Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.184
Pancharatra-Ext: On the 23rd night, in a dream, Brahmins advised Bhishma to put Bhragava to sleep because he could not be defeated.
भीष्म उवाच॥
ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा। ब्राह्मणानां पितॄणां च देवतानां च सर्वशः ॥५-१८४-१॥
नक्तञ्चराणां भूतानां रजन्याश्च विशां पते। शयनं प्राप्य रहिते मनसा समचिन्तयम् ॥५-१८४-२॥
जामदग्न्येन मे युद्धमिदं परमदारुणम्। अहानि सुबहून्यद्य वर्तते सुमहात्ययम् ॥५-१८४-३॥
न च रामं महावीर्यं शक्नोमि रणमूर्धनि। विजेतुं समरे विप्रं जामदग्न्यं महाबलम् ॥५-१८४-४॥
यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान्। दैवतानि प्रसन्नानि दर्शयन्तु निशां मम ॥५-१८४-५॥
ततोऽहं निशि राजेन्द्र प्रसुप्तः शरविक्षतः। दक्षिणेनैव पार्श्वेन प्रभातसमये इव ॥५-१८४-६॥
ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात्। उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः ॥५-१८४-७॥
त एव मां महाराज स्वप्नदर्शनमेत्य वै। परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह ॥५-१८४-८॥
उत्तिष्ठ मा भैर्गाङ्गेय भयं ते नास्ति किञ्चन। रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान् ॥५-१८४-९॥
न त्वां रामो रणे जेता जामदग्न्यः कथञ्चन। त्वमेव समरे रामं विजेता भरतर्षभ ॥५-१८४-१०॥
इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान्। विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे ॥५-१८४-११॥
प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत। न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित् ॥५-१८४-१२॥
तत्स्मरस्व महाबाहो भृशं संयोजयस्व च। न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप ॥५-१८४-१३॥
एनसा च न योगं त्वं प्राप्स्यसे जातु मानद। स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः ॥५-१८४-१४॥
ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि। अस्त्रेण दयितेनाजौ भीष्म सम्बोधनेन वै ॥५-१८४-१५॥
एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः। प्रसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम् ॥५-१८४-१६॥
न च रामेण मर्तव्यं कदाचिदपि पार्थिव। ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति ॥५-१८४-१७॥
इत्युक्त्वान्तर्हिता राजन्सर्व एव द्विजोत्तमाः। अष्टौ सदृशरूपास्ते सर्वे भास्वरमूर्तयः ॥५-१८४-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.