05.195
वैशम्पायन उवाच॥
Vaishampayana spoke:
एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे। आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् ॥५-१९५-१॥
Upon hearing this, Arjuna, the son of Kunti, gathered all his brothers nearby and addressed them, saying these words, O esteemed descendant of Bharata.
धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम। ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् ॥५-१९५-२॥
The spies within Dhritarashtra's armies, who are loyal to me, have provided information about the events of the past night.
दुर्योधनः किलापृच्छदापगेयं महाव्रतम्। केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो ॥५-१९५-३॥
Duryodhana asked Bhishma, 'O lord, when will the Pandavas' army be destroyed?'
मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः। तावता चापि कालेन द्रोणोऽपि प्रत्यजानत ॥५-१९५-४॥
In a month, Dhritarashtra's evil-minded son was told this by him, and by that time, Drona also understood.
गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम्। द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् ॥५-१९५-५॥
We have heard that Gautama mentioned double the time. However, Drona's son, the great wielder of weapons, promised to accomplish it in ten nights.
तथा दिव्यास्त्रवित्कर्णः सम्पृष्टः कुरुसंसदि। पञ्चभिर्दिवसैर्हन्तुं स सैन्यं प्रतिजज्ञिवान् ॥५-१९५-६॥
Thus, Karna, known for his mastery of divine weapons, assured in the Kuru assembly that he would destroy the army within five days.
तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः। कालेन कियता शत्रून्क्षपयेरिति संयुगे ॥५-१९५-७॥
Therefore, Arjuna, I wish to hear your words on how long it will take to destroy the enemies in battle.
एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः। वासुदेवमवेक्ष्येदं वचनं प्रत्यभाषत ॥५-१९५-८॥
Thus addressed by the prince, Dhanañjaya looked at Vāsudeva and replied with these words.
सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः। असंशयं महाराज हन्युरेव बलं तव ॥५-१९५-९॥
O great king, there is no doubt that all these great souls, who are skilled in weapons and are wonderful warriors, would certainly destroy your army.
अपैतु ते मनस्तापो यथासत्यं ब्रवीम्यहम्। हन्यामेकरथेनाहं वासुदेवसहायवान् ॥५-१९५-१०॥
Let your mental anguish go; I truly say, with Vasudeva as my ally, I would slay them with a single chariot.
सामरानपि लोकांस्त्रीन्सहस्थावरजङ्गमान्। भूतं भव्यं भविष्यच्च निमेषादिति मे मतिः ॥५-१९५-११॥
My belief is that in a moment, with the gods, all three worlds, both movable and immovable, past, present, and future, can be perceived.
यत्तद्घोरं पशुपतिः प्रादादस्त्रं महन्मम। कैराते द्वन्द्वयुद्धे वै तदिदं मयि वर्तते ॥५-१९५-१२॥
The terrible weapon that Lord Shiva bestowed upon me during the duel indeed resides within me.
यद्युगान्ते पशुपतिः सर्वभूतानि संहरन्। प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते ॥५-१९५-१३॥
O tiger among men, when the lord of creatures destroys all beings at the end of the age, that power resides in me.
तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः। न च द्रोणसुतो राजन्कुत एव तु सूतजः ॥५-१९५-१४॥
Neither Bhishma, the son of Ganga, nor Drona, nor Kripa knows this, O king. How then can Karna, the son of a charioteer, know it?
न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम्। आर्जवेनैव युद्धेन विजेष्यामो वयं परान् ॥५-१९५-१५॥
However, it is not appropriate to use divine weapons to kill ordinary people in battle. We shall overcome our enemies through straightforwardness and fair combat.
तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव। सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः ॥५-१९५-१६॥
Thus, these valiant warriors are your allies, O king. They are all skilled in divine weaponry and eager for battle.
वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः। निहन्युः समरे सेनां देवानामपि पाण्डव ॥५-१९५-१७॥
The Pāṇḍavas, having completed the Vedic rituals and being undefeated, could defeat even the army of the gods in battle.
शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः। भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ ॥५-१९५-१८॥
Shikhandi, Yuyudhana, Dhrishtadyumna, the son of Prishata, Bhimasena, and the twins Yudhamanyu and Uttamaujas were present.
विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि। स्वयं चापि समर्थोऽसि त्रैलोक्योत्सादने अपि ॥५-१९५-१९॥
Virata and Drupada are both equal to Bhishma and Drona in battle. You yourself are also capable of destroying the three worlds.
क्रोधाद्यं पुरुषं पश्येस्त्वं वासवसमद्युते। क्षिप्रं न स भवेद्व्यक्तमिति त्वां वेद्मि कौरव ॥५-१९५-२०॥
O Kaurava, I know that the man you see, who is equal in splendor to Indra, will not quickly become manifest due to anger.