Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.181
Pancharatra-Ext: Battle continues for a second day, with no winners.
भीष्म उवाच॥
Bhishma spoke:
आत्मनस्तु ततः सूतो हयानां च विशां पते। मम चापनयामास शल्यान्कुशलसंमतः ॥५-१८१-१॥
Then, O lord of the people, the wise-approved charioteer removed the obstacles from the horses and myself.
स्नातोपवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः। प्रभात उदिते सूर्ये ततो युद्धमवर्तत ॥५-१८१-२॥
As the sun rose in the morning, the battle began with the horses, who were bathed, refreshed, and unperturbed after having quenched their thirst.
दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्। अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ॥५-१८१-३॥
Seeing me coming quickly and standing in the chariot, Rama, the glorious one, prepared the chariot with great readiness.
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम्। धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् ॥५-१८१-४॥
Then, seeing Rama approaching with eagerness for battle, I suddenly abandoned my best bow and descended from the chariot.
अभिवाद्य तथैवाहं रथमारुह्य भारत। युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ॥५-१८१-५॥
After offering salutations, I too ascended the chariot, O Bharata, and stood fearlessly in front of Jamadagni's descendant, ready to fight.
ततो मां शरवर्षेण महता समवाकिरत्। अहं च शरवर्षेण वर्षन्तं समवाकिरम् ॥५-१८१-६॥
Then he attacked me with a great shower of arrows, and I retaliated by covering him with arrows as well.
सङ्क्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणः। प्रेषयामास मे राजन्दीप्तास्यानुरगानिव ॥५-१८१-७॥
Jamadagni's son, filled with anger, once more sent the bird with a blazing face, as if driven by passion, O king.
तानहं निशितैर्भल्लैः शतशोऽथ सहस्रशः। अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ॥५-१८१-८॥
O king, I swiftly cut them down with sharp arrows by the hundreds and thousands, repeatedly in the sky.
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान्। मयि प्रचोदयामास तान्यहं प्रत्यषेधयम् ॥५-१८१-९॥
Then the powerful Jamadagnya urged those divine weapons upon me, but I restrained them.
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम्। ततो दिवि महान्नादः प्रादुरासीत्समन्ततः ॥५-१८१-१०॥
O mighty-armed, desiring to perform an excessive action with weapons only, then a great sound appeared all around in the sky.
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्। प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ॥५-१८१-११॥
Then I used the wind weapon against Jamadagni's son, but Rama countered it with a secret weapon, O Bharata.
ततोऽस्त्रमहमाग्नेयमनुमन्त्र्य प्रयुक्तवान्। वारुणेनैव रामस्तद्वारयामास मे विभुः ॥५-१८१-१२॥
Then I invoked and employed the Agneya weapon, but Rama, the lord, skillfully warded it off using the Varuna weapon.
एवमस्त्राणि दिव्यानि रामस्याहमवारयम्। रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः ॥५-१८१-१३॥
Thus, I warded off Rāma's divine weapons. Rāma, who is brilliant and a master of divine weapons, is a subduer of enemies.
ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः। उरस्यविध्यत्सङ्क्रुद्धो जामदग्न्यो महाबलः ॥५-१८१-१४॥
Then, O king, the mighty and very angry Rama, son of Jamadagni, pierced me in the chest from the left, while performing his duty as the best of the twice-born.
ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे। अथ मां कश्मलाविष्टं सूतस्तूर्णमपावहत् ॥ गोरुतं भरतश्रेष्ठ रामबाणप्रपीडितम् ॥५-१८१-१५॥
Then, O best of Bharatas, I sat down on the excellent chariot. The charioteer quickly carried me away as I was overcome with faintness, afflicted by Rama's arrows, amidst the sound of cows.
ततो मामपयातं वै भृशं विद्धमचेतसम्। रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः ॥ अकृतव्रणप्रभृतयः काशिकन्या च भारत ॥५-१८१-१६॥
Then, O Bharata, when the followers of Rama saw me greatly wounded and unconscious, they all cried out in delight. Among them were the unwounded and others, including the daughter of Kashi.
ततस्तु लब्धसञ्ज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम्। याहि सूत यतो रामः सज्जोऽहं गतवेदनः ॥५-१८१-१७॥
Then, having regained my senses, I instructed the charioteer to proceed to where Rama was, as I was prepared and no longer in pain.
ततो मामवहत्सूतो हयैः परमशोभितैः। नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ॥५-१८१-१८॥
Then, O descendant of Kuru, the charioteer carried me with horses that were as splendid as if they were dancing, moving with the speed of the wind.
