Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.163
Pancharatra-Core: Bhishma continues his description of the Kaurava army.
भीष्म उवाच॥
सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः। तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः ॥५-१६३-१॥
एतस्य रथसिंहस्य तवार्थे राजसत्तम। पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि ॥५-१६३-२॥
एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम्। काम्बोजानां महाराज शलभानामिवायतिः ॥५-१६३-३॥
नीलो माहिष्मतीवासी नीलवर्मधरस्तव। रथवंशेन शत्रूणां कदनं वै करिष्यति ॥५-१६३-४॥
कृतवैरः पुरा चैव सहदेवेन पार्थिवः। योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम ॥५-१६३-५॥
विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ। कृतिनौ समरे तात दृढवीर्यपराक्रमौ ॥५-१६३-६॥
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः। गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः ॥५-१६३-७॥
युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ। यूथमध्ये महाराज विचरन्तौ कृतान्तवत् ॥५-१६३-८॥
त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम। कृतवैराश्च पार्थेन विराटनगरे तदा ॥५-१६३-९॥
मकरा इव राजेन्द्र समुद्धततरङ्गिणीम्। गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम् ॥५-१६३-१०॥
ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्। एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम् ॥५-१६३-११॥
व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह। दिशो विजयता राजञ्श्वेतवाहेन भारत ॥५-१६३-१२॥
ते हनिष्यन्ति पार्थानां समासाद्य महारथान्। वरान्वरान्महेष्वासान्क्षत्रियाणां धुरन्धराः ॥५-१६३-१३॥
लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च। उभौ तौ पुरुषव्याघ्रौ सङ्ग्रामेष्वनिवर्तिनौ ॥५-१६३-१४॥
तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ। युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः ॥५-१६३-१५॥
रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ। क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः ॥५-१६३-१६॥
दण्डधारो महाराज रथ एको नरर्षभः। योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः ॥५-१६३-१७॥
बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः। रथो मम मतस्तात दृढवेगपराक्रमः ॥५-१६३-१८॥
एष योत्स्यति सङ्ग्रामे स्वां चमूं सम्प्रहर्षयन्। उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः ॥५-१६३-१९॥
कृपः शारद्वतो राजन्रथयूथपयूथपः। प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव ॥५-१६३-२०॥
गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः। कार्त्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत् ॥५-१६३-२१॥
एष सेनां बहुविधां विविधायुधकार्मुकाम्। अग्निवत्समरे तात चरिष्यति विमर्दयन् ॥५-१६३-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.