Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.196
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः। दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ॥५-१९६-१॥
In the clear morning, as urged by Dhritarashtra and Duryodhana, the kings set out towards the Pandavas.
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः। गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः ॥५-१९६-२॥
After bathing, all the pure ones, adorned with garlands and dressed in white, holding weapons and bearing flags, were ready to speak auspicious words, having offered oblations in the fire.
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः। सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः ॥५-१९६-३॥
All are knowledgeable in the Vedas and are heroes. They all follow good conduct and vows, perform their duties, and possess marks of heroism.
आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः। एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च ॥५-१९६-४॥
In battles, the mighty ones, desiring to conquer other worlds, all had focused minds and were faithful to the supreme.
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह। प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥५-१९६-५॥
Vindānuvinda and Avanti, along with Kekaya and the Bahlika, all set out together, led by Bharadvaja.
अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः। दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः ॥५-१९६-६॥
Ashwatthama, the son of Shantanu, the Sindhu prince, Jayadratha, along with the southerners, westerners, and mountaineers, are the charioteers.
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः। शकाः किराता यवनाः शिबयोऽथ वसातयः ॥५-१९६-७॥
The King of Gandhara, Shakuni, along with all the people from the eastern and northern regions, including the Shakas, Kiratas, Yavanas, Shibis, and Vasatis, were present.
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम्। एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥५-१९६-८॥
Accompanied by their own troops and surrounding the great chariot, all these great charioteers set out in the second army.
कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः। दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ॥५-१९६-९॥
Kritavarma, along with his army and the mighty Trigartas, and King Duryodhana surrounded by his brothers.
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः। एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः ॥५-१९६-१०॥
Shala, Bhurishrava, Shalya, Kausalya, and Brihadbala were among those who followed behind the leaders of Dhartarashtra.
ते समेन पथा यात्वा योत्स्यमाना महारथाः। कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः ॥५-१९६-११॥
The great warriors, ready for battle, traveled by the even path and stood arrayed in the western half of Kurukshetra.
दुर्योधनस्तु शिबिरं कारयामास भारत। यथैव हास्तिनपुरं द्वितीयं समलङ्कृतम् ॥५-१९६-१२॥
Duryodhana, however, set up a camp, O Bharata, that was as splendidly adorned as a second Hastinapura.
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा। कुशला अपि राजेन्द्र नरा नगरवासिनः ॥५-१९६-१३॥
O King, even the skilled city dwellers do not recognize any distinction between the city and the camp.
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः। कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥५-१९६-१४॥
The Kaurava king constructed numerous forts for the kings, numbering in the hundreds and thousands.
पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम्। सेनानिवेशास्ते राजन्नाविशञ्शतसङ्घशः ॥५-१९६-१५॥
O king, leaving behind the circle of five yojanas, the army camps entered that battlefield in hundreds of groups.
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्। विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः ॥५-१९६-१६॥
There, the kings, each according to their own enthusiasm and strength, quickly entered the camps, which were abundant in resources by the thousands.
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्। व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥५-१९६-१७॥
King Duryodhana, along with his armies and the noble ones, arranged for the best food and drink to be served to the guests from outside.
सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः। ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥५-१९६-१८॥
Among the elephants, horses, and men, as well as the artisans and other followers present there, were charioteers, bards, and panegyrists.
वणिजो गणिका वारा ये चैव प्रेक्षका जनाः। सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत ॥५-१९६-१९॥
The Kaurava king properly observed all the merchants, courtesans, brothels, spectators, and people.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.