Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.190
bhīṣma uvāca॥
Bhishma said:
cakāra yatnaṃ drupadaḥ sarvasminsvajane mahat। tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā ॥ iṣvastre caiva rājendra droṇaśiṣyo babhūva ha ॥5-190-1॥
Drupada put in great effort among all his people. Then he excelled in writing, arts, and archery, becoming Drona's disciple, O king.
tasya mātā mahārāja rājānaṃ varavarṇinī। codayāmāsa bhāryārthaṃ kanyāyāḥ putravattadā ॥5-190-2॥
Then, his mother, the beautiful queen, urged the king for their daughter's marriage, treating her like a son.
tatastāṃ pārṣato dṛṣṭvā kanyāṃ samprāptayauvanām। striyaṃ matvā tadā cintāṃ prapede saha bhāryayā ॥5-190-3॥
Then Pārṣata, upon seeing the girl who had reached her youth, thought of her as a woman and, along with his wife, became worried.
drupada uvāca॥
Drupada spoke:
kanyā mameyaṃ samprāptā yauvanaṃ śokavardhinī। mayā pracchāditā ceyaṃ vacanācchūlapāṇinaḥ ॥5-190-4॥
This girl of mine has reached her youth, which only increases sorrow. I have kept her hidden, as per the words of Śūlapāṇi.
na tanmithyā mahārājñi bhaviṣyati kathañcana। trailokyakartā kasmāddhi tanmṛṣā kartumarhati ॥5-190-5॥
O great queen, that will never be false. Why would the creator of the three worlds ever act falsely?
bhāryovāca॥
The wife spoke:
yadi te rocate rājanvakṣyāmi śṛṇu me vacaḥ। śrutvedānīṃ prapadyethāḥ svakāryaṃ pṛṣatātmaja ॥5-190-6॥
If it pleases you, O king, I will speak; listen to my words. After hearing them, you may now proceed with your task, O son of Pṛṣata.
kriyatāmasya nṛpate vidhivaddārasaṅgrahaḥ। satyaṃ bhavati tadvākyamiti me niścitā matiḥ ॥5-190-7॥
"O king, let his marriage be conducted properly according to the rules. I am convinced that this statement will come true."
bhīṣma uvāca॥
Bhishma said:
tatastau niścayaṃ kṛtvā tasminkārye'tha dampatī। varayāṃ cakratuḥ kanyāṃ daśārṇādhipateḥ sutām ॥5-190-8॥
Then the couple, having decided on that matter, chose the daughter of the king of Dasharna.
tato rājā drupado rājasiṃhaḥ; sarvān rājñaḥ kulataḥ saṃniśāmya। dāśārṇakasya nṛpates tanūjāṃ; śikhaṇḍine varayāmāsa dārān ॥5-190-9॥
Then King Drupada, known as the lion among kings, after observing all the royal families, chose the daughter of the Daśārṇa king as the bride for Śikhaṇḍin.
hiraṇyavarmeti nṛpo yo'sau dāśārṇakaḥ smṛtaḥ। sa ca prādānmahīpālaḥ kanyāṃ tasmai śikhaṇḍine ॥5-190-10॥
King Hiraṇyavarman, known as the Daśārṇa, gave his daughter to Śikhaṇḍin.
sa ca rājā daśārṇeṣu mahān āsīn mahīpatiḥ। hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ ॥5-190-11॥
Hiranyavarma, the invincible and great-minded king, ruled the land of Dasharnas with great might and wisdom.
kṛte vivāhe tu tadā sā kanyā rājasattama। yauvanaṃ samanuprāptā sā ca kanyā śikhaṇḍinī ॥5-190-12॥
After the marriage was performed, the girl, who was Śikhaṇḍinī, reached her youth, O best of kings.
kṛtadāraḥ śikhaṇḍī tu kāmpilyaṃ punarāgamat। na ca sā veda tāṃ kanyāṃ kañcitkālaṃ striyaṃ kila ॥5-190-13॥
Śikhaṇḍī, having married, returned to Kampilya. For some time, she was unaware that the girl was actually a woman.
hiraṇyavarmaṇaḥ kanyā jñātvā tāṃ tu śikhaṇḍinīm। dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat ॥ kanyāṃ pañcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm ॥5-190-14॥
Hiranyavarman's daughter, realizing that she was indeed Shikhandini, informed the nurses and friends in embarrassment. She was the daughter of the Panchala king, known as Shikhandini.
tatastā rājaśārdūla dhātryo dāśārṇikāstadā। jagmurārtiṃ parāṃ duḥkhātpreṣayāmāsureva ca ॥5-190-15॥
Then, O tiger among kings, the nurses from the Dāśārṇa region were overwhelmed with extreme distress and sorrow, and they indeed sent a message.
tato daśārṇādhipateḥ preṣyāḥ sarvaṁ nyavedayan। vipralambhaṁ yathāvṛttaṁ sa ca cukrodha pārthivaḥ ॥5-190-16॥
The messengers of the lord of the Daśārṇa reported everything about the deception as it happened, and the king became angry.
śikhaṇḍyapi mahārāja puṃvadrājakule tadā। vijahāra mudā yuktaḥ strītvam naivātirocayan ॥5-190-17॥
Shikhandi, O great king, in the lineage of kings, then lived joyfully, engaged in activities, not really liking the state of being a woman.
tataḥ katipayāhasya tacchrutvā bharatarṣabha। hiraṇyavarmā rājendra roṣādārtiṃ jagāma ha ॥5-190-18॥
After a few days, upon hearing the news, O best of the Bharatas, King Hiranyavarma was deeply distressed by anger.
tato dāśārṇako rājā tīvrakopasamanvitaḥ। dūtaṃ prasthāpayāmāsa drupadasya niveśane ॥5-190-19॥
Then, the king of the Daśārṇa, in a fit of intense anger, dispatched a messenger to Drupada's residence.
tato drupadamāsādya dūtaḥ kāñcanavarmaṇaḥ। eka ekāntamutsārya raho vacanamabravīt ॥5-190-20॥
Then, the messenger of Kāñcanavarman approached Drupada and, after ensuring privacy, spoke to him in seclusion.
daśārṇarājo rājaṃstvāmidaṃ vacanamabravīt। abhiṣaṅgātprakupito vipralabdhastvayānagha ॥5-190-21॥
The king of Dasharna addressed you, O king, with these words: "O sinless one, deceived and angered by attachment, by you."
avamanyase māṃ nṛpate nūnaṃ durmantritaṃ tava। yanme kanyāṃ svakanyārthe mohādyācitavānasi ॥5-190-22॥
O king, you indeed disrespect me by your ill-advised decision to ask for my daughter for your own daughter, driven by delusion.
tasyādya vipralambhasya phalaṃ prāpnuhi durmate। eṣa tvāṃ sajanāmātyamuddharāmi sthiro bhava ॥5-190-23॥
Today, you shall face the consequences of your deceit, wicked-minded one. I will elevate you along with your ministers and friends. Remain steadfast.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.