05.192
Pancharatra-Ext: Shikandin does penance and asks Yaksha the boon to convert her to him.
भीष्म उवाच॥
ततः शिखण्डिनो माता यथातत्त्वं नराधिप। आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम् ॥५-१९२-१॥
अपुत्रया मया राजन्सपत्नीनां भयादिदम्। कन्या शिखण्डिनी जाता पुरुषो वै निवेदितः ॥५-१९२-२॥
त्वया चैव नरश्रेष्ठ तन्मे प्रीत्यानुमोदितम्। पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ ॥ भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता ॥५-१९२-३॥
त्वया च प्रागभिहितं देववाक्यार्थदर्शनात्। कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम् ॥५-१९२-४॥
एतच्छ्रुत्वा द्रुपदो यज्ञसेनः; सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य। मन्त्रं राजा मन्त्रयामास राज; न्यद्यद्युक्तं रक्षणे वै प्रजानाम् ॥५-१९२-५॥
सम्बन्धकं चैव समर्थ्य तस्मि; न्दाशार्णके वै नृपतौ नरेन्द्र। स्वयं कृत्वा विप्रलम्भं यथाव; न्मन्त्रैकाग्रो निश्चयं वै जगाम ॥५-१९२-६॥
स्वभावगुप्तं नगरमापत्काले तु भारत। गोपयामास राजेन्द्र सर्वतः समलङ्कृतम् ॥५-१९२-७॥
आर्तिं च परमां राजा जगाम सह भार्यया। दशार्णपतिना सार्धं विरोधे भरतर्षभ ॥५-१९२-८॥
कथं सम्बन्धिना सार्धं न मे स्याद्विग्रहो महान्। इति सञ्चिन्त्य मनसा दैवतान्यर्चयत्तदा ॥५-१९२-९॥
तं तु दृष्ट्वा तदा राजन्देवी देवपरं तथा। अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत् ॥५-१९२-१०॥
देवानां प्रतिपत्तिश्च सत्या साधुमता सदा। सा तु दुःखार्णवं प्राप्य नः स्यादर्चयतां भृशम् ॥५-१९२-११॥
दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः। अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने ॥५-१९२-१२॥
अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभो। देवतानां प्रसादेन सर्वमेतद्भविष्यति ॥५-१९२-१३॥
मन्त्रिभिर्मन्त्रितं सार्धं त्वया यत्पृथुलोचन। पुरस्यास्याविनाशाय तच्च राजंस्तथा कुरु ॥५-१९२-१४॥
दैवं हि मानुषोपेतं भृशं सिध्यति पार्थिव। परस्परविरोधात्तु नानयोः सिद्धिरस्ति वै ॥५-१९२-१५॥
तस्माद्विधाय नगरे विधानं सचिवैः सह। अर्चयस्व यथाकामं दैवतानि विशां पते ॥५-१९२-१६॥
एवं सम्भाषमाणौ तौ दृष्ट्वा शोकपरायणौ। शिखण्डिनी तदा कन्या व्रीडितेव मनस्विनी ॥५-१९२-१७॥
ततः सा चिन्तयामास मत्कृते दुःखितावुभौ। इमाविति ततश्चक्रे मतिं प्राणविनाशने ॥५-१९२-१८॥
एवं सा निश्चयं कृत्वा भृशं शोकपरायणा। जगाम भवनं त्यक्त्वा गहनं निर्जनं वनम् ॥५-१९२-१९॥
यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम्। तद्भयादेव च जनो विसर्जयति तद्वनम् ॥५-१९२-२०॥
तत्र स्थूणस्य भवनं सुधामृत्तिकलेपनम्। लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् ॥५-१९२-२१॥
तत्प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप। अनश्नती बहुतिथं शरीरमुपशोषयत् ॥५-१९२-२२॥
दर्शयामास तां यक्षः स्थूणो मध्वक्षसंयुतः। किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम् ॥५-१९२-२३॥
अशक्यमिति सा यक्षं पुनः पुनरुवाच ह। करिष्यामीति चैनां स प्रत्युवाचाथ गुह्यकः ॥५-१९२-२४॥
धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे। अदेयमपि दास्यामि ब्रूहि यत्ते विवक्षितम् ॥५-१९२-२५॥
ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत्। तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत ॥५-१९२-२६॥
आपन्नो मे पिता यक्ष नचिराद्विनशिष्यति। अभियास्यति सङ्क्रुद्धो दशार्णाधिपतिर्हि तम् ॥५-१९२-२७॥
महाबलो महोत्साहः स हेमकवचो नृपः। तस्माद्रक्षस्व मां यक्ष पितरं मातरं च मे ॥५-१९२-२८॥
प्रतिज्ञातो हि भवता दुःखप्रतिनयो मम। भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः ॥५-१९२-२९॥
यावदेव स राजा वै नोपयाति पुरं मम। तावदेव महायक्ष प्रसादं कुरु गुह्यक ॥५-१९२-३०॥