05.181
Pancharatra-Ext: Battle continues for a second day, with no winners.
bhīṣma uvāca॥
Bhishma spoke:
ātmanastu tataḥ sūto hayānāṃ ca viśāṃ pate। mama cāpanayāmāsa śalyānkuśalasaṃmataḥ ॥5-181-1॥
Then, O lord of the people, the wise-approved charioteer removed the obstacles from the horses and myself.
snātopavṛttais turagair labdhato yair avihvalaiḥ। prabhāta udite sūrye tato yuddham avartata ॥5-181-2॥
As the sun rose in the morning, the battle began with the horses, who were bathed, refreshed, and unperturbed after having quenched their thirst.
dṛṣṭvā māṃ tūrṇam āyāntaṃ daṃśitaṃ syandane sthitam। akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān ॥
Seeing me coming quickly and standing in the chariot, Rama, the glorious one, prepared the chariot with great readiness.
tato'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam। dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt ॥5-181-4॥
Then, seeing Rama approaching with eagerness for battle, I suddenly abandoned my best bow and descended from the chariot.
abhivādya tathaivāhaṃ rathamāruhya bhārata। yuyutsurjāmadagnyasya pramukhe vītabhīḥ sthitaḥ ॥5-181-5॥
After offering salutations, I too ascended the chariot, O Bharata, and stood fearlessly in front of Jamadagni's descendant, ready to fight.
tato māṁ śaravarṣeṇa mahatā samavākirat। ahaṁ ca śaravarṣeṇa varṣantaṁ samavākiram ॥5-181-6॥
Then he attacked me with a great shower of arrows, and I retaliated by covering him with arrows as well.
saṅkruddho jāmadagnyastu punareva patatriṇaḥ। preṣayāmāsa me rājandīptāsyānuragāniva ॥5-181-7॥
Jamadagni's son, filled with anger, once more sent the bird with a blazing face, as if driven by passion, O king.
tān ahaṃ niśitair bhallaiḥ śataśo'tha sahasraśaḥ। acchidaṃ sahasā rājann antarikṣe punaḥ punaḥ ॥5-181-8॥
O king, I swiftly cut them down with sharp arrows by the hundreds and thousands, repeatedly in the sky.
tatastvastrāṇi divyāni jāmadagnyaḥ pratāpavān। mayi pracodayāmāsa tānyahaṃ pratyaṣedhayam ॥5-181-9॥
Then the powerful Jamadagnya urged those divine weapons upon me, but I restrained them.
astraireva mahābāho cikīrṣannadhikāṃ kriyām। tato divi mahānnādaḥ prādurāsītsamantataḥ ॥5-181-10॥
O mighty-armed, desiring to perform an excessive action with weapons only, then a great sound appeared all around in the sky.
tato'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān। pratyājaghne ca tadrāmo guhyakāstreṇa bhārata ॥5-181-11॥
Then I used the wind weapon against Jamadagni's son, but Rama countered it with a secret weapon, O Bharata.
tato'stram aham āgneyam anumantrya prayuktavān। vāruṇenaiva rāmas tadvārayāmāsa me vibhuḥ ॥5-181-12॥
Then I invoked and employed the Agneya weapon, but Rama, the lord, skillfully warded it off using the Varuna weapon.
evamastrāṇi divyāni rāmasyāhamavārayam। rāmaśca mama tejasvī divyāstravidariṃdamaḥ ॥5-181-13॥
Thus, I warded off Rāma's divine weapons. Rāma, who is brilliant and a master of divine weapons, is a subduer of enemies.
tato māṃ savyato rājanrāmaḥ kurvandvijottamaḥ। urasyavidhyatsaṅkruddho jāmadagnyo mahābalaḥ ॥5-181-14॥
Then, O king, the mighty and very angry Rama, son of Jamadagni, pierced me in the chest from the left, while performing his duty as the best of the twice-born.
tato'haṁ bharataśreṣṭha saṁnyaṣīdaṁ rathottame। atha māṁ kaśmalāviṣṭaṁ sūtastūrṇamapāvahat ॥ gorutaṁ bharataśreṣṭha rāmabāṇaprapīḍitam ॥5-181-15॥
Then, O best of Bharatas, I sat down on the excellent chariot. The charioteer quickly carried me away as I was overcome with faintness, afflicted by Rama's arrows, amidst the sound of cows.
tato māmapayātaṃ vai bhṛśaṃ viddhamacetasam। rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracakruśuḥ ॥ akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata ॥5-181-16॥
Then, O Bharata, when the followers of Rama saw me greatly wounded and unconscious, they all cried out in delight. Among them were the unwounded and others, including the daughter of Kashi.
tatastu labdhasaṁjño'haṁ jñātvā sūtamathābruvam। yāhi sūta yato rāmaḥ sajjo'haṁ gatavedanaḥ ॥5-181-17॥
Then, having regained my senses, I instructed the charioteer to proceed to where Rama was, as I was prepared and no longer in pain.
