05.164
Pancharatra-core: Bhishma continues his description of the Kaurava army.
भीष्म उवाच॥
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप। प्रसज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ॥५-१६४-१॥
एतस्य सैन्या दुर्धर्षाः समरेऽप्रतियायिनः। विकृतायुधभूयिष्ठा वायुवेगसमा जवे ॥५-१६४-२॥
द्रोणपुत्रो महेष्वासः सर्वेषामति धन्विनाम्। समरे चित्रयोधी च दृढास्त्रश्च महारथः ॥५-१६४-३॥
एतस्य हि महाराज यथा गाण्डीवधन्वनः। शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः ॥५-१६४-४॥
नैष शक्यो मया वीरः सङ्ख्यातुं रथसत्तमः। निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः ॥५-१६४-५॥
क्रोधस्तेजश्च तपसा सम्भृतोऽऽश्रमवासिना। द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ॥५-१६४-६॥
दोषस्त्वस्य महानेको येनैष भरतर्षभ। न मे रथो नातिरथो मतः पार्थिवसत्तम ॥५-१६४-७॥
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः। न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ॥५-१६४-८॥
हन्यादेकरथेनैव देवानामपि वाहिनीम्। वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ॥५-१६४-९॥
असङ्ख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः। दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति ॥५-१६४-१०॥
युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः। एष भारत युद्धस्य पृष्ठं संशमयिष्यति ॥५-१६४-११॥
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः। रणे कर्म महत्कर्ता तत्र मे नास्ति संशयः ॥५-१६४-१२॥
अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः। पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः ॥५-१६४-१३॥
रथयूथपयूथानां यूथपः स नरर्षभः। भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः ॥५-१६४-१४॥
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः। गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनञ्जयः ॥५-१६४-१५॥
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम्। हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ॥५-१६४-१६॥
श्लाघत्येष सदा वीरः पार्थस्य गुणविस्तरैः। पुत्रादभ्यधिकं चैव भारद्वाजोऽनुपश्यति ॥५-१६४-१७॥
हन्यादेकरथेनैव देवगन्धर्वदानवान्। एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ॥५-१६४-१८॥
पौरवो राजशार्दूलस्तव राजन्महारथः। मतो मम रथो वीर परवीररथारुजः ॥५-१६४-१९॥
स्वेन सैन्येन सहितः प्रतपञ्शत्रुवाहिनीम्। प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा ॥५-१६४-२०॥
सत्यव्रतो रथवरो राजपुत्रो महारथः। तव राजन्रिपुबले कालवत्प्रचरिष्यति ॥५-१६४-२१॥
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः। विचरिष्यन्ति सङ्ग्रामे निघ्नन्तः शात्रवांस्तव ॥५-१६४-२२॥
वृषसेनो रथाग्र्यस्ते कर्णपुत्रो महारथः। प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः ॥५-१६४-२३॥
जलसन्धो महातेजा राजन्रथवरस्तव। त्यक्ष्यते समरे प्राणान्मागधः परवीरहा ॥५-१६४-२४॥
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः। रथेन वा महाबाहुः क्षपयञ्शत्रुवाहिनीम् ॥५-१६४-२५॥
रथ एष महाराज मतो मम नरर्षभः। त्वदर्थे त्यक्ष्यति प्राणान्सह सैन्यो महारणे ॥५-१६४-२६॥
एष विक्रान्तयोधी च चित्रयोधी च सङ्गरे। वीतभीश्चापि ते राजञ्शात्रवैः सह योत्स्यते ॥५-१६४-२७॥
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तिता। मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ॥५-१६४-२८॥
न ह्येष समरं प्राप्य निवर्तेत कथञ्चन। यथा सततगो राजन्नाभिहत्य परान्रणे ॥५-१६४-२९॥
सेनापतिर्महाराज सत्यवांस्ते महारथः। रणेष्वद्भुतकर्मा च रथः पररथारुजः ॥५-१६४-३०॥
एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन। उत्स्मयन्नभ्युपैत्येष परान्रथपथे स्थितान् ॥५-१६४-३१॥
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम्। कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ॥५-१६४-३२॥
अलायुधो राक्षसेन्द्रः क्रूरकर्मा महाबलः। हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् ॥५-१६४-३३॥
एष राक्षससैन्यानां सर्वेषां रथसत्तमः। मायावी दृढवैरश्च समरे विचरिष्यति ॥५-१६४-३४॥
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान्। गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ॥५-१६४-३५॥
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः। दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः ॥५-१६४-३६॥
ततः सखायं गान्धारे मानयन्पाकशासनम्। अकरोत्संविदं तेन पाण्डवेन महात्मना ॥५-१६४-३७॥
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः। ऐरावतगतो राजा देवानामिव वासवः ॥५-१६४-३८॥