6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.010
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra said:
यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम्। यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम ॥६-१०-१॥
yadidaṁ bhārataṁ varṣaṁ yatredaṁ mūrchitaṁ balam। yatrātimātraṁ lubdho'yaṁ putro duryodhano mama ॥6-10-1॥
[यत् (yat) - where; इदम् (idam) - this; भारतं (bhāratam) - India; वर्षं (varṣam) - land; यत्र (yatra) - where; इदम् (idam) - this; मूर्छितं (mūrchitaṁ) - stupefied; बलम् (balam) - strength; यत्र (yatra) - where; अतिमात्रं (atimātraṁ) - excessively; लुब्धः (lubdhaḥ) - greedy; अयम् (ayam) - this; पुत्रः (putraḥ) - son; दुर्योधनः (duryodhanaḥ) - Duryodhana; मम (mama) - my;]
(Where this land of India, where this strength is stupefied, where this excessively greedy son Duryodhana of mine is.)
In this land of India, where the strength is stupefied, my son Duryodhana has become excessively greedy.
यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः। एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि सञ्जय ॥६-१०-२॥
yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ। etanme tattvamācakṣva kuśalo hyasi sañjaya ॥6-10-2॥
[यत्र (yatra) - where; गृद्धाः (gṛddhāḥ) - eager; पाण्डुसुताः (pāṇḍusutāḥ) - sons of Pandu; यत्र (yatra) - where; मे (me) - my; सज्जते (sajjate) - attached; मनः (manaḥ) - mind; एतत् (etat) - this; मे (me) - my; तत्त्वम् (tattvam) - truth; आचक्ष्व (ācakṣva) - tell; कुशलः (kuśalaḥ) - expert; हि (hi) - indeed; असि (asi) - are; सञ्जय (sañjaya) - Sanjaya;]
(Where the sons of Pandu are eager, where my mind is attached, tell me this truth, for you are indeed expert, Sanjaya.)
Sanjaya, please tell me the truth about where the sons of Pandu are eager and where my mind is attached, as you are indeed knowledgeable.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम। गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥६-१०-३॥
na tatra pāṇḍavā gṛddhāḥ śṛṇu rājanvaco mama। gṛddho duryodhanastatra śakuniścāpi saubalaḥ ॥6-10-3॥
[न (na) - not; तत्र (tatra) - there; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; गृद्धाः (gṛddhāḥ) - greedy; शृणु (śṛṇu) - listen; राजन् (rājan) - O king; वचः (vaco) - words; मम (mama) - my; गृद्धः (gṛddhaḥ) - greedy; दुर्योधनः (duryodhanaḥ) - Duryodhana; तत्र (tatra) - there; शकुनिः (śakuniḥ) - Shakuni; च (ca) - and; अपि (api) - also; सौबलः (saubalaḥ) - the son of Subala;]
(Not there the Pandavas greedy; listen O king to my words. Greedy Duryodhana there, and also Shakuni, the son of Subala.)
The Pandavas were not greedy there; listen, O king, to my words. It was Duryodhana who was greedy there, along with Shakuni, the son of Subala.
अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः। ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥६-१०-४॥
apare kṣatriyāś cāpi nānājanapadeśvarāḥ। ye gṛddhā bhārate varṣe na mṛṣyanti parasparam ॥6-10-4॥
[अपरे (apare) - others; क्षत्रियाः (kṣatriyāḥ) - kshatriyas; च (ca) - and; अपि (api) - also; नाना (nānā) - various; जनपद (janapada) - regions; ईश्वराः (īśvarāḥ) - lords; ये (ye) - who; गृद्धाः (gṛddhāḥ) - greedy; भारते (bhārate) - in Bharat; वर्षे (varṣe) - land; न (na) - not; मृष्यन्ति (mṛṣyanti) - tolerate; परस्परम् (parasparam) - each other;]
(Others, the kshatriyas, and also various lords of regions, who are greedy, do not tolerate each other in the land of Bharat.)
In the land of Bharat, various kshatriya lords, driven by greed, do not tolerate each other.
अत्र ते वर्णयिष्यामि वर्षं भारत भारतम्। प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥६-१०-५॥
atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam। priyamindrasya devasya manorvaivasvatasya ca ॥6-10-5॥
[अत्र (atra) - here; ते (te) - to you; वर्णयिष्यामि (varṇayiṣyāmi) - I will describe; वर्षम् (varṣam) - year; भारत (bhārata) - Bharata; भारतम् (bhāratam) - India; प्रियम् (priyam) - beloved; इन्द्रस्य (indrasya) - of Indra; देवस्य (devasya) - of the god; मनोर् (manor) - of Manu; वैवस्वतस्य (vaivasvatasya) - Vaivasvata; च (ca) - and;]
(Here, I will describe to you the year of Bharata, India, beloved of Indra, the god, and of Manu Vaivasvata.)
Here, I will narrate to you about the land of Bharata, India, which is dear to Indra, the god, and to Manu Vaivasvata.
पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः। ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥६-१०-६॥
pṛthośca rājanvainyasya tathekṣvākormahātmanaḥ। yayāterambarīṣasya māndhāturnahuṣasya ca ॥6-10-6॥
[पृथोः (pṛthoḥ) - of Pṛthu; च (ca) - and; राजन् (rājan) - O king; वैन्यस्य (vainyasya) - of Vainya; तथा (tathā) - also; इक्ष्वाकोः (ikṣvākoḥ) - of Ikṣvāku; महात्मनः (mahātmanaḥ) - the great soul; ययातेः (yayāteḥ) - of Yayāti; अम्बरीषस्य (ambarīṣasya) - of Ambarīṣa; मान्धातुः (māndhātuḥ) - of Māndhātu; नहुषस्य (nahuṣasya) - of Nahuṣa; च (ca) - and;]
(Of Pṛthu, and O king, of Vainya, also of Ikṣvāku, the great soul; of Yayāti, of Ambarīṣa, of Māndhātu, of Nahuṣa, and.)
O king, the lineage includes the great souls like Pṛthu, Vainya, Ikṣvāku, Yayāti, Ambarīṣa, Māndhātu, and Nahuṣa.
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च। ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥६-१०-७॥
tathaiva mucukundasya śiberauśīnarasya ca। ṛṣabhasya tathailasya nṛgasya nṛpatestathā ॥6-10-7॥
[तथैव (tathaiva) - in the same way; मुचुकुन्दस्य (mucukundasya) - of Mucukunda; शिबेः (śibeḥ) - of Śibi; औशीनरस्य (auśīnarasya) - of the descendant of Uśīnara; च (ca) - and; ऋषभस्य (ṛṣabhasya) - of Ṛṣabha; तथ (tatha) - also; इलस्य (ilasya) - of Ila; नृगस्य (nṛgasya) - of Nṛga; नृपतेः (nṛpateḥ) - of the king; तथा (tathā) - also;]
(In the same way, of Mucukunda, of Śibi, of the descendant of Uśīnara, and of Ṛṣabha, also of Ila, of Nṛga, of the king, also.)
Similarly, the lineage of kings such as Mucukunda, Śibi, the descendant of Uśīnara, Ṛṣabha, Ila, and Nṛga is mentioned.
अन्येषां च महाराज क्षत्रियाणां बलीयसाम्। सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ॥६-१०-८॥
anyeṣāṃ ca mahārāja kṣatriyāṇāṃ balīyasām। sarveṣāmeva rājendra priyaṃ bhārata bhāratam ॥6-10-8॥
[अन्येषाम् (anyeṣām) - of others; च (ca) - and; महाराज (mahārāja) - O great king; क्षत्रियाणाम् (kṣatriyāṇām) - of the kshatriyas; बलीयसाम् (balīyasām) - of the strong; सर्वेषाम् (sarveṣām) - of all; एव (eva) - indeed; राजेन्द्र (rājendra) - O king of kings; प्रियम् (priyam) - dear; भारत (bhārata) - O descendant of Bharata; भारतम् (bhāratam) - India;]
(Of others and, O great king, of the kshatriyas, of the strong, of all indeed, O king of kings, dear, O descendant of Bharata, India.)
O great king, among others, the kshatriyas are the strongest. O king of kings, India is dear to all, O descendant of Bharata.
तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिंदम। शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ॥६-१०-९॥
tatte varṣaṃ pravakṣyāmi yathāśrutamariṃdama। śṛṇu me gadato rājanya nmāṃ tvaṃ paripṛcchasi ॥6-10-9॥
[तत् (tat) - that; ते (te) - to you; वर्षम् (varṣam) - year; प्रवक्ष्यामि (pravakṣyāmi) - I will tell; यथा (yathā) - as; श्रुतम् (śrutam) - heard; अरिंदम (ariṃdama) - O subduer of enemies; शृणु (śṛṇu) - hear; मे (me) - my; गदतः (gadataḥ) - speaking; राजन् (rājan) - O king; यत् (yat) - what; माम् (mām) - me; त्वम् (tvam) - you; परिपृच्छसि (paripṛcchasi) - ask;]
(That year I will tell you as heard, O subduer of enemies. Hear my words, O king, as you ask me.)
I will recount to you the events of that year as I have heard them, O subduer of enemies. Listen to my words, O king, as you inquire of me.
