05.183
Pancharatra-Ext: Battle continues for 23 days with ups and downs!
भीष्म उवाच॥
ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते। भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥५-१८३-१॥
ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः। ववर्ष शरवर्षाणि मयि शक्र इवाचले ॥५-१८३-२॥
तेन सूतो मम सुहृच्छरवर्षेण ताडितः। निपपात रथोपस्थे मनो मम विषादयन् ॥५-१८३-३॥
ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत्। पृथिव्यां च शराघातान्निपपात मुमोह च ॥५-१८३-४॥
ततः सूतोऽजहात्प्राणान्रामबाणप्रपीडितः। मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥५-१८३-५॥
ततः सूते हते राजन्क्षिपतस्तस्य मे शरान्। प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान् ॥५-१८३-६॥
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः। शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥५-१८३-७॥
स मे जत्र्वन्तरे राजन्निपत्य रुधिराशनः। मयैव सह राजेन्द्र जगाम वसुधातलम् ॥५-१८३-८॥
मत्वा तु निहतं रामस्ततो मां भरतर्षभ। मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः ॥५-१८३-९॥
तथा तु पतिते राजन्मयि रामो मुदा युतः। उदक्रोशन्महानादं सह तैरनुयायिभिः ॥५-१८३-१०॥
मम तत्राभवन्ये तु कौरवाः पार्श्वतः स्थिताः। आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः ॥ आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते ॥५-१८३-११॥
ततोऽपश्यं पातितो राजसिंह; द्विजानष्टौ सूर्यहुताशनाभान्। ते मां समन्तात्परिवार्य तस्थुः; स्वबाहुभिः परिगृह्याजिमध्ये ॥५-१८३-१२॥
रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम्। अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ॥ स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ॥५-१८३-१३॥
ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम्। मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् ॥५-१८३-१४॥
ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः। मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥५-१८३-१५॥
हयाश्च मे सङ्गृहीतास्तया वै; महानद्या संयति कौरवेन्द्र। पादौ जनन्याः प्रतिपूज्य चाहं; तथार्ष्टिषेणं रथमभ्यरोहम् ॥५-१८३-१६॥
ररक्ष सा मम रथं हयांश्चोपस्कराणि च। तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥५-१८३-१७॥
ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः। अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥५-१८३-१८॥
ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम्। अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥५-१८३-१९॥
ततो जगाम वसुधां बाणवेगप्रपीडितः। जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥५-१८३-२०॥
ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे। आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥५-१८३-२१॥
उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः। अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥५-१८३-२२॥
ववुश्च वाताः परुषाश्चलिता च वसुन्धरा। गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः ॥५-१८३-२३॥
दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत्। अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः ॥५-१८३-२४॥
एतदौत्पातिकं घोरमासीद्भरतसत्तम। विसञ्ज्ञकल्पे धरणीं गते रामे महात्मनि ॥५-१८३-२५॥
ततो रविर्मन्दमरीचिमण्डलो; जगामास्तं पांसुपुञ्जावगाढः। निशा व्यगाहत्सुखशीतमारुता; ततो युद्धं प्रत्यवहारयावः ॥५-१८३-२६॥
एवं राजन्नवहारो बभूव; ततः पुनर्विमलेऽभूत्सुघोरम्। काल्यं काल्यं विंशतिं वै दिनानि; तथैव चान्यानि दिनानि त्रीणि ॥५-१८३-२७॥