Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.196
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
(Vaiśampāyana said:)
Vaiśampāyana spoke:
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः। दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ॥५-१९६-१॥
tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ। duryodhanena rājānaḥ prayayuḥ pāṇḍavānprati ॥5-196-1॥
[ततः (tataḥ) - then; प्रभाते (prabhāte) - in the morning; विमले (vimale) - clear; धार्तराष्ट्रेण (dhārtarāṣṭreṇa) - by Dhritarashtra; चोदिताः (coditāḥ) - urged; दुर्योधनेन (duryodhanena) - by Duryodhana; राजानः (rājānaḥ) - kings; प्रययुः (prayayūḥ) - departed; पाण्डवान् (pāṇḍavān) - towards the Pandavas; प्रति (prati) - towards;]
(Then, in the clear morning, urged by Dhritarashtra and Duryodhana, the kings departed towards the Pandavas.)
In the clear morning, as urged by Dhritarashtra and Duryodhana, the kings set out towards the Pandavas.
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः। गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः ॥५-१९६-२॥
āplāvya śucayaḥ sarve sr̥gviṇaḥ śuklavāsasaḥ। gr̥hītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ ॥5-196-2॥
[आप्लाव्य (āplāvya) - having bathed; शुचयः (śucayaḥ) - pure; सर्वे (sarve) - all; स्रग्विणः (sr̥gviṇaḥ) - wearing garlands; शुक्लवाससः (śuklavāsasaḥ) - clad in white garments; गृहीतशस्त्राः (gr̥hītaśastrāḥ) - holding weapons; ध्वजिनः (dhvajinaḥ) - bearing flags; स्वस्ति (svasti) - auspicious; वाच्य (vācya) - to be spoken; हुताग्नयः (hutāgnayaḥ) - having offered oblations in fire;]
(Having bathed, all pure, wearing garlands, clad in white garments, holding weapons, bearing flags, auspicious words to be spoken, having offered oblations in fire.)
After bathing, all the pure ones, adorned with garlands and dressed in white, holding weapons and bearing flags, were ready to speak auspicious words, having offered oblations in the fire.
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः। सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः ॥५-१९६-३॥
sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ। sarve karmakṛtaścaiva sarve cāhavalakṣaṇāḥ ॥5-196-3॥
[सर्वे (sarve) - all; वेदविदः (vedavidaḥ) - knowers of the Vedas; शूराः (śūrāḥ) - heroes; सर्वे (sarve) - all; सुचरितव्रताः (sucaritavratāḥ) - of good conduct and vows; सर्वे (sarve) - all; कर्मकृतः (karmakṛtaḥ) - performers of duties; च (ca) - and; एव (eva) - indeed; सर्वे (sarve) - all; च (ca) - and; अहवलक्षणाः (ahavalakṣaṇāḥ) - possessing heroic marks;]
(All are knowers of the Vedas, heroes, all of good conduct and vows, all performers of duties, and indeed all possessing heroic marks.)
All are knowledgeable in the Vedas and are heroes. They all follow good conduct and vows, perform their duties, and possess marks of heroism.
आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः। एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च ॥५-१९६-४॥
āhaveṣu parāṁllokāñjigīṣanto mahābalāḥ। ekāgramanasaḥ sarve śraddadhānāḥ parasya ca ॥5-196-4॥
[आहवेषु (āhaveṣu) - in battles; परान् (parān) - other; लोकान् (lokān) - worlds; जिगीषन्तः (jigīṣantaḥ) - desiring to conquer; महाबलाः (mahābalāḥ) - mighty; एकाग्रमनसः (ekāgramanasaḥ) - with focused minds; सर्वे (sarve) - all; श्रद्दधानाः (śraddadhānāḥ) - faithful; परस्य (parasya) - of the supreme; च (ca) - and;]
(In battles, desiring to conquer other worlds, the mighty ones, all with focused minds, faithful to the supreme and.)
In battles, the mighty ones, desiring to conquer other worlds, all had focused minds and were faithful to the supreme.
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह। प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥५-१९६-५॥
vindānuvindāvāvantyau kekayā bāhlikaiḥ saha। prayayuḥ sarva evaite bhāradvājapurogamāḥ ॥5-196-5॥
[विन्दानुविन्दौ (vindānuvindau) - Vindānuvinda; अवन्त्यौ (avantyau) - Avanti; केकया (kekayā) - Kekaya; बाह्लिकैः (bāhlikaiḥ) - with the Bahlika; सह (saha) - together; प्रययुः (prayuḥ) - departed; सर्व (sarva) - all; एव (eva) - indeed; एते (ete) - these; भारद्वाज (bhāradvāja) - Bharadvaja; पुरोगमाः (purogamāḥ) - led by;]
(Vindānuvinda, Avanti, Kekaya, together with the Bahlika, all these indeed departed, led by Bharadvaja.)
