् ॥५-१६१-१०॥
evaṃ vibhajya yodhāṃstānpṛthakca saha caiva ha। jvālāvarṇo maheṣvāso droṇamaṃśamakalpayat ॥5-161-10॥
[एवं (evaṃ) - thus; विभज्य (vibhajya) - dividing; योधान् (yodhān) - warriors; तान् (tān) - them; पृथक् (pṛthak) - separately; च (ca) - and; सह (saha) - together; च (ca) - and; एव (eva) - indeed; ह (ha) - certainly; ज्वालावर्णः (jvālāvarṇaḥ) - flame-colored; महेष्वासः (maheṣvāsaḥ) - great archer; द्रोणम् (droṇam) - Drona; अंशम् (aṃśam) - part; अकल्पयत् (akalpayat) - arranged;]
(Thus, dividing the warriors, them separately and together indeed certainly, the flame-colored great archer arranged the part of Drona.)
Thus, the flame-colored great archer arranged the warriors, dividing them separately and together, as part of Drona's strategy.
धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः। विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः ॥५-१६१-११॥
dhṛṣṭadyumno maheṣvāsaḥ senāpatipatistataḥ। vidhivadvyūhya medhāvī yuddhāya dhṛtamānasaḥ ॥5-161-11॥
[धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; महेष्वासः (maheṣvāsaḥ) - great archer; सेनापतिपतिः (senāpatipatiḥ) - commander of the army; ततः (tataḥ) - then; विधिवत् (vidhivat) - properly; व्यूह्य (vyūhya) - arranging; मेधावी (medhāvī) - wise; युद्धाय (yuddhāya) - for battle; धृतमानसः (dhṛtamānasaḥ) - with a firm mind;]
(Dhṛṣṭadyumna, the great archer and commander of the army, then, properly arranging, wise, for battle, with a firm mind.)
Dhṛṣṭadyumna, the great archer and commander of the army, then wisely arranged the troops with a firm mind for battle.
यथादिष्टान्यनीकानि पाण्डवानामयोजयत्। जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ॥५-१६१-१२॥
yathādiṣṭānyanīkāni pāṇḍavānāmayojayat। jayāya pāṇḍuputrāṇāṃ yattastasthau raṇājire ॥5-161-12॥
[यथा (yathā) - as; आदिष्टानि (ādiṣṭāni) - commanded; अनीकानि (anīkāni) - troops; पाण्डवानाम् (pāṇḍavānām) - of the Pandavas; अयोजयत् (ayojayat) - arranged; जयाय (jayāya) - for victory; पाण्डुपुत्राणाम् (pāṇḍuputrāṇām) - of the sons of Pandu; यत्तः (yattaḥ) - prepared; तस्थौ (tasthau) - stood; रणाजिरे (raṇājire) - in the battlefield;]
(As commanded, the troops of the Pandavas were arranged. For the victory of the sons of Pandu, he stood prepared in the battlefield.)
The troops of the Pandavas were arranged as commanded, and he stood ready in the battlefield for the victory of the sons of Pandu.