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि। विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥६-१०-१०॥
mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi। vindhyaśca pāriyātraśca saptaite kulaparvatāḥ ॥6-10-10॥
[महेन्द्रः (mahendraḥ) - Mahendra; मलयः (malayaḥ) - Malaya; सह्यः (sahyaḥ) - Sahya; शुक्तिमान् (śuktimān) - Śuktimān; ऋक्षवान् (ṛkṣavān) - Ṛkṣavān; अपि (api) - also; विन्ध्यः (vindhyaḥ) - Vindhya; च (ca) - and; पारियात्रः (pāriyātraḥ) - Pāriyātra; च (ca) - and; सप्त (sapta) - seven; एते (ete) - these; कुलपर्वताः (kulaparvatāḥ) - chief mountains;]
(Mahendra, Malaya, Sahya, Śuktimān, Ṛkṣavān also; Vindhya and Pāriyātra and these seven chief mountains.)
The seven chief mountains are Mahendra, Malaya, Sahya, Śuktimān, Ṛkṣavān, Vindhya, and Pāriyātra.
तेषां सहस्रशो राजन्पर्वतास्तु समीपतः। अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥६-१०-११॥
teṣāṃ sahasraśo rājanparvatāstu samīpataḥ। abhijñātāḥ sāravanto vipulāścitrasānavaḥ ॥6-10-11॥
[तेषां (teṣām) - of them; सहस्रशः (sahasraśaḥ) - thousands; राजन् (rājan) - O king; पर्वताः (parvatāḥ) - mountains; तु (tu) - but; समीपतः (samīpataḥ) - nearby; अभिज्ञाताः (abhijñātāḥ) - well-known; सारवन्तः (sāravantaḥ) - valuable; विपुलाः (vipulāḥ) - vast; चित्रसानवः (citrasānavaḥ) - with varied peaks;]
(Of them, O king, thousands of mountains are nearby, well-known, valuable, vast, with varied peaks.)
O king, there are thousands of well-known and valuable mountains nearby, vast and with varied peaks.
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः। आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ॥६-१०-१२॥
anye tato'parijñātā hrasvā hrasvopajīvinaḥ। āryā mlecchāśca kauravya tairmiśrāḥ puruṣā vibho ॥6-10-12॥
[अन्ये (anye) - others; ततः (tataḥ) - then; अपरिज्ञाता (aparijñātā) - unknown; ह्रस्वा (hrasvā) - short; ह्रस्वोपजीविनः (hrasvopajīvinaḥ) - living on little; आर्या (āryā) - noble; म्लेच्छाः (mlecchāḥ) - foreigners; च (ca) - and; कौरव्य (kauravya) - O descendant of Kuru; तैः (taiḥ) - by them; मिश्राः (miśrāḥ) - mixed; पुरुषाः (puruṣāḥ) - people; विभो (vibho) - O lord;]
(Others, then unknown, short, living on little, noble and foreigners, O descendant of Kuru, by them mixed people, O lord.)
O descendant of Kuru, there are others who are unknown, short in stature, living on little, noble, and foreigners. These people, O lord, are mixed by them.
नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम्। गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥६-१०-१३॥
nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm। godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm ॥6-10-13॥
[नदीः (nadīḥ) - rivers; पिबन्ति (pibanti) - drink; बहुला (bahulā) - many; गङ्गाम् (gaṅgām) - Ganges; सिन्धुम् (sindhum) - Sindhu; सरस्वतीम् (sarasvatīm) - Sarasvati; गोदावरीम् (godāvarīm) - Godavari; नर्मदाम् (narmadām) - Narmada; च (ca) - and; बाहुदाम् (bāhudām) - Bahuda; च (ca) - and; महानदीम् (mahānadīm) - Mahanadi;]
(The rivers drink the many: Ganges, Sindhu, Sarasvati, Godavari, Narmada, and Bahuda, and Mahanadi.)
The many rivers, including the Ganges, Sindhu, Sarasvati, Godavari, Narmada, Bahuda, and Mahanadi, are consumed.
शतद्रुं चन्द्रभागां च यमुनां च महानदीम्। दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥६-१०-१४॥
śatadruṁ candrabhāgāṁ ca yamunāṁ ca mahānadīm। dṛṣadvatīṁ vipāśāṁ ca vipāpāṁ sthūlavālukām ॥6-10-14॥
[शतद्रुं (śatadruṁ) - Sutlej River; चन्द्रभागां (candrabhāgāṁ) - Chenab River; च (ca) - and; यमुनां (yamunāṁ) - Yamuna River; च (ca) - and; महानदीम् (mahānadīm) - great river; दृषद्वतीं (dṛṣadvatīṁ) - Drishadvati River; विपाशां (vipāśāṁ) - Beas River; च (ca) - and; विपापां (vipāpāṁ) - sinless; स्थूलवालुकाम् (sthūlavālukām) - with coarse sand;]
(Sutlej River, Chenab River, and Yamuna River, and the great river; Drishadvati River, Beas River, and the sinless one with coarse sand.)
The Sutlej, Chenab, and Yamuna rivers, along with the great river; the Drishadvati and Beas rivers, and the sinless one with coarse sand.
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम्। इरावतीं वितस्तां च पयोष्णीं देविकामपि ॥६-१०-१५॥
nadīṃ vetravatīṃ caiva kṛṣṇaveṇāṃ ca nimnagām। irāvatīṃ vitastāṃ ca payoṣṇīṃ devikāmapi ॥6-10-15॥
[नदीं (nadīṃ) - river; वेत्रवतीं (vetravatīṃ) - Vetravati; च (ca) - and; एव (eva) - indeed; कृष्णवेणां (kṛṣṇaveṇāṃ) - Krishnavena; च (ca) - and; निम्नगाम् (nimnagām) - flowing; इरावतीं (irāvatīṃ) - Iravati; वितस्तां (vitastāṃ) - Vitasta; च (ca) - and; पयोष्णीं (payoṣṇīṃ) - Payoshni; देविकाम् (devikām) - Devika; अपि (api) - also;]
(The river Vetravati and indeed the Krishnavena, flowing Iravati, Vitasta, and also Payoshni and Devika.)
The rivers Vetravati, Krishnavena, Iravati, Vitasta, Payoshni, and Devika are mentioned here.
वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम्। करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् ॥६-१०-१६॥
vedasmṛtiṃ vetasinīṃ tridivāmiṣkumālinīm। karīṣiṇīṃ citravahaṃ citrasenāṃ ca nimnagām ॥6-10-16॥
[वेदस्मृतिं (vedasmṛtim) - memory of the Vedas; वेतसिनीं (vetasinīm) - river Vetasi; त्रिदिवामिष्कुमालिनीम् (tridivāmiṣkumālinīm) - adorned with heavenly flowers; करीषिणीं (karīṣiṇīm) - fertile land; चित्रवहां (citravahām) - flowing picturesquely; चित्रसेनां (citrasenām) - with a colorful army; च (ca) - and; निम्नगाम् (nimnagām) - river.;]
(Memory of the Vedas, the river Vetasi, adorned with heavenly flowers, fertile land, flowing picturesquely, with a colorful army, and the river.)
The river Vetasi, remembered for its connection to the Vedas, is adorned with heavenly flowers, flows through fertile lands, and is accompanied by a colorful army.
गोमतीं धूतपापां च वन्दनां च महानदीम्। कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् ॥६-१०-१७॥
gomatīṁ dhūtapāpāṁ ca vandanāṁ ca mahānadīm। kauśikīṁ tridivāṁ kṛtyāṁ vicitrāṁ lohatāriṇīm ॥6-10-17॥
[गोमतीं (gomatīṁ) - Gomati; धूतपापां (dhūtapāpāṁ) - washed of sins; च (ca) - and; वन्दनां (vandanāṁ) - revered; च (ca) - and; महानदीम् (mahānadīm) - great river; कौशिकीं (kauśikīṁ) - Kausiki; त्रिदिवां (tridivāṁ) - heavenly; कृत्यां (kṛtyāṁ) - deed; विचित्रां (vicitrāṁ) - wonderful; लोहतारिणीम् (lohatāriṇīm) - crossing iron;]
(Gomati, washed of sins, and revered, and the great river Kausiki, heavenly, deed, wonderful, crossing iron.)
The Gomati River, cleansed of sins and revered, and the great river Kausiki, which is heavenly, wonderful, and capable of crossing iron.
रथस्थां शतकुम्भां च सरयूं च नरेश्वर। चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥६-१०-१८॥
rathasthāṃ śatakumbhāṃ ca sarayūṃ ca nareśvara। carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā ॥6-10-18॥
[रथस्थां (rathasthām) - standing on a chariot; शतकुम्भां (śatakumbhām) - with a hundred jars; च (ca) - and; सरयूं (sarayūṃ) - Sarayu river; च (ca) - and; नरेश्वर (nareśvara) - O king; चर्मण्वतीं (carmaṇvatīṃ) - Carmanvati river; वेत्रवतीं (vetravatīṃ) - Vetravati river; हस्तिसोमां (hastisomām) - Hastisoma region; दिशं (diśam) - direction; तथा (tathā) - also;]
(Standing on a chariot with a hundred jars, and the Sarayu river, and O king, the Carmanvati river, the Vetravati river, the Hastisoma region, and also the direction.)
