Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.195
वैशम्पायन उवाच॥
एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे। आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् ॥५-१९५-१॥
धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम। ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् ॥५-१९५-२॥
दुर्योधनः किलापृच्छदापगेयं महाव्रतम्। केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो ॥५-१९५-३॥
मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः। तावता चापि कालेन द्रोणोऽपि प्रत्यजानत ॥५-१९५-४॥
गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम्। द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् ॥५-१९५-५॥
तथा दिव्यास्त्रवित्कर्णः सम्पृष्टः कुरुसंसदि। पञ्चभिर्दिवसैर्हन्तुं स सैन्यं प्रतिजज्ञिवान् ॥५-१९५-६॥
तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः। कालेन कियता शत्रून्क्षपयेरिति संयुगे ॥५-१९५-७॥
एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः। वासुदेवमवेक्ष्येदं वचनं प्रत्यभाषत ॥५-१९५-८॥
सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः। असंशयं महाराज हन्युरेव बलं तव ॥५-१९५-९॥
अपैतु ते मनस्तापो यथासत्यं ब्रवीम्यहम्। हन्यामेकरथेनाहं वासुदेवसहायवान् ॥५-१९५-१०॥
सामरानपि लोकांस्त्रीन्सहस्थावरजङ्गमान्। भूतं भव्यं भविष्यच्च निमेषादिति मे मतिः ॥५-१९५-११॥
यत्तद्घोरं पशुपतिः प्रादादस्त्रं महन्मम। कैराते द्वन्द्वयुद्धे वै तदिदं मयि वर्तते ॥५-१९५-१२॥
यद्युगान्ते पशुपतिः सर्वभूतानि संहरन्। प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते ॥५-१९५-१३॥
तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः। न च द्रोणसुतो राजन्कुत एव तु सूतजः ॥५-१९५-१४॥
न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम्। आर्जवेनैव युद्धेन विजेष्यामो वयं परान् ॥५-१९५-१५॥
तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव। सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः ॥५-१९५-१६॥
वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः। निहन्युः समरे सेनां देवानामपि पाण्डव ॥५-१९५-१७॥
शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः। भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ ॥५-१९५-१८॥
विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि। स्वयं चापि समर्थोऽसि त्रैलोक्योत्सादने अपि ॥५-१९५-१९॥
क्रोधाद्यं पुरुषं पश्येस्त्वं वासवसमद्युते। क्षिप्रं न स भवेद्व्यक्तमिति त्वां वेद्मि कौरव ॥५-१९५-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.