ततोऽहं राममासाद्य बाणजालेन कौरव। अवाकिरं सुसंरब्धः संरब्धं विजिगीषया ॥५-१८१-१९॥
Then, O Kaurava, in my desire to conquer, I approached Rama and, in great anger, covered him with a net of arrows.
तानापतत एवासौ रामो बाणानजिह्मगान्। बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ॥५-१८१-२०॥
Rama swiftly intercepted each of those approaching straight-moving arrows with three of his own in the battle.
ततस्ते मृदिताः सर्वे मम बाणाः सुसंशिताः। रामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे ॥५-१८१-२१॥
Then all my well-sharpened arrows were crushed and cut into hundreds by Rama's arrows in the great battle.
ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम्। असृजं जामदग्न्याय रामायाहं जिघांसया ॥५-१८१-२२॥
Then, once more, I released a blazing and very bright arrow, comparable to time itself, aiming to kill Jamadagni's son, Rama.
तेन त्वभिहतो गाढं बाणच्छेदवशं गतः। मुमोह सहसा रामो भूमौ च निपपात ह ॥५-१८१-२३॥
Struck deeply by the arrow, Rama suddenly lost consciousness and fell to the ground.
ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते। जगद्भारत संविग्नं यथार्कपतनेऽभवत् ॥५-१८१-२४॥
Then, when Rāma was on earth, O Bhārata, the entire world was filled with cries of distress, as if it was agitated by the fall of the sun.
तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः। तपोधनास्ते सहसा काश्या च भृगुनन्दनम् ॥५-१८१-२५॥
Then, all the ascetics, along with the Kashyas, became very agitated and suddenly ran towards Bhrigu's descendant.
त एनं सम्परिष्वज्य शनैराश्वासयंस्तदा। पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ॥५-१८१-२६॥
The Kauravas embraced him and gently comforted him with their hands, which were cool like water, and offered blessings for victory.
ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत्। तिष्ठ भीष्म हतोऽसीति बाणं सन्धाय कार्मुके ॥५-१८१-२७॥
Then, Rama, agitated, rose and said, "Stay, Bhishma, you are killed," as he fixed the arrow on his bow.
स मुक्तो न्यपतत्तूर्णं पार्श्वे सव्ये महाहवे। येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः ॥५-१८१-२८॥
He was released and quickly fell to the left side in the great battle, which made me feel greatly agitated, as if I were a tree being shaken.
हत्वा हयांस्ततो राजञ्शीघ्रास्त्रेण महाहवे। अवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः ॥५-१८१-२९॥
After slaying the horses, O king, he confidently showered me with those swift and terrifying arrows in the great battle.
ततोऽहमपि शीघ्रास्त्रं समरेऽप्रतिवारणम्। अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः ॥ रामस्य मम चैवाशु व्योमावृत्य समन्ततः ॥५-१८१-३०॥
Then I too released a swift and unstoppable weapon in battle, O mighty-armed one, and your arrows, stationed within, quickly covered the sky all around, belonging to both Rama and myself.
न स्म सूर्यः प्रतपति शरजालसमावृतः। मातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत् ॥५-१८१-३१॥
The sun was unable to shine due to being covered by a net of arrows, and within that, the wind roared as if it was obstructed by clouds.
ततो वायोः प्रकम्पाच्च सूर्यस्य च मरीचिभिः। अभितापात्स्वभावाच्च पावकः समजायत ॥५-१८१-३२॥
Then, due to the shaking of the wind and the rays of the sun, fire was naturally born from the heat.
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना। भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे ॥५-१८१-३३॥
The arrows, ignited by their own power and the bright sun, fell to the ground and turned to ashes, O king.
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च। अयुतान्यथ खर्वाणि निखर्वाणि च कौरव ॥ रामः शराणां सङ्क्रुद्धो मयि तूर्णमपातयत् ॥५-१८१-३४॥
Then, O Kaurava, Rama, in his anger, quickly discharged countless arrows at me.
ततोऽहं तानपि रणे शरैराशीविषोपमैः। सञ्छिद्य भूमौ नृपतेऽपातयं पन्नगानिव ॥५-१८१-३५॥
Then, O king, I struck them down in battle with arrows as deadly as venomous snakes, causing them to fall to the ground like serpents.
एवं तदभवद्युद्धं तदा भरतसत्तम। सन्ध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ॥५-१८१-३६॥
Thus, O best of the Bharatas, that battle occurred. After twilight had passed, my teacher departed.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.