tato māmavahatsūto hayaḥ paramaśobhitaiḥ। nṛtyadbhiriva kauravya mārutapratimairgatau ॥5-181-18॥
Then, O descendant of Kuru, the charioteer carried me with horses that were as splendid as if they were dancing, moving with the speed of the wind.
tato'haṁ rāmamāsādya bāṇajālena kaurava। avākiraṁ susaṁrabdhaḥ saṁrabdhaṁ vijigīṣayā ॥5-181-19॥
Then, O Kaurava, in my desire to conquer, I approached Rama and, in great anger, covered him with a net of arrows.
tānāpatata evāsau rāmo bāṇānajihmagān। bāṇairevācchinatturnamekaikaṃ tribhirāhave ॥5-181-20॥
Rama swiftly intercepted each of those approaching straight-moving arrows with three of his own in the battle.
tataste mṛditāḥ sarve mama bāṇāḥ susanśitāḥ। rāma-bāṇair-dvidhā chinnāḥ śataśo'tha mahāhave ॥5-181-21॥
Then all my well-sharpened arrows were crushed and cut into hundreds by Rama's arrows in the great battle.
tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam। asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā ॥5-181-22॥
Then, once more, I released a blazing and very bright arrow, comparable to time itself, aiming to kill Jamadagni's son, Rama.
tena tvabhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ। mumoha sahasā rāmo bhūmau ca nipapāta ha ॥5-181-23॥
Struck deeply by the arrow, Rama suddenly lost consciousness and fell to the ground.
tato hāhākṛtaṃ sarvaṃ rāme bhūtalamāśrite। jagadbhārata saṃvignaṃ yathārkapatane'bhavat ॥5-181-24॥
Then, when Rāma was on earth, O Bhārata, the entire world was filled with cries of distress, as if it was agitated by the fall of the sun.
tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ। tapodhanāste sahasā kāśyā ca bhṛgunandanam ॥5-181-25॥
Then, all the ascetics, along with the Kashyas, became very agitated and suddenly ran towards Bhrigu's descendant.
ta enaṃ sampariṣvajya śanairāśvāsayaṃstadā। pāṇibhirjalaśītaiśca jayāśīrbhiśca kaurava ॥5-181-26॥
The Kauravas embraced him and gently comforted him with their hands, which were cool like water, and offered blessings for victory.
tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt। tiṣṭha bhīṣma hato'sīti bāṇaṃ sandhāya kārmuke ॥5-181-27॥
Then, Rama, agitated, rose and said, "Stay, Bhishma, you are killed," as he fixed the arrow on his bow.
sa mukto nyapatattūrṇaṃ pārśve savye mahāhave। yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ ॥5-181-28॥
He was released and quickly fell to the left side in the great battle, which made me feel greatly agitated, as if I were a tree being shaken.
hatvā hayāṃs tato rājañ śīghrāstreṇa mahāhave। avākiran māṃ viśrabdho bāṇais tair lomavāhibhiḥ ॥5-181-29॥
After slaying the horses, O king, he confidently showered me with those swift and terrifying arrows in the great battle.
tato'hamapi śīghrāstraṃ samare'prativāraṇam। avāsṛjaṃ mahābāho te'ntarādhiṣṭhitāḥ śarāḥ ॥ rāmasya mama caivāśu vyomāvṛtya samantataḥ ॥5-181-30॥
Then I too released a swift and unstoppable weapon in battle, O mighty-armed one, and your arrows, stationed within, quickly covered the sky all around, belonging to both Rama and myself.
na sma sūryaḥ pratapati śarajālasamāvṛtaḥ। mātariśvāntare tasminmegharuddha ivānadat ॥5-181-31॥
The sun was unable to shine due to being covered by a net of arrows, and within that, the wind roared as if it was obstructed by clouds.
tato vāyoḥ prakampācca sūryasya ca marīcibhiḥ। abhitāpātsvabhāvācca pāvakaḥ samajāyata ॥5-181-32॥
Then, due to the shaking of the wind and the rays of the sun, fire was naturally born from the heat.
te śarāḥ svasamutthena pradīptāś citrabhānunā। bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire ॥5-181-33॥
The arrows, ignited by their own power and the bright sun, fell to the ground and turned to ashes, O king.
tadā śatasahasrāṇi prayutānyarbudāni ca। ayutānyatha kharvāṇi nikharvāṇi ca kaurava ॥ rāmaḥ śarāṇāṃ saṅkruddho mayi tūrṇamapātayat ॥5-181-34॥
Then, O Kaurava, Rama, in his anger, quickly discharged countless arrows at me.
tato'haṁ tānapi raṇe śarairāśīviṣopamaiḥ। sañchidya bhūmau nṛpate'pātayaṁ pannagāniva ॥5-181-35॥
Then, O king, I struck them down in battle with arrows as deadly as venomous snakes, causing them to fall to the ground like serpents.
evaṃ tadabhavadyuddhaṃ tadā bharatasattama। sandhyākāle vyatīte tu vyapāyātsa ca me guruḥ ॥5-181-36॥
Thus, O best of the Bharatas, that battle occurred. After twilight had passed, my teacher departed.