O King, standing on a chariot with a hundred jars, along with the Sarayu river, the Carmanvati river, the Vetravati river, and the Hastisoma region, also in that direction.
शतावरीं पयोष्णीं च परां भैमरथीं तथा। कावेरीं चुलुकां चापि वापीं शतबलामपि ॥६-१०-१९॥
śatāvarīṃ payoṣṇīṃ ca parāṃ bhaimarathīṃ tathā। kāverīṃ culukāṃ cāpi vāpīṃ śatabalāmapi ॥6-10-19॥
[शतावरीं (śatāvarīṃ) - Shatavari; पयोष्णीं (payoṣṇīṃ) - Payoshni; च (ca) - and; परां (parāṃ) - Para; भैमरथीं (bhaimarathīṃ) - Bhaimarathi; तथा (tathā) - also; कावेरीं (kāverīṃ) - Kaveri; चुलुकां (culukāṃ) - Chuluka; च (ca) - and; अपि (api) - also; वापीं (vāpīṃ) - Vapi; शतबलाम् (śatabalām) - Shatabala; अपि (api) - also;]
(Shatavari, Payoshni, and Para, Bhaimarathi also; Kaveri, Chuluka, and also Vapi, Shatabala also.)
The rivers Shatavari, Payoshni, Para, and Bhaimarathi, as well as Kaveri, Chuluka, Vapi, and Shatabala, are mentioned.
निचीरां महितां चापि सुप्रयोगां नराधिप। पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् ॥६-१०-२०॥
nicīrāṃ mahitāṃ cāpi suprayogāṃ narādhipa। pavitrāṃ kuṇḍalāṃ sindhuṃ vājinīṃ puramālinīm ॥6-10-20॥
[निचीरां (nicīrāṃ) - garment; महितां (mahitāṃ) - great; च (ca) - and; अपि (api) - also; सुप्रयोगां (suprayogāṃ) - well-used; नराधिप (narādhipa) - king; पवित्रां (pavitrāṃ) - pure; कुण्डलां (kuṇḍalāṃ) - earring; सिन्धुं (sindhuṃ) - ocean; वाजिनीं (vājinīṃ) - horse; पुरमालिनीम् (puramālinīm) - city-garlanded;]
(The garment, great and also well-used, O king, pure earring, ocean, horse, city-garlanded.)
O king, the garment is great and well-used, pure like an earring, vast as the ocean, swift as a horse, and adorned with city garlands.
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा। पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम् ॥६-१०-२१॥
pūrvābhirāmāṃ vīrāṃ ca bhīmāmoghavatīṃ tathā। palāśinīṃ pāpaharāṃ mahendrāṃ pippalāvatīm ॥6-10-21॥
[पूर्वाभिरामां (pūrvābhirāmām) - charming from the east; वीरां (vīrām) - heroic; च (ca) - and; भीमामोघवतीं (bhīmāmoghavatīm) - terrifying and infallible; तथा (tathā) - also; पलाशिनीं (palāśinīm) - covered with leaves; पापहरां (pāpaharām) - sin-removing; महेन्द्रां (mahendrām) - great Indra; पिप्पलावतीम् (pippalāvatīm) - having Pippala trees;]
(Charming from the east, heroic and terrifying, infallible also, covered with leaves, sin-removing, great Indra, having Pippala trees.)
The region is charming from the east, heroic, terrifying, and infallible. It is also covered with leaves, removes sins, and is associated with the great Indra and Pippala trees.
पारिषेणामसिक्नीं च सरलां भारमर्दिनीम्। पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा ॥६-१०-२२॥
pāriṣeṇāmasiknīṃ ca saralāṃ bhāramardinīm। puruhīṃ pravarāṃ menāṃ moghāṃ ghṛtavatīṃ tathā ॥6-10-22॥
[पारिषेणामसिक्नीं (pāriṣeṇāmasiknīṃ) - Pāriṣeṇāmasiknī; च (ca) - and; सरलां (saralāṃ) - Saralā; भारमर्दिनीम् (bhāramardinīm) - Bhāramardinī; पुरुहीं (puruhīṃ) - Puruhī; प्रवरां (pravarāṃ) - excellent; मेनां (menāṃ) - Menā; मोघां (moghāṃ) - Moghā; घृतवतीं (ghṛtavatīṃ) - Ghṛtavatī; तथा (tathā) - also;]
(Pāriṣeṇāmasiknī and Saralā, Bhāramardinī, Puruhī, the excellent Menā, Moghā, and Ghṛtavatī also.)
Pāriṣeṇāmasiknī, Saralā, Bhāramardinī, Puruhī, the distinguished Menā, Moghā, and Ghṛtavatī are mentioned here.
धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव। सदानीरामधृष्यां च कुशधारां महानदीम् ॥६-१०-२३॥
dhūmatyāmatikṛṣṇāṃ ca sūcīṃ chāvīṃ ca kaurava। sadānīrāmadhr̥ṣyāṃ ca kuśadhārāṃ mahānadīm ॥6-10-23॥
[धूमत्याम् (dhūmatyām) - in the smoky; अतिकृष्णां (atikṛṣṇāṃ) - very dark; च (ca) - and; सूचीं (sūcīṃ) - pointed; छावीं (chāvīṃ) - shadow; च (ca) - and; कौरव (kaurava) - Kaurava; सदानीराम् (sadānīrām) - eternal; अधृष्यां (adhr̥ṣyāṃ) - invincible; च (ca) - and; कुशधारां (kuśadhārāṃ) - Kushadhara; महानदीम् (mahānadīm) - great river;]
(In the smoky, very dark, pointed shadow, O Kaurava, the eternal, invincible Kushadhara great river.)
In the smoky and very dark pointed shadow, O Kaurava, lies the eternal and invincible Kushadhara, the great river.
शशिकान्तां शिवां चैव तथा वीरवतीमपि। वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् ॥६-१०-२४॥
śaśikāntāṃ śivāṃ caiva tathā vīravatīmapi। vāstuṃ suvāstuṃ gaurīṃ ca kampanāṃ sahiraṇvatīm ॥6-10-24॥
[शशिकान्तां (śaśikāntāṃ) - moon-like; शिवां (śivāṃ) - auspicious; च (ca) - and; एव (eva) - indeed; तथा (tathā) - also; वीरवतीम् (vīravatīm) - heroic; अपि (api) - also; वास्तुं (vāstuṃ) - dwelling; सुवास्तुं (suvāstuṃ) - well-dwelling; गौरीं (gaurīṃ) - Gauri; च (ca) - and; कम्पनां (kampanāṃ) - trembling; सहिरण्वतीम् (sahiraṇvatīm) - with Hiranyavati;]
(Moon-like, auspicious, and indeed also heroic; dwelling, well-dwelling, Gauri, and trembling with Hiranyavati.)
The moon-like, auspicious, and heroic one, dwelling well, Gauri, trembling with Hiranyavati.
हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम्। रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥६-१०-२५॥
hiraṇvatīṃ citravatīṃ citrasenāṃ ca nimnagām। rathacitrāṃ jyotirathāṃ viśvāmitrāṃ kapiñjalām ॥6-10-25॥
[हिरण्वतीं (hiraṇvatīṃ) - Hiraṇvatī; चित्रवतीं (citravatīṃ) - Citravatī; चित्रसेनां (citrasenāṃ) - Citrasenā; च (ca) - and; निम्नगाम् (nimnagām) - river; रथचित्रां (rathacitrāṃ) - Rathacitrā; ज्योतिरथां (jyotirathāṃ) - Jyotirathā; विश्वामित्रां (viśvāmitrāṃ) - Viśvāmitrā; कपिञ्जलाम् (kapiñjalām) - Kapiñjalā;]
(Hiraṇvatī, Citravatī, Citrasenā, and the river Nimnagā, Rathacitrā, Jyotirathā, Viśvāmitrā, Kapiñjalā.)
The rivers Hiraṇvatī, Citravatī, Citrasenā, along with the river Nimnagā, and others like Rathacitrā, Jyotirathā, Viśvāmitrā, and Kapiñjalā are mentioned.
उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम्। वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् ॥६-१०-२६॥
upendrāṃ bahulāṃ caiva kucarāmambuvāhinīm। vainandīṃ piñjalāṃ veṇṇāṃ tuṅgaveṇāṃ mahānadīm ॥6-10-26॥
[उपेन्द्रां (upendrām) - Upendra; बहुलां (bahulām) - abundant; च (ca) - and; एव (eva) - indeed; कुचराम् (kucarām) - Kucara; अम्बुवाहिनीम् (ambuvāhinīm) - river; वैनन्दीं (vainandīm) - Vainandi; पिञ्जलां (piñjalām) - Pinjala; वेण्णां (veṇṇām) - Venna; तुङ्गवेणां (tuṅgaveṇām) - Tungavena; महानदीम् (mahānadīm) - great river;]
(Upendra, abundant and indeed Kucara river, Vainandi, Pinjala, Venna, Tungavena, great river.)
The rivers Upendra, Bahula, Kucara, Vainandi, Pinjala, Venna, Tungavena, and the great river are mentioned.
विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि। शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् ॥६-१०-२७॥
vidiśāṃ kṛṣṇaveṇṇāṃ ca tāmrāṃ ca kapilāmapi। śaluṃ suvāmāṃ vedāśvāṃ harisrāvāṃ mahāpagām ॥6-10-27॥
[विदिशां (vidiśām) - to Vidisha; कृष्णवेण्णां (kṛṣṇaveṇṇām) - to Krishna Veni; च (ca) - and; ताम्रां (tāmrām) - to Tamra; च (ca) - and; कपिलाम् (kapilām) - to Kapila; अपि (api) - also; शलुं (śaluṃ) - to Shalu; सुवामां (suvāmām) - to Suvama; वेदाश्वां (vedāśvām) - to Vedashva; हरिस्रावां (harisrāvām) - to Harisrava; महापगाम् (mahāpagām) - to the great river;]
(To Vidisha, to Krishna Veni, and to Tamra, and also to Kapila, to Shalu, to Suvama, to Vedashva, to Harisrava, to the great river.)
The journey extends to Vidisha, Krishna Veni, Tamra, Kapila, Shalu, Suvama, Vedashva, Harisrava, and the great river.
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम्। कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम् ॥६-१०-२८॥
śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagām। kauśikīṃ nimnagāṃ śoṇāṃ bāhudāmatha candanām ॥6-10-28॥
[शीघ्रां (śīghrām) - swift; च (ca) - and; पिच्छिलां (picchilām) - slippery; च (ca) - and; एव (eva) - indeed; भारद्वाजीं (bhāradvājīm) - Bhāradvājī; च (ca) - and; निम्नगाम् (nimnagām) - flowing; कौशिकीं (kauśikīm) - Kauśikī; निम्नगां (nimnagām) - flowing; शोणां (śoṇām) - red; बाहुदाम् (bāhudām) - Bāhudā; अथ (atha) - and then; चन्दनाम् (candanām) - Candanā;]
(Swift and slippery indeed, and Bhāradvājī flowing, Kauśikī flowing, red, Bāhudā and then Candanā.)
The swift and slippery rivers, including Bhāradvājī, Kauśikī, and the red Bāhudā, along with Candanā, flow gracefully.
दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम्। चरक्षां महिरोहीं च तथा जम्बुनदीमपि ॥६-१०-२९॥
durgāmantaḥśilāṃ caiva brahmamedhyāṃ bṛhadvatīm। carakṣāṃ mahirohīṃ ca tathā jambunadīmapi ॥6-10-29॥
[दुर्गाम् (durgām) - fortress; अन्तःशिलाम् (antaḥśilām) - inner rock; च (ca) - and; एव (eva) - indeed; ब्रह्ममेध्याम् (brahmamedhyām) - sacred to Brahma; बृहद्वतीम् (bṛhadvatīm) - Brihadvati; चरक्षाम् (carakṣām) - Charaksha; महिरोहीं (mahirohīṃ) - Mahirohi; च (ca) - and; तथा (tathā) - also; जम्बुनदीम् (jambunadīm) - Jambu river; अपि (api) - also;]
(The fortress, the inner rock, indeed sacred to Brahma, Brihadvati, Charaksha, Mahirohi, and also the Jambu river.)
The fortress and the inner rock, indeed sacred to Brahma, along with Brihadvati, Charaksha, Mahirohi, and also the Jambu river.
सुनसां तमसां दासीं त्रसामन्यां वराणसीम्। लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् ॥६-१०-३०॥
sunasāṃ tamasāṃ dāsīṃ trasāmanyāṃ varāṇasīm। loloddhṛtakarāṃ caiva pūrṇāśāṃ ca mahānadīm ॥6-10-30॥
[सुनसाम् (sunasām) - of the beautiful-nosed; तमसाम् (tamasām) - of the dark; दासीम् (dāsīm) - servant; त्रसाम् (trasām) - of the trembling; अन्याम् (anyām) - other; वराणसीम् (varāṇasīm) - Varanasi; लोलोद्धृतकराम् (loloddhṛtakarām) - with a swinging raised hand; च (ca) - and; एव (eva) - indeed; पूर्णाशाम् (pūrṇāśām) - full of hope; च (ca) - and; महानदीम् (mahānadīm) - great river;]
(Of the beautiful-nosed, of the dark, servant, of the trembling, other Varanasi, with a swinging raised hand, and indeed, full of hope, and great river.)
The beautiful-nosed, dark servant, trembling in another Varanasi, with a swinging raised hand, full of hope, and the great river.
मानवीं वृषभां चैव महानद्यो जनाधिप। सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् ॥६-१०-३१॥
mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa। sadānirāmayāṃ vṛtyāṃ mandagāṃ mandavāhinīm ॥6-10-31॥
[मानवीं (mānavīṃ) - human-like; वृषभां (vṛṣabhāṃ) - bull-like; च (ca) - and; एव (eva) - indeed; महानद्यो (mahānadyo) - great rivers; जनाधिप (janādhipa) - O ruler of people; सदानिरामयां (sadānirāmayāṃ) - always free from disease; वृत्यां (vṛtyāṃ) - in the form; मन्दगां (mandagāṃ) - slow-moving; मन्दवाहिनीम् (mandavāhinīm) - slow-flowing;]
(Human-like, bull-like, and indeed great rivers, O ruler of people, always free from disease, in the form of slow-moving, slow-flowing.)
O ruler of people, the great rivers, resembling humans and bulls, always flow slowly and are free from disease.
ब्रह्माणीं च महागौरीं दुर्गामपि च भारत। चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम् ॥६-१०-३२॥
brahmāṇīṃ ca mahāgaurīṃ durgāmapi ca bhārata। citropalāṃ citrabarhāṃ mañjuṃ makaravāhinīm ॥6-10-32॥
[ब्रह्माणीं (brahmāṇīṃ) - Brahmani; च (ca) - and; महागौरीं (mahāgaurīṃ) - Mahagauri; दुर्गाम् (durgām) - Durga; अपि (api) - also; च (ca) - and; भारत (bhārata) - O Bharata; चित्रोपलां (citropalāṃ) - with colorful stones; चित्रबर्हां (citrabarhāṃ) - with colorful plumes; मञ्जुं (mañjuṃ) - beautiful; मकरवाहिनीम् (makaravāhinīm) - riding on a crocodile;]
(Brahmani and Mahagauri and also Durga, O Bharata, with colorful stones, with colorful plumes, beautiful, riding on a crocodile.)
O Bharata, Brahmani, Mahagauri, and Durga, adorned with colorful stones and plumes, beautifully riding on a crocodile.
मन्दाकिनीं वैतरणीं कोकां चैव महानदीम्। शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् ॥६-१०-३३॥
mandākinīṃ vaitaraṇīṃ kokāṃ caiva mahānadīm। śuktimatīṃ araṇyāṃ ca puṣpaveṇyutpalāvatīm ॥6-10-33॥
[मन्दाकिनीं (mandākinīṃ) - Mandakini river; वैतरणीं (vaitaraṇīṃ) - Vaitarani river; कोकां (kokāṃ) - Koka river; च (ca) - and; एव (eva) - indeed; महानदीम् (mahānadīm) - Mahanadi river; शुक्तिमतीम् (śuktimatīm) - Shuktimati river; अरण्यां (araṇyāṃ) - forest; च (ca) - and; पुष्पवेणीम् (puṣpaveṇīm) - Pushpaveni river; उत्पलावतीम् (utpalāvatīm) - Utpalavati river;]
(Mandakini, Vaitarani, Koka, and indeed the Mahanadi; Shuktimati, and the forest of Pushpaveni and Utpalavati.)
The rivers Mandakini, Vaitarani, Koka, and the great river Mahanadi; along with Shuktimati, and the forest regions of Pushpaveni and Utpalavati.
लोहित्यां करतोयां च तथैव वृषभङ्गिनीम्। कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत ॥६-१०-३४॥
lohityāṃ karatoyāṃ ca tathaiva vṛṣabhaṅginīm। kumārīmṛṣikulyāṃ ca brahmakulyāṃ ca bhārata ॥6-10-34॥
[लोहित्यां (lohityāṃ) - in the Lohitya river; करतोयां (karatoyāṃ) - in the Karatoya river; च (ca) - and; तथैव (tathaiva) - also; वृषभङ्गिनीम् (vṛṣabhaṅginīm) - in the Vṛṣabhaṅginī river; कुमारीम् (kumārīm) - in the Kumārī river; ऋषिकुल्यां (ṛṣikulyāṃ) - in the Ṛṣikulya river; च (ca) - and; ब्रह्मकुल्यां (brahmakulyāṃ) - in the Brahmakulya river; च (ca) - and; भारत (bhārata) - O Bhārata;]
(In the Lohitya river, in the Karatoya river, and also in the Vṛṣabhaṅginī river, in the Kumārī river, in the Ṛṣikulya river, and in the Brahmakulya river, O Bhārata.)
O Bhārata, the rivers Lohitya, Karatoya, Vṛṣabhaṅginī, Kumārī, Ṛṣikulya, and Brahmakulya are mentioned.
सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष। विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः ॥६-१०-३५॥
sarasvatīḥ supuṇyāśca sarvā gaṅgāśca māriṣa। viśvasya mātaraḥ sarvāḥ sarvāścaiva mahābalāḥ ॥6-10-35॥
[सरस्वतीः (sarasvatīḥ) - Sarasvati; सुपुण्याः (supuṇyāḥ) - very pure; च (ca) - and; सर्वा (sarvā) - all; गङ्गाः (gaṅgāḥ) - Ganga; च (ca) - and; मारिष (māriṣa) - O gentle lady; विश्वस्य (viśvasya) - of the universe; मातरः (mātaraḥ) - mothers; सर्वाः (sarvāḥ) - all; सर्वाः (sarvāḥ) - all; च (ca) - and; एव (eva) - indeed; महाबलाः (mahābalāḥ) - very powerful;]
(Sarasvati, very pure, all Ganga, and O gentle lady, all mothers of the universe, all indeed very powerful.)
O gentle lady, Sarasvati and all the Ganga are very pure. All the mothers of the universe are indeed very powerful.
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः। इत्येताः सरितो राजन्समाख्याता यथास्मृति ॥६-१०-३६॥
tathā nadyastvaprakāśāḥ śataśo'tha sahasraśaḥ। ityetāḥ sarito rājansamākhyātā yathāsmṛti ॥6-10-36॥
[तथा (tathā) - thus; नद्यः (nadyaḥ) - rivers; तु (tu) - but; अप्रकाशाः (aprakāśāḥ) - unseen; शतशः (śataśaḥ) - by hundreds; अथ (atha) - and; सहस्रशः (sahasraśaḥ) - by thousands; इति (iti) - thus; एताः (etāḥ) - these; सरितः (saritaḥ) - rivers; राजन् (rājan) - O king; समाख्याताः (samākhyātāḥ) - are named; यथा (yathā) - as; स्मृति (smṛti) - memory;]
(Thus, the rivers, unseen, by hundreds and by thousands, these rivers, O king, are named as per memory.)
Thus, O king, these countless rivers, unseen by many, are named according to tradition and memory.
अत ऊर्ध्वं जनपदान्निबोध गदतो मम। तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः ॥६-१०-३७॥
ata ūrdhvaṃ janapadān nibodha gadato mama। tatreme kurupāñcālāḥ śālvamādreyajāṅgalāḥ ॥6-10-37॥
[अत (ata) - from; ऊर्ध्वं (ūrdhvaṃ) - above; जनपदान् (janapadān) - regions; निबोध (nibodha) - understand; गदतः (gadataḥ) - speaking; मम (mama) - my; तत्र (tatra) - there; इमे (ime) - these; कुरुपाञ्चालाः (kurupāñcālāḥ) - Kurus and Panchalas; शाल्व (śālva) - Shalvas; माद्रेय (mādreya) - Madreyas; जाङ्गलाः (jāṅgalāḥ) - Jangalas;]
(From above, understand my speaking of the regions. There are these Kurus, Panchalas, Shalvas, Madreyas, and Jangalas.)
Listen to my words about the regions above. Here are the Kurus, Panchalas, Shalvas, Madreyas, and Jangalas.
शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च। मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः ॥६-१०-३८॥
śūrasenāḥ kaliṅgāśca bodhā maukāstathaiva ca। matsyāḥ sukuṭyaḥ saubalyaḥ kuntalāḥ kāśikośalāḥ ॥6-10-38॥
[शूरसेनाः (śūrasenāḥ) - the Shurasenas; कलिङ्गाः (kaliṅgāḥ) - the Kalingas; च (ca) - and; बोधा (bodhā) - the Bodhas; मौकाः (maukāḥ) - the Maukas; तथैव (tathaiva) - as well as; च (ca) - and; मत्स्याः (matsyāḥ) - the Matsyas; सुकुट्यः (sukuṭyaḥ) - the Sukutyas; सौबल्याः (saubalyaḥ) - the Saubalyas; कुन्तलाः (kuntalāḥ) - the Kuntalas; काशिकोशलाः (kāśikośalāḥ) - the Kashikoshalas;]
(The Shurasenas, the Kalingas, and the Bodhas, the Maukas as well as the Matsyas, the Sukutyas, the Saubalyas, the Kuntalas, and the Kashikoshalas.)
The Shurasenas, Kalingas, Bodhas, Maukas, Matsyas, Sukutyas, Saubalyas, Kuntalas, and Kashikoshalas are mentioned together.
चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः। उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह ॥६-१०-३९॥
cedivatsāḥ karūṣāśca bhojāḥ sindhupulindakāḥ। uttamaujā daśārṇāśca mekalāścotkalaiḥ saha ॥6-10-39॥
[चेदिवत्साः (cedivatsāḥ) - Chedi princes; करूषाः (karūṣāḥ) - Karusha people; च (ca) - and; भोजाः (bhojāḥ) - Bhoja people; सिन्धुपुलिन्दकाः (sindhupulindakāḥ) - Sindhu and Pulinda tribes; उत्तमौजा (uttamaujā) - Uttamauja; दशार्णाः (daśārṇāḥ) - Dasharna people; च (ca) - and; मेकलाः (mekalāḥ) - Mekala people; च (ca) - and; उत्कलैः (utkalaiḥ) - with Utkala people; सह (saha) - together;]
(Chedi princes, Karusha people, and Bhoja people, Sindhu and Pulinda tribes, Uttamauja, Dasharna people, and Mekala people together with Utkala people.)
The Chedi princes, Karusha, Bhoja, Sindhu, and Pulinda tribes, along with Uttamauja, Dasharna, Mekala, and Utkala people, all came together.
पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगन्धराः। सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः ॥६-१०-४०॥
pāñcālāḥ kauśijāścaiva ekapṛṣṭhā yugandharāḥ। saudhā madrā bhujiṅgāśca kāśayo'parakāśayaḥ ॥6-10-40॥
[पाञ्चालाः (pāñcālāḥ) - Panchalas; कौशिजाः (kauśijāḥ) - Kausijas; च (ca) - and; एव (eva) - indeed; एकपृष्ठाः (ekapṛṣṭhāḥ) - Ekaprishthas; युगन्धराः (yugandharāḥ) - Yugandharas; सौधाः (saudhāḥ) - Saudhas; मद्राः (madrāḥ) - Madras; भुजिङ्गाः (bhujiṅgāḥ) - Bhujingas; काशयः (kāśayaḥ) - Kashayas; अपरकाशयः (aparakāśayaḥ) - Aparakashayas;]
(The Panchalas, Kausijas, indeed, the Ekaprishthas, Yugandharas, Saudhas, Madras, Bhujingas, Kashayas, and Aparakashayas.)
The Panchalas, Kausijas, Ekaprishthas, Yugandharas, Saudhas, Madras, Bhujingas, Kashayas, and Aparakashayas are mentioned here.
जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत। कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ॥६-१०-४१॥
jaṭharāḥ kukkuśāścaiva sudāśārṇāśca bhārata। kuntayo'vantayaścaiva tathaivāparakuntayaḥ ॥6-10-41॥
[जठराः (jaṭharāḥ) - the Jatharas; कुक्कुशाः (kukkuśāḥ) - the Kukkushas; च (ca) - and; एव (eva) - indeed; सुदाशार्णाः (sudāśārṇāḥ) - the Sudasharnas; च (ca) - and; भारत (bhārata) - O Bharata; कुन्तयः (kuntayaḥ) - the Kuntayas; अवन्तयः (avantayaḥ) - the Avantayas; च (ca) - and; एव (eva) - indeed; तथैव (tathaiva) - similarly; अपरकुन्तयः (aparakuntayaḥ) - the other Kuntayas;]
(The Jatharas, the Kukkushas, and indeed the Sudasharnas, O Bharata; the Kuntayas, the Avantayas, and similarly the other Kuntayas.)
O Bharata, the Jatharas, Kukkushas, and Sudasharnas, along with the Kuntayas, Avantayas, and other Kuntayas are mentioned here.
गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः। अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः ॥६-१०-४२॥
govindā mandakāḥ ṣaṇḍā vidarbhānūpavāsikāḥ। aśmakāḥ pāṃsurāṣṭrāśca goparāṣṭrāḥ panītakāḥ ॥6-10-42॥
[गोविन्दा (govindā) - Govindas; मन्दकाः (mandakāḥ) - Mandakas; षण्डा (ṣaṇḍā) - Shaṇḍas; विदर्भानूपवासिकाः (vidarbhānūpavāsikāḥ) - inhabitants of Vidarbha and Anupa; अश्मकाः (aśmakāḥ) - Ashmakas; पांसुराष्ट्राः (pāṃsurāṣṭrāḥ) - inhabitants of Pamsu region; च (ca) - and; गोपराष्ट्राः (goparāṣṭrāḥ) - inhabitants of Gopa region; पनीतकाः (panītakāḥ) - Panitakas;]
(Govindas, Mandakas, Shaṇḍas, inhabitants of Vidarbha and Anupa, Ashmakas, inhabitants of Pamsu region, and inhabitants of Gopa region, Panitakas.)
The Govindas, Mandakas, Shaṇḍas, and the people from Vidarbha, Anupa, Ashmaka, Pamsu, and Gopa regions, along with the Panitakas, are mentioned.
आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम्। वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः ॥६-१०-४३॥
Ādirāṣṭrāḥ sukuṭṭāśca balirāṣṭraṃ ca kevalam। vānarāsyāḥ pravāhāśca vakrā vakrabhayāḥ śakāḥ ॥6-10-43॥
[आदिराष्ट्राः (ādirāṣṭrāḥ) - the original nations; सुकुट्टाः (sukuṭṭāḥ) - well-formed; च (ca) - and; बलिराष्ट्रं (balirāṣṭraṃ) - Bali's kingdom; च (ca) - and; केवलम् (kevalam) - only; वानरास्याः (vānarāsyāḥ) - monkey-faced; प्रवाहाः (pravāhāḥ) - streams; च (ca) - and; वक्राः (vakrāḥ) - crooked; वक्रभयाः (vakrabhayāḥ) - fearful of crookedness; शकाः (śakāḥ) - the Śakas;]
(The original nations, well-formed, and Bali's kingdom only; monkey-faced streams, crooked and fearful of crookedness, the Śakas.)
The original nations, well-formed, and Bali's kingdom alone; streams with monkey faces, crooked and fearful of crookedness, the Śakas.
विदेहका मागधाश्च सुह्माश्च विजयास्तथा। अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च ॥६-१०-४४॥
videhakā māgadhāśca suhmāśca vijayāstathā। aṅgā vaṅgāḥ kaliṅgāśca yakṛlloman eva ca ॥6-10-44॥
[विदेहका (videhakā) - people of Videha; मागधाः (māgadhāḥ) - people of Magadha; च (ca) - and; सुह्माः (suhmāḥ) - people of Suhma; च (ca) - and; विजयाः (vijayāḥ) - victorious ones; तथा (tathā) - also; अङ्गाः (aṅgāḥ) - people of Anga; वङ्गाः (vaṅgāḥ) - people of Vanga; कलिङ्गाः (kaliṅgāḥ) - people of Kalinga; च (ca) - and; यकृत् (yakṛt) - liver; लोमान (loman) - hair; एव (eva) - indeed; च (ca) - and;]
(The people of Videha, Magadha, and Suhma, as well as the victorious ones, and the people of Anga, Vanga, and Kalinga, indeed with liver and hair.)
The people of Videha, Magadha, Suhma, and the victorious ones, along with the people of Anga, Vanga, and Kalinga, are mentioned, including their liver and hair.
मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः। वाहीका वाटधानाश्च आभीराः कालतोयकाः ॥६-१०-४५॥
mallāḥ sudeṣṇāḥ prāhūtāstathā māhiṣakārṣikāḥ। vāhīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ ॥6-10-45॥
[मल्लाः (mallāḥ) - wrestlers; सुदेष्णाः (sudeṣṇāḥ) - Sudeṣṇas; प्राहूताः (prāhūtāḥ) - invited; तथा (tathā) - thus; माहिषकार्षिकाः (māhiṣakārṣikāḥ) - buffalo herders; वाहीकाः (vāhīkāḥ) - Vāhīkas; वाटधानाः (vāṭadhānāḥ) - gardeners; च (ca) - and; आभीराः (ābhīrāḥ) - cowherds; कालतोयकाः (kālatoyakāḥ) - Kālatoyakas;]
(Wrestlers, Sudeṣṇas, and buffalo herders were invited, thus Vāhīkas, gardeners, and cowherds, Kālatoyakas.)
Wrestlers, Sudeṣṇas, buffalo herders, Vāhīkas, gardeners, cowherds, and Kālatoyakas were all invited.
अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः। अटवीशबराश्चैव मरुभौमाश्च मारिष ॥६-१०-४६॥
aparandhrāśca śūdrāśca pahlavāścarmakhaṇḍikāḥ। aṭavīśabarāścaiva marubhaumāśca māriṣa ॥6-10-46॥
[अपरन्ध्राः (aparandhrāḥ) - people of Aparandhra; च (ca) - and; शूद्राः (śūdrāḥ) - Shudras; च (ca) - and; पह्लवाः (pahlavāḥ) - Pahlavas; चर्मखण्डिकाः (carmakhaṇḍikāḥ) - leather workers; अटवीशबराः (aṭavīśabarāḥ) - forest tribes; च (ca) - and; एव (eva) - indeed; मरुभौमाः (marubhaumāḥ) - desert dwellers; च (ca) - and; मारिष (māriṣa) - O gentle one;]
(People of Aparandhra, and Shudras, and Pahlavas, leather workers, forest tribes, and indeed desert dwellers, and O gentle one.)
O gentle one, the people of Aparandhra, Shudras, Pahlavas, leather workers, forest tribes, and desert dwellers are mentioned.
उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा। कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः ॥६-१०-४७॥
upāvṛścānupāvṛścasurāṣṭrāḥ kekayāstathā। kuṭṭāparāntā dvaidheyāḥ kākṣāḥ sāmudraniṣkuṭāḥ ॥6-10-47॥
[उपावृश्च (upāvṛśca) - and the Upavṛśca; अनुपावृश्च (anupāvṛśca) - and the Anupavṛśca; सुराष्ट्राः (surāṣṭrāḥ) - the Surāṣṭras; केकयाः (kekayāḥ) - the Kekayas; तथा (tathā) - also; कुट्टापरान्ताः (kuṭṭāparāntāḥ) - the Kuṭṭāparāntas; द्वैधेयाः (dvaidheyāḥ) - the Dvaidheyas; काक्षाः (kākṣāḥ) - the Kākṣas; सामुद्रनिष्कुटाः (sāmudraniṣkuṭāḥ) - the Sāmudraniṣkuṭas;]
(And the Upavṛśca, and the Anupavṛśca, the Surāṣṭras, the Kekayas also; the Kuṭṭāparāntas, the Dvaidheyas, the Kākṣas, the Sāmudraniṣkuṭas.)
The Upavṛśca and Anupavṛśca, along with the Surāṣṭras and Kekayas, as well as the Kuṭṭāparāntas, Dvaidheyas, Kākṣas, and Sāmudraniṣkuṭas, were all present.
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च। बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः ॥६-१०-४८॥
andhrāśca bahavo rājannantargiryāstathaiva ca। bahirgiryāṅgamaladā māgadhā mānavarjakāḥ ॥6-10-48॥
[अन्ध्राः (andhrāḥ) - Andhras; च (ca) - and; बहवः (bahavaḥ) - many; राजन् (rājan) - O king; अन्तर्गिर्याः (antargiryāḥ) - those within the mountains; तथैव (tathaiva) - similarly; च (ca) - and; बहिर्गिर्याः (bahirgiryāḥ) - those outside the mountains; अङ्गमलदाः (aṅgamaladāḥ) - Angas and Maladas; मागधाः (māgadhāḥ) - Magadhas; मानवर्जकाः (mānavarjakāḥ) - Manavarjakas;]
(Andhras and many, O king, those within the mountains, similarly, and those outside the mountains, Angas and Maladas, Magadhas, Manavarjakas.)
O king, there are many Andhras, both those within and outside the mountains, as well as the Angas, Maladas, Magadhas, and Manavarjakas.
मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप। पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा ॥६-१०-४९॥
mahyuttarāḥ prāvṛṣeyā bhārgavāśca janādhipa। puṇḍrā bhārgāḥ kirātāśca sudoṣṇāḥ pramudāstathā ॥6-10-49॥
[मह्युत्तराः (mahyuttarāḥ) - northern regions; प्रावृषेया (prāvṛṣeyā) - of the rainy season; भार्गवाः (bhārgavāḥ) - descendants of Bhrigu; च (ca) - and; जनाधिप (janādhipa) - O king; पुण्ड्रा (puṇḍrā) - Pundras; भार्गाः (bhārgāḥ) - Bhargas; किराताः (kirātāḥ) - Kiratas; सुदोष्णाः (sudoṣṇāḥ) - Sudoshna; प्रमुदाः (pramudāḥ) - Pramuda; तथा (tathā) - also;]
(Northern regions of the rainy season, descendants of Bhrigu and O king, Pundras, Bhargas, Kiratas, Sudoshna, Pramuda also.)
O king, the northern regions during the rainy season are inhabited by the descendants of Bhrigu, as well as the Pundras, Bhargas, Kiratas, Sudoshna, and Pramuda.
शका निषादा निषधास्तथैवानर्तनैरृताः। दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा ॥६-१०-५०॥
śakā niṣādā niṣadhāstathaivānartanairṛtāḥ। dugūlāḥ pratimatsyāśca kuśalāḥ kunaṭāstathā ॥6-10-50॥
[शका (śakā) - tribes; निषादा (niṣādā) - hunters; निषधाः (niṣadhāḥ) - Nishadhas; तथा (tathā) - also; एव (eva) - indeed; अनर्तनैः (anartanaiḥ) - with Anartas; ऋताः (ṛtāḥ) - truthful; दुगूलाः (dugūlāḥ) - Dugulas; प्रतिमत्स्याः (pratimatsyāḥ) - Pratimatsyas; च (ca) - and; कुशलाः (kuśalāḥ) - skilled; कुनटाः (kunaṭāḥ) - Kunatas; तथा (tathā) - also;]
(The tribes, hunters, Nishadhas, and indeed with Anartas, truthful, Dugulas, Pratimatsyas, and skilled Kunatas also.)