Vindānuvinda and Avanti, along with Kekaya and the Bahlika, all set out together, led by Bharadvaja.
अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः। दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः ॥५-१९६-६॥
aśvatthāmā śāntanavaḥ saindhavo'tha jayadrathaḥ। dākṣiṇātyāḥ pratīcyāśca pārvatīyāśca ye rathāḥ ॥5-196-6॥
[अश्वत्थामा (aśvatthāmā) - Ashwatthama; शान्तनवः (śāntanavaḥ) - son of Shantanu; सैन्धवः (saindhavaḥ) - the Sindhu prince; अथ (atha) - and; जयद्रथः (jayadrathaḥ) - Jayadratha; दाक्षिणात्याः (dākṣiṇātyāḥ) - southerners; प्रतीच्याः (pratīcyāḥ) - westerners; च (ca) - and; पार्वतीयाः (pārvatīyāḥ) - mountaineers; च (ca) - and; ये (ye) - who; रथाः (rathāḥ) - chariots;]
(Ashwatthama, the son of Shantanu, the Sindhu prince, and Jayadratha; the southerners, westerners, and mountaineers who are chariots.)
Ashwatthama, the son of Shantanu, the Sindhu prince, Jayadratha, along with the southerners, westerners, and mountaineers, are the charioteers.
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः। शकाः किराता यवनाः शिबयोऽथ वसातयः ॥५-१९६-७॥
gāndhārarājaḥ śakuniḥ prācyodīcyāśca sarvaśaḥ। śakāḥ kirātā yavanāḥ śibayo'tha vasātayaḥ ॥5-196-7॥
[गान्धारराजः (gāndhārarājaḥ) - King of Gandhara; शकुनिः (śakuniḥ) - Shakuni; प्राच्योदीच्याश्च (prācyodīcyāśca) - eastern and northern regions; सर्वशः (sarvaśaḥ) - all; शकाः (śakāḥ) - Shakas; किराता (kirātā) - Kiratas; यवनाः (yavanāḥ) - Yavanas; शिबयः (śibayaḥ) - Shibis; अथ (atha) - and; वसातयः (vasātayaḥ) - Vasatis;]
(The King of Gandhara, Shakuni, and all the people of the eastern and northern regions, the Shakas, Kiratas, Yavanas, Shibis, and Vasatis.)
The King of Gandhara, Shakuni, along with all the people from the eastern and northern regions, including the Shakas, Kiratas, Yavanas, Shibis, and Vasatis, were present.
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम्। एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥५-१९६-८॥
svaiḥ svairanīkaiḥ sahitāḥ parivārya mahāratham। ete mahārathāḥ sarve dvitīye niryayurbale ॥5-196-8॥
[स्वैः (svaiḥ) - by their own; स्वैरनीकैः (svairanīkaiḥ) - with their own troops; सहिताः (sahitāḥ) - accompanied; परिवार्य (parivārya) - surrounding; महारथम् (mahāratham) - the great chariot; एते (ete) - these; महारथाः (mahārathāḥ) - great charioteers; सर्वे (sarve) - all; द्वितीये (dvitīye) - in the second; निर्ययुः (niryayuḥ) - set out; बले (bale) - in the army;]
(By their own troops, accompanied and surrounding the great chariot, these great charioteers all set out in the second army.)
Accompanied by their own troops and surrounding the great chariot, all these great charioteers set out in the second army.
कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः। दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ॥५-१९६-९॥
kṛtavarmā sahānīkas trigartāś ca mahābalāḥ। duryodhanaś ca nṛpatir bhrātṛbhiḥ parivāritaḥ ॥5-196-9॥
[कृतवर्मा (kṛtavarmā) - Kritavarma; सहानीकः (sahānīkaḥ) - with army; त्रिगर्ताः (trigartāḥ) - Trigartas; च (ca) - and; महाबलाः (mahābalāḥ) - mighty; दुर्योधनः (duryodhanaḥ) - Duryodhana; च (ca) - and; नृपतिः (nṛpatiḥ) - king; भ्रातृभिः (bhrātṛbhiḥ) - with brothers; परिवारितः (parivāritaḥ) - surrounded;]
(Kritavarma with army, Trigartas and mighty ones; Duryodhana, the king, surrounded by brothers.)
Kritavarma, along with his army and the mighty Trigartas, and King Duryodhana surrounded by his brothers.
