05.169
भीष्म उवाच॥
रोचमानो महाराज पाण्डवानां महारथः। योत्स्यतेऽमरवत्सङ्ख्ये परसैन्येषु भारत ॥५-१६९-१॥
पुरुजित्कुन्तिभोजश्च महेष्वासो महाबलः। मातुलो भीमसेनस्य स च मेऽतिरथो मतः ॥५-१६९-२॥
एष वीरो महेष्वासः कृती च निपुणश्च ह। चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः ॥५-१६९-३॥
स योत्स्यति हि विक्रम्य मघवानिव दानवैः। योधाश्चास्य परिख्याताः सर्वे युद्धविशारदाः ॥५-१६९-४॥
भागिनेयकृते वीरः स करिष्यति सङ्गरे। सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते नृपः ॥५-१६९-५॥
भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः। मतो मे बहुमायावी रथयूथपयूथपः ॥५-१६९-६॥
योत्स्यते समरे तात मायाभिः समरप्रियः। ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः ॥५-१६९-७॥
एते चान्ये च बहवो नानाजनपदेश्वराः। समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः ॥५-१६९-८॥
एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः। रथाश्चातिरथाश्चैव ये चाप्यर्धरथा मताः ॥५-१६९-९॥
नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप। महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना ॥५-१६९-१०॥
तैरहं समरे वीर त्वामायद्भिर्जयैषिभिः। योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे ॥५-१६९-११॥
पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ। सन्ध्यागताविवार्केन्दू समेष्ये पुरुषोत्तमौ ॥५-१६९-१२॥
ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः। सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि ॥५-१६९-१३॥
एते रथाश्चातिरथाश्च तुभ्यं; यथाप्रधानं नृप कीर्तिता मया। तथा राजन्नर्धरथाश्च के चि; त्तथैव तेषामपि कौरवेन्द्र ॥५-१६९-१४॥
अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः। सर्वानावारयिष्यामि यावद्द्रक्ष्यामि भारत ॥५-१६९-१५॥
पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम्। उद्यतेषुमभिप्रेक्ष्य प्रतियुध्यन्तमाहवे ॥५-१६९-१६॥
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया। प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः ॥५-१६९-१७॥
चित्राङ्गदं कौरवाणामहं राज्येऽभ्यषेचयम्। विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम् ॥५-१६९-१८॥
देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु। नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कथञ्चन ॥५-१६९-१९॥
स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः। कन्या भूत्वा पुमाञ्जातो न योत्स्ये तेन भारत ॥५-१६९-२०॥
सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ। यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप ॥५-१६९-२१॥