The tribes of Shakas, Nishadas, and Nishadhas, along with the Anartas, Dugulas, Pratimatsyas, and the skilled Kunatas, were all present.
तीरग्राहास्तरतोया राजिका रस्यकागणाः। तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः ॥६-१०-५१॥
tīragrāhāstaratoyā rājikā rasyakāgaṇāḥ। tilakāḥ pārasīkāśca madhumantaḥ prakutsakāḥ ॥6-10-51॥
[तीरग्राहाः (tīragrāhāḥ) - those who seize the banks; तरतोया (taratoyā) - crossing the waters; राजिका (rājikā) - small kings; रस्यकागणाः (rasyakāgaṇāḥ) - groups of Rasyakas; तिलकाः (tilakāḥ) - Tilakas; पारसीकाः (pārasīkāḥ) - Persians; च (ca) - and; मधुमन्तः (madhumantaḥ) - Madhumantas; प्रकुत्सकाः (prakutsakāḥ) - Prakutsakas;]
(Those who seize the banks, crossing the waters, small kings, groups of Rasyakas, Tilakas, Persians, and Madhumantas, Prakutsakas.)
The text describes various groups and tribes, including those who seize the banks and cross waters, small kings, and groups like Rasyakas, Tilakas, Persians, Madhumantas, and Prakutsakas.
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा। अभीसारा कुलूताश्च शैवला बाह्लिकास्तथा ॥६-१०-५२॥
kāśmīrāḥ sindhusauvīrā gāndhārā darśakāstathā। abhīsārā kulūtāśca śaivalā bāhlikāstathā ॥6-10-52॥
[काश्मीराः (kāśmīrāḥ) - Kashmiris; सिन्धुसौवीरा (sindhusauvīrā) - Sindhus and Sauvīras; गान्धारा (gāndhārā) - Gandharans; दर्शकाः (darśakāḥ) - Darshakas; तथा (tathā) - and; अभीसारा (abhīsārā) - Abhisaras; कुलूताः (kulūtāḥ) - Kuluṭas; च (ca) - and; शैवला (śaivalā) - Shaivalas; बाह्लिकाः (bāhlikāḥ) - Bahlīkas; तथा (tathā) - and;]
(Kashmiris, Sindhus and Sauvīras, Gandharans, Darshakas, and Abhisaras, Kuluṭas and Shaivalas, and Bahlīkas.)
The people of Kashmir, Sindhu, Sauvīra, Gandhara, Darshaka, Abhisara, Kuluṭa, Shaivala, and Bahlika are mentioned.
दर्वीकाः सकचा दर्वा वातजामरथोरगाः। बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः ॥६-१०-५३॥
darvīkāḥ sakacā darvā vātajāmarathoragāḥ। bahuvādyāśca kauravya sudāmānaḥ sumallikāḥ ॥6-10-53॥
[दर्वीकाः (darvīkāḥ) - women with ladles; सकचा (sakacā) - with hairpins; दर्वा (darvā) - grass; वातजामरथोरगाः (vātajāmarathoragāḥ) - wind-born chariots and serpents; बहुवाद्याः (bahuvādyāḥ) - many musical instruments; च (ca) - and; कौरव्य (kauravya) - O descendant of Kuru; सुदामानः (sudāmānaḥ) - Sudāmā; सुमल्लिकाः (sumallikāḥ) - Sumallikā;]
(Women with ladles, with hairpins, grass, wind-born chariots and serpents, many musical instruments, and O descendant of Kuru, Sudāmā, Sumallikā.)
O descendant of Kuru, there are women with ladles and hairpins, grass, wind-born chariots and serpents, and many musical instruments, along with Sudāmā and Sumallikā.
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा। वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः ॥६-१०-५४॥
vadhrāḥ karīṣakāścāpi kulindopatyakāstathā। vanāyavo daśāpārśvā romāṇaḥ kuśabindavaḥ ॥6-10-54॥
[वध्राः (vadhrāḥ) - eunuchs; करीषकाः (karīṣakāḥ) - dung-workers; च (ca) - and; अपि (api) - also; कुलिन्दोपत्यकाः (kulindopatyakāḥ) - inhabitants of the Kulinda valley; तथा (tathā) - thus; वनायवः (vanāyavaḥ) - forest-dwellers; दश (daśa) - ten; अपार्श्वाः (apārśvāḥ) - sides; रोमाणः (romāṇaḥ) - hairy ones; कुशबिन्दवः (kuśabindavaḥ) - Kushabindus;]
(Eunuchs, dung-workers, and also inhabitants of the Kulinda valley, thus forest-dwellers, ten sides, hairy ones, Kushabindus.)
The eunuchs, dung-workers, and inhabitants of the Kulinda valley, along with the forest-dwellers, are described as having ten sides, being hairy, and are known as the Kushabindus.
कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः। किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः ॥६-१०-५५॥
kacchā gopālakacchāśca lāṅgalāḥ paravallakāḥ। kirātā barbarāḥ siddhā videhāstāmraliṅgakāḥ ॥6-10-55॥
[कच्छा (kacchā) - Kacchas; गोपालकच्छाः (gopālakacchāḥ) - Gopālakacchas; च (ca) - and; लाङ्गलाः (lāṅgalāḥ) - Langalas; परवल्लकाः (paravallakāḥ) - Paravallakas; किराता (kirātā) - Kiratas; बर्बराः (barbarāḥ) - Barbaras; सिद्धाः (siddhāḥ) - Siddhas; विदेहाः (videhāḥ) - Videhas; ताम्रलिङ्गकाः (tāmraliṅgakāḥ) - Tamralingakas;]
(Kacchas, Gopālakacchas, and Langalas, Paravallakas, Kiratas, Barbaras, Siddhas, Videhas, and Tamralingakas.)
The Kacchas, Gopālakacchas, Langalas, Paravallakas, Kiratas, Barbaras, Siddhas, Videhas, and Tamralingakas are mentioned.
ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष। अथापरे जनपदा दक्षिणा भरतर्षभ ॥६-१०-५६॥
oṣṭrāḥ puṇḍrāḥ sasairaṃdhrāḥ pārvatīyāśca māriṣa। athāpare janapadā dakṣiṇā bharatarṣabha ॥6-10-56॥
[ओष्ट्राः (oṣṭrāḥ) - camels; पुण्ड्राः (puṇḍrāḥ) - Pundras; ससैरन्ध्राः (sasairaṃdhrāḥ) - with the Sairandhras; पार्वतीयाः (pārvatīyāḥ) - mountain dwellers; च (ca) - and; मारिष (māriṣa) - O prince; अथ (atha) - then; अपरे (apare) - other; जनपदा (janapadā) - regions; दक्षिणा (dakṣiṇā) - southern; भरतर्षभ (bharatarṣabha) - O best of the Bharatas;]
(Camels, Pundras, with the Sairandhras, mountain dwellers, and O prince. Then other regions, southern, O best of the Bharatas.)
O prince, there are camels, Pundras, Sairandhras, and mountain dwellers. Then, O best of the Bharatas, there are other southern regions.
द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः। उन्नत्यका माहिषका विकल्पा मूषकास्तथा ॥६-१०-५७॥
dravirāḥ kerālāḥ prācyā bhūṣikā vanavāsinaḥ। unnatyakā māhiṣakā vilkā mūṣakāstathā ॥6-10-57॥
[द्रविडाः (dravirāḥ) - Dravidians; केरलाः (kerālāḥ) - Keralites; प्राच्या (prācyā) - Easterners; भूषिका (bhūṣikā) - ornamented; वनवासिनः (vanavāsinaḥ) - forest dwellers; उन्नत्यका (unnatyakā) - highlanders; माहिषका (māhiṣakā) - buffalo herders; विकल्पा (vilkā) - alternatives; मूषकाः (mūṣakāḥ) - mice; तथा (tathā) - thus;]
(Dravidians, Keralites, Easterners, ornamented forest dwellers, highlanders, buffalo herders, alternatives, and mice thus.)
The Dravidians, Keralites, Easterners, and ornamented forest dwellers, along with highlanders, buffalo herders, alternatives, and mice, are mentioned in this context.
कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः। कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः ॥६-१०-५८॥
karṇikāḥ kuntikāścaiva saudbhidā nalakālakāḥ। kaukuṭṭakāstathā colāḥ koṅkaṇā mālavāṇakāḥ ॥6-10-58॥
[कर्णिकाः (karṇikāḥ) - Karṇikas; कुन्तिकाः (kuntikāḥ) - Kuntikas; च (ca) - and; एव (eva) - indeed; सौद्भिदा (saudbhidā) - Saudbhidas; नलकालकाः (nalakālakāḥ) - Nalakālakas; कौकुट्टकाः (kaukuṭṭakāḥ) - Kaukuṭṭakas; तथा (tathā) - also; चोलाः (colāḥ) - Colas; कोङ्कणा (koṅkaṇā) - Koṅkaṇas; मालवाणकाः (mālavāṇakāḥ) - Mālavāṇakas;]
(Karṇikas, Kuntikas, and indeed Saudbhidas, Nalakālakas, Kaukuṭṭakas, also Colas, Koṅkaṇas, Mālavāṇakas.)