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः। एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः ॥५-१९६-१०॥
śalo bhūriśravāḥ śalyaḥ kausalyo'tha bṛhadbalaḥ। ete paścādavartanta dhārtarāṣṭrapurogamāḥ ॥5-196-10॥
[शलः (śalaḥ) - Shala; भूरिश्रवाः (bhūriśravāḥ) - Bhurishrava; शल्यः (śalyaḥ) - Shalya; कौसल्यः (kausalyaḥ) - Kausalya; अथ (atha) - and then; बृहद्बलः (bṛhadbalaḥ) - Brihadbala; एते (ete) - these; पश्चात् (paścāt) - behind; अवर्तन्त (avartanta) - followed; धार्तराष्ट्र (dhārtarāṣṭra) - Dhartarashtra's; पुरोगमाः (purogamāḥ) - leaders;]
(Shala, Bhurishrava, Shalya, Kausalya, and then Brihadbala; these followed behind Dhartarashtra's leaders.)
Shala, Bhurishrava, Shalya, Kausalya, and Brihadbala were among those who followed behind the leaders of Dhartarashtra.
ते समेन पथा यात्वा योत्स्यमाना महारथाः। कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः ॥५-१९६-११॥
te samena pathā yātvā yotsyamānā mahārathāḥ। kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ ॥5-196-11॥
[ते (te) - they; समेन (samena) - with even; पथा (pathā) - path; यात्वा (yātvā) - having gone; योत्स्यमानाः (yotsyamānāḥ) - ready to fight; महारथाः (mahārathāḥ) - great warriors; कुरुक्षेत्रस्य (kurukṣetrasya) - of Kurukshetra; पश्चार्धे (paścārdhe) - in the western half; व्यवतिष्ठन्त (vyavatiṣṭhanta) - stood; दंशिताः (daṃśitāḥ) - arrayed;]
(They, having gone by the even path, the great warriors ready to fight, stood arrayed in the western half of Kurukshetra.)
The great warriors, ready for battle, traveled by the even path and stood arrayed in the western half of Kurukshetra.
दुर्योधनस्तु शिबिरं कारयामास भारत। यथैव हास्तिनपुरं द्वितीयं समलङ्कृतम् ॥५-१९६-१२॥
duryodhanastu śibiraṃ kārayāmāsa bhārata। yathaiva hāstinapuraṃ dvitīyaṃ samalaṅkṛtam ॥5-196-12॥
[दुर्योधनः (duryodhanaḥ) - Duryodhana; तु (tu) - but; शिबिरम् (śibiram) - camp; कारयामास (kārayāmāsa) - caused to be made; भारत (bhārata) - O Bharata; यथा (yathā) - as; एव (eva) - indeed; हास्तिनपुरम् (hāstinapuram) - Hastinapura; द्वितीयम् (dvitīyam) - second; समलङ्कृतम् (samalaṅkṛtam) - adorned;]
(Duryodhana, however, caused a camp to be made, O Bharata, just like Hastinapura, a second adorned one.)
Duryodhana, however, set up a camp, O Bharata, that was as splendidly adorned as a second Hastinapura.
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा। कुशला अपि राजेन्द्र नरा नगरवासिनः ॥५-१९६-१३॥
na viśeṣaṃ vijānanti purasya śibirasyā vā। kuśalā api rājendra narā nagaravāsinaḥ ॥5-196-13॥
[न (na) - not; विशेषं (viśeṣaṃ) - distinction; विजानन्ति (vijānanti) - know; पुरस्य (purasya) - of the city; शिबिरस्य (śibirasyā) - of the camp; वा (vā) - or; कुशला (kuśalā) - skilled; अपि (api) - even; राजेन्द्र (rājendra) - O king; नरा (narā) - men; नगरवासिनः (nagaravāsinaḥ) - city dwellers;]
(The city dwellers, even the skilled men, O king, do not know the distinction between the city and the camp.)
O King, even the skilled city dwellers do not recognize any distinction between the city and the camp.
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः। कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥५-१९६-१४॥
tādṛśānyeva durgāṇi rājñāmapi mahīpatiḥ। kārayāmāsa kauravyaḥ śataśo'tha sahasraśaḥ ॥5-196-14॥
[तादृशानि (tādṛśāni) - such; एव (eva) - indeed; दुर्गाणि (durgāṇi) - forts; राज्ञाम् (rājñām) - of kings; अपि (api) - also; महीपतिः (mahīpatiḥ) - the lord of the earth; कारयामास (kārayāmāsa) - caused to be built; कौरव्यः (kauravyaḥ) - the Kaurava; शतशः (śataśaḥ) - by the hundreds; अथ (atha) - and; सहस्रशः (sahasraśaḥ) - by the thousands;]
(The lord of the earth, the Kaurava, indeed caused such forts of kings to be built by the hundreds and thousands.)
The Kaurava king constructed numerous forts for the kings, numbering in the hundreds and thousands.
पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम्। सेनानिवेशास्ते राजन्नाविशञ्शतसङ्घशः ॥५-१९६-१५॥
pañcayojanamutsṛjya maṇḍalaṃ tadraṇājiram। senāniveśāste rājannāviśañśatasaṅghaśaḥ ॥5-196-15॥
[पञ्चयोजनम् (pañcayojanam) - five yojanas; उत्सृज्य (utsṛjya) - leaving behind; मण्डलम् (maṇḍalam) - circle; तत् (tat) - that; रणाजिरम् (raṇājiram) - battlefield; सेनानिवेशाः (senāniveśāḥ) - army camps; ते (te) - they; राजन् (rājan) - O king; आविशन् (āviśan) - entered; शतसङ्घशः (śatasaṅghaśaḥ) - in hundreds of groups;]
(Leaving behind the circle of five yojanas, they entered that battlefield, O king, in hundreds of groups, the army camps.)
O king, leaving behind the circle of five yojanas, the army camps entered that battlefield in hundreds of groups.
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्। विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः ॥५-१९६-१६॥
tatra te pṛthivīpālā yathotsāhaṃ yathābalam। viviśuḥ śibirāṇyāśu dravyavanti sahasraśaḥ ॥5-196-16॥
[तत्र (tatra) - there; ते (te) - they; पृथिवीपाला (pṛthivīpālā) - kings; यथोत्साहम् (yathotsāham) - according to enthusiasm; यथाबलम् (yathābalam) - according to strength; विविशुः (viviśuḥ) - entered; शिबिराणि (śibirāṇi) - camps; आशु (āśu) - quickly; द्रव्यवन्ति (dravyavanti) - rich in resources; सहस्रशः (sahasraśaḥ) - by thousands;]
(There, the kings entered the camps quickly, according to their enthusiasm and strength, which were rich in resources by thousands.)
There, the kings, each according to their own enthusiasm and strength, quickly entered the camps, which were abundant in resources by the thousands.
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्। व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥५-१९६-१७॥
teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām। vyādideśa sabāhyānāṃ bhakṣyabhojyamanuttamam ॥5-196-17॥
[तेषाम् (teṣām) - of them; दुर्योधनः (duryodhanaḥ) - Duryodhana; राजा (rājā) - king; ससैन्यानाम् (sasainyānām) - with armies; महात्मनाम् (mahātmanām) - of the great souls; व्यादिदेश (vyādideśa) - ordered; सबाह्यानाम् (sabāhyānām) - to the outsiders; भक्ष्यभोज्यम् (bhakṣyabhojyam) - food and drink; अनुत्तमम् (anuttamam) - excellent;]
(Of them, King Duryodhana, with his armies and the great souls, ordered excellent food and drink for the outsiders.)
King Duryodhana, along with his armies and the noble ones, arranged for the best food and drink to be served to the guests from outside.
सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः। ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥५-१९६-१८॥
sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ। ye cānye'nugatāstatra sūtamāgadhabandinaḥ ॥5-196-18॥
[सगजाश्वमनुष्याणां (sagajāśvamanuṣyāṇāṃ) - of elephants, horses, and men; ये (ye) - who; च (ca) - and; शिल्पोपजीविनः (śilpopajīvinaḥ) - artisans; ये (ye) - who; च (ca) - and; अन्ये (anye) - others; अनुगताः (anugatāḥ) - followers; तत्र (tatra) - there; सूतमागधबन्दिनः (sūtamāgadhabandinaḥ) - charioteers, bards, and panegyrists;]
(Of elephants, horses, and men, and artisans, and others who are followers there, charioteers, bards, and panegyrists.)
Among the elephants, horses, and men, as well as the artisans and other followers present there, were charioteers, bards, and panegyrists.
वणिजो गणिका वारा ये चैव प्रेक्षका जनाः। सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत ॥५-१९६-१९॥
vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ। sarvāṃstānkauravo rājā vidhivatpratyavaikṣata ॥5-196-19॥
[वणिजः (vaṇijaḥ) - merchants; गणिका (gaṇikā) - courtesans; वारा (vārā) - brothels; ये (ye) - who; च (ca) - and; एव (eva) - indeed; प्रेक्षकाः (prekṣakāḥ) - spectators; जनाः (janāḥ) - people; सर्वान् (sarvān) - all; तान् (tān) - them; कौरवः (kauravaḥ) - Kaurava; राजा (rājā) - king; विधिवत् (vidhivat) - properly; प्रत्यवैक्षत (pratyavaikṣata) - observed;]
(The Kaurava king properly observed all the merchants, courtesans, brothels, those who were spectators, and people.)
The Kaurava king properly observed all the merchants, courtesans, brothels, spectators, and people.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.