Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.196
वैशम्पायन उवाच॥
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः। दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ॥५-१९६-१॥
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः। गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः ॥५-१९६-२॥
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः। सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः ॥५-१९६-३॥
आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः। एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च ॥५-१९६-४॥
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह। प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥५-१९६-५॥
अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः। दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः ॥५-१९६-६॥
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः। शकाः किराता यवनाः शिबयोऽथ वसातयः ॥५-१९६-७॥
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम्। एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥५-१९६-८॥
कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः। दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ॥५-१९६-९॥
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः। एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः ॥५-१९६-१०॥
ते समेन पथा यात्वा योत्स्यमाना महारथाः। कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः ॥५-१९६-११॥
दुर्योधनस्तु शिबिरं कारयामास भारत। यथैव हास्तिनपुरं द्वितीयं समलङ्कृतम् ॥५-१९६-१२॥
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा। कुशला अपि राजेन्द्र नरा नगरवासिनः ॥५-१९६-१३॥
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः। कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥५-१९६-१४॥
पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम्। सेनानिवेशास्ते राजन्नाविशञ्शतसङ्घशः ॥५-१९६-१५॥
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्। विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः ॥५-१९६-१६॥
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्। व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥५-१९६-१७॥
सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः। ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥५-१९६-१८॥
वणिजो गणिका वारा ये चैव प्रेक्षका जनाः। सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत ॥५-१९६-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.