Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.176
अकृतव्रण उवाच॥
दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि। प्रतिकर्तव्यमबले तत्त्वं वत्से ब्रवीहि मे ॥५-१७६-१॥
यदि सौभपतिर्भद्रे नियोक्तव्यो मते तव। नियोक्ष्यति महात्मा तं रामस्त्वद्धितकाम्यया ॥५-१७६-२॥
अथापगेयं भीष्मं तं रामेणेच्छसि धीमता। रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः ॥५-१७६-३॥
सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते। यदत्रानन्तरं कार्यं तदद्यैव विचिन्त्यताम् ॥५-१७६-४॥
अम्बोवाच॥
अपनीतास्मि भीष्मेण भगवन्नविजानता। न हि जानाति मे भीष्मो ब्रह्मञ्शाल्वगतं मनः ॥५-१७६-५॥
भीष्मे वा कुरुशार्दूले शाल्वराजेऽथ वा पुनः। उभयोरेव वा ब्रह्मन्यद्युक्तं तत्समाचर ॥५-१७६-७॥
निवेदितं मया ह्येतद्दुःखमूलं यथातथम्। विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः ॥५-१७६-८॥
अकृतव्रण उवाच॥
उपपन्नमिदं भद्रे यदेवं वरवर्णिनि। धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम ॥५-१७६-९॥
यदि त्वामापगेयो वै न नयेद्गजसाह्वयम्। शाल्वस्त्वां शिरसा भीरु गृह्णीयाद्रामचोदितः ॥५-१७६-१०॥
तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि। संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे ॥५-१७६-११॥
भीष्मः पुरुषमानी च जितकाशी तथैव च। तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं त्वया ॥५-१७६-१२॥
अम्बोवाच॥
ममाप्येष महान्ब्रह्मन्हृदि कामोऽभिवर्तते। घातयेयं यदि रणे भीष्ममित्येव नित्यदा ॥५-१७६-१३॥
भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि। प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता ॥५-१७६-१४॥
भीष्म उवाच॥
एवं कथयतामेव तेषां स दिवसो गतः। रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ॥५-१७६-१५॥
ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा। शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः ॥५-१७६-१६॥
धनुष्पाणिरदीनात्मा खड्गं बिभ्रत्परश्वधी। विरजा राजशार्दूल सोऽभ्ययात्सृञ्जयं नृपम् ॥५-१७६-१७॥
ततस्तं तापसा दृष्ट्वा स च राजा महातपाः। तस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी ॥५-१७६-१८॥
पूजयामासुरव्यग्रा मधुपर्केण भार्गवम्। अर्चितश्च यथायोगं निषसाद सहैव तैः ॥५-१७६-१९॥
ततः पूर्वव्यतीतानि कथयेते स्म तावुभौ। सृञ्जयश्च स राजर्षिर्जामदग्न्यश्च भारत ॥५-१७६-२०॥
ततः कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम्। उवाच मधुरं काले रामं वचनमर्थवत् ॥५-१७६-२१॥
रामेयं मम दौहित्री काशिराजसुता प्रभो। अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद ॥५-१७६-२२॥
परमं कथ्यतां चेति तां रामः प्रत्यभाषत। ततः साभ्यगमद्रामं ज्वलन्तमिव पावकम् ॥५-१७६-२३॥
सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा। स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ॥५-१७६-२४॥
रुरोद सा शोकवती बाष्पव्याकुललोचना। प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ॥५-१७६-२५॥
राम उवाच॥
यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे। ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव ॥५-१७६-२६॥
अम्बोवाच॥
भगवञ्शरणं त्वाद्य प्रपन्नास्मि महाव्रत। शोकपङ्कार्णवाद्घोरादुद्धरस्व च मां विभो ॥५-१७६-२७॥
भीष्म उवाच॥
तस्याश्च दृष्ट्वा रूपं च वयश्चाभिनवं पुनः। सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ॥५-१७६-२८॥
किमियं वक्ष्यतीत्येवं विमृशन्भृगुसत्तमः। इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ॥५-१७६-२९॥
कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता। सर्वमेव यथातत्त्वं कथयामास भार्गवे ॥५-१७६-३०॥
तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा। उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ॥५-१७६-३१॥
प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि। करिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः ॥५-१७६-३२॥
न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः। धक्ष्याम्येनं रणे भद्रे सामात्यं शस्त्रतेजसा ॥५-१७६-३३॥
अथ वा ते मतिस्तत्र राजपुत्रि निवर्तते। तावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि ॥५-१७६-३४॥
अम्बोवाच॥
विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन। शाल्वराजगतं चेतो मम पूर्वं मनीषितम् ॥५-१७६-३५॥
सौभराजमुपेत्याहमब्रुवं दुर्वचं वचः। न च मां प्रत्यगृह्णात्स चारित्रपरिशङ्कितः ॥५-१७६-३६॥
एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन। यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ॥५-१७६-३७॥
ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतः। येनाहं वशमानीता समुत्क्षिप्य बलात्तदा ॥५-१७६-३८॥
भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम्। प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ॥५-१७६-३९॥
स हि लुब्धश्च मानी च जितकाशी च भार्गव। तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ ॥५-१७६-४०॥
एष मे ह्रियमाणाया भारतेन तदा विभो। अभवद्धृदि सङ्कल्पो घातयेयं महाव्रतम् ॥५-१७६-४१॥
तस्मात्कामं ममाद्येमं राम संवर्तयानघ। जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः ॥५-१७६-४२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.