Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.182
Pancharatra-Ext: Third dayThird day war comes to end, with sage Bharagava becoming substantially weak.
भीष्म उवाच॥
समागतस्य रामेण पुनरेवातिदारुणम्। अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम ॥५-१८२-१॥
ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशः। अयोजयत धर्मात्मा दिवसे दिवसे विभुः ॥५-१८२-२॥
तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत। व्यधमं तुमुले युद्धे प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥५-१८२-३॥
अस्त्रैरस्त्रेषु बहुधा हतेष्वथ च भार्गवः। अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे ॥५-१८२-४॥
ततः शक्तिं प्राहिणोद्घोररूपा; मस्त्रै रुद्धो जामदग्न्यो महात्मा। कालोत्सृष्टां प्रज्वलितामिवोल्कां; संदीप्ताग्रां तेजसावृत्य लोकान् ॥५-१८२-५॥
ततोऽहं तामिषुभिर्दीप्यमानैः; समायान्तीमन्तकालार्कदीप्ताम्। छित्त्वा त्रिधा पातयामास भूमौ; ततो ववौ पवनः पुण्यगन्धिः ॥५-१८२-६॥
तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः; शक्तीर्घोराः प्राहिणोद्द्वादशान्याः। तासां रूपं भारत नोत शक्यं; तेजस्वित्वाल्लाघवाच्चैव वक्तुम् ॥५-१८२-७॥
किं त्वेवाहं विह्वलः सम्प्रदृश्य; दिग्भ्यः सर्वास्ता महोल्का इवाग्नेः। नानारूपास्तेजसोग्रेण दीप्ता; यथादित्या द्वादश लोकसङ्क्षये ॥५-१८२-८॥
ततो जालं बाणमयं विवृत्य; संदृश्य भित्त्वा शरजालेन राजन्। द्वादशेषून्प्राहिणवं रणेऽहं; ततः शक्तीर्व्यधमं घोररूपाः ॥५-१८२-९॥
ततोऽपरा जामदग्न्यो महात्मा; शक्तीर्घोराः प्राक्षिपद्धेमदण्डाः। विचित्रिताः काञ्चनपट्टनद्धा; यथा महोल्का ज्वलितास्तथा ताः ॥५-१८२-१०॥
ताश्चाप्युग्राश्चर्मणा वारयित्वा; खड्गेनाजौ पातिता मे नरेन्द्र। बाणैर्दिव्यैर्जामदग्न्यस्य सङ्ख्ये; दिव्यांश्चाश्वानभ्यवर्षं ससूतान् ॥५-१८२-११॥
निर्मुक्तानां पन्नगानां सरूपा; दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः। प्रादुश्चक्रे दिव्यमस्त्रं महात्मा; क्रोधाविष्टो हैहयेशप्रमाथी ॥५-१८२-१२॥
ततः श्रेण्यः शलभानामिवोग्राः; समापेतुर्विशिखानां प्रदीप्ताः। समाचिनोच्चापि भृशं शरीरं; हयान्सूतं सरथं चैव मह्यम् ॥५-१८२-१३॥
रथः शरैर्मे निचितः सर्वतोऽभू; त्तथा हयाः सारथिश्चैव राजन्। युगं रथेषा च तथैव चक्रे; तथैवाक्षः शरकृत्तोऽथ भग्नः ॥५-१८२-१४॥
ततस्तस्मिन्बाणवर्षे व्यतीते; शरौघेण प्रत्यवर्षं गुरुं तम्। स विक्षतो मार्गणैर्ब्रह्मराशि; र्देहादजस्रं मुमुचे भूरि रक्तम् ॥५-१८२-१५॥
यथा रामो बाणजालाभितप्त; स्तथैवाहं सुभृशं गाढविद्धः। ततो युद्धं व्यरमच्चापराह्णे; भानावस्तं प्रार्थयाने महीध्रम् ॥५-१८२-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.