The Karṇikas, Kuntikas, Saudbhidas, Nalakālakas, Kaukuṭṭakas, Colas, Koṅkaṇas, and Mālavāṇakas are mentioned here.
समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः। ध्वजिन्युत्सवसङ्केतास्त्रिगर्ताः सर्वसेनयः ॥६-१०-५९॥
samaṅgāḥ kopanāścaiva kukurāṅgadamāriṣāḥ। dhvajinyutsavasaṅketāstrigartāḥ sarvasenayaḥ ॥6-10-59॥
[समङ्गाः (samaṅgāḥ) - Samanga; कोपनाः (kopanāḥ) - Kopana; च (ca) - and; एव (eva) - indeed; कुकुराङ्गदमारिषाः (kukurāṅgadamāriṣāḥ) - Kukura, Angada, and Marisha; ध्वजिन्युत्सवसङ्केताः (dhvajinyutsavasaṅketāḥ) - Dhvajin, Utsava, and Sanketa; त्रिगर्ताः (trigartāḥ) - Trigarta; सर्वसेनयः (sarvasenayaḥ) - all armies;]
(Samanga, Kopana, and indeed Kukura, Angada, and Marisha; Dhvajin, Utsava, and Sanketa; Trigarta; all armies.)
Samanga, Kopana, Kukura, Angada, Marisha, Dhvajin, Utsava, Sanketa, and Trigarta gathered with all their armies.
त्र्यङ्गाः केकरकाः प्रोष्ठाः परसञ्चरकास्तथा। तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह ॥६-१०-६०॥
tryaṅgāḥ kekarakāḥ proṣṭhāḥ parasañcarakāstathā। tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha ॥6-10-60॥
[त्र्यङ्गाः (tryaṅgāḥ) - three-bodied beings; केकरकाः (kekarakāḥ) - Kekaras; प्रोष्ठाः (proṣṭhāḥ) - Proṣṭhas; परसञ्चरकाः (parasañcarakāḥ) - wanderers; तथा (tathā) - thus; तथैव (tathaiva) - similarly; विन्ध्यपुलकाः (vindhyapulakāḥ) - Vindhya Pulakas; पुलिन्दाः (pulindāḥ) - Pulindas; कल्कलैः (kalkalaiḥ) - with Kalkalas; सह (saha) - together;]
(Three-bodied beings, Kekaras, Proṣṭhas, wanderers, thus; similarly, Vindhya Pulakas, Pulindas, together with Kalkalas.)
The three-bodied beings, Kekaras, Proṣṭhas, and wanderers, as well as Vindhya Pulakas and Pulindas, are together with the Kalkalas.
मालका मल्लकाश्चैव तथैवापरवर्तकाः। कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा ॥६-१०-६१॥
mālakā mallakāścaiva tathaivāparavartakāḥ। kulindāḥ kulakāścaiva karaṇṭhāḥ kurakāstathā ॥6-10-61॥
[मालका (mālakā) - Mālakas; मल्लकाः (mallakāḥ) - Mallakas; च (ca) - and; एव (eva) - indeed; तथा (tathā) - thus; एव (eva) - indeed; अपरवर्तकाः (aparavartakāḥ) - Aparavartakas; कुलिन्दाः (kulindāḥ) - Kulindas; कुलकाः (kulakāḥ) - Kulakas; च (ca) - and; एव (eva) - indeed; करण्ठाः (karaṇṭhāḥ) - Karaṇṭhas; कुरकाः (kurakāḥ) - Kurakas; तथा (tathā) - thus;]
(Mālakas, Mallakas, and indeed thus Aparavartakas; Kulindas, Kulakas, and indeed Karaṇṭhas; Kurakas, thus.)
The Mālakas, Mallakas, Aparavartakas, Kulindas, Kulakas, Karaṇṭhas, and Kurakas are mentioned in this context.
मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः। आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा ॥६-१०-६२॥
mūṣakā stanabālāśca satiyaḥ pattipañjakāḥ। ādidāyāḥ sirālāśca stūbakā stanapāstathā ॥6-10-62॥
[मूषका (mūṣakā) - mice; स्तनबालाः (stanabālāḥ) - young children; च (ca) - and; सतियः (satiyaḥ) - with wives; पत्तिपञ्जकाः (pattipañjakāḥ) - small groups of soldiers; आदिदायाः (ādidāyāḥ) - original givers; सिरालाः (sirālāḥ) - with heads; च (ca) - and; स्तूबका (stūbakā) - heaps; स्तनपाः (stanapāḥ) - infants; तथा (tathā) - thus;]
(Mice, young children, and with wives, small groups of soldiers; original givers with heads, and heaps, infants thus.)
Mice, young children, wives, small groups of soldiers, original givers with heads, and heaps of infants are mentioned.
हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः। उत्तराश्चापरे म्लेच्छा जना भरतसत्तम ॥६-१०-६३॥
hṛṣīvidarbhāḥ kāntīkāstaṅgaṇāḥ parataṅgaṇāḥ। uttarāścāpare mlecchā janā bharatasattama ॥6-10-63॥
[हृषीविदर्भाः (hṛṣīvidarbhāḥ) - Hṛṣī and Vidarbhas; कान्तीकाः (kāntīkāḥ) - Kāntīkas; तङ्गणाः (taṅgaṇāḥ) - Taṅgaṇas; परतङ्गणाः (parataṅgaṇāḥ) - Para-Taṅgaṇas; उत्तराः (uttarāḥ) - northern; च (ca) - and; अपरे (apare) - others; म्लेच्छा (mlecchā) - barbarians; जनाः (janāḥ) - people; भरतसत्तम (bharatasattama) - O best of the Bharatas;]
(Hṛṣī and Vidarbhas, Kāntīkas, Taṅgaṇas, Para-Taṅgaṇas, northern and other barbarian people, O best of the Bharatas.)
O best of the Bharatas, there are the Hṛṣī and Vidarbhas, Kāntīkas, Taṅgaṇas, and Para-Taṅgaṇas, as well as the northern and other barbarian people.
यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः। सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह ॥६-१०-६४॥
yavanāśca sakāmbojā dāruṇā mlecchajātayaḥ। sakṣaddruhaḥ kuntalāśca hūṇāḥ pāratakaiḥ saha ॥6-10-64॥
[यवनाः (yavanāḥ) - Yavanas; च (ca) - and; सकाम्बोजाः (sakāmbojāḥ) - with Kambojas; दारुणाः (dāruṇāḥ) - fierce; म्लेच्छजातयः (mlecchajātayaḥ) - barbarian tribes; सक्षद्द्रुहः (sakṣaddruhaḥ) - with the Sakshaddruhas; कुन्तलाः (kuntalāḥ) - Kuntalas; च (ca) - and; हूणाः (hūṇāḥ) - Hunas; पारतकैः (pāratakaiḥ) - with Paratakas; सह (saha) - together;]
(Yavanas and Kambojas, fierce barbarian tribes, with the Sakshaddruhas, Kuntalas, and Hunas, together with the Paratakas.)
The Yavanas and Kambojas, known for their fierceness, along with the barbarian tribes like the Sakshaddruhas, Kuntalas, and Hunas, joined forces with the Paratakas.
तथैव मरधाश्चीनास्तथैव दशमालिकाः। क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥६-१०-६५॥
tathaiva maradhāścīnāstathaiva daśamālikāḥ। kṣatriyopaniveśāśca vaiśyaśūdrakulāni ca ॥6-10-65॥
[तथैव (tathaiva) - similarly; मरधाः (maradhāḥ) - Marathas; चीनाः (cīnāḥ) - Chinese; तथैव (tathaiva) - similarly; दशमालिकाः (daśamālikāḥ) - Dashamalikas; क्षत्रियोपनिवेशाः (kṣatriyopaniveśāḥ) - settlements of Kshatriyas; च (ca) - and; वैश्यशूद्रकुलानि (vaiśyaśūdrakulāni) - families of Vaishyas and Shudras; च (ca) - and;]
(Similarly, the Marathas, the Chinese, similarly the Dashamalikas, the settlements of Kshatriyas, and the families of Vaishyas and Shudras.)
Similarly, there are the Marathas, the Chinese, the Dashamalikas, and the settlements of Kshatriyas, along with the families of Vaishyas and Shudras.
शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह। खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः ॥६-१०-६६॥
śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha। khaśikāśca tukhārāśca pallavā girigahvarāḥ ॥6-10-66॥
[शूद्राभीराथ (śūdrābhīrātha) - Śūdras and Ābhīras; दरदाः (daradāḥ) - Daradas; काश्मीराः (kāśmīrāḥ) - Kashmiris; पशुभिः (paśubhiḥ) - with animals; सह (saha) - together; खशिकाः (khaśikāḥ) - Khaśikas; तुख़ाराः (tukhārāḥ) - Tukhāras; पल्लवाः (pallavāḥ) - Pallavas; गिरिगह्वराः (girigahvarāḥ) - mountain caves;]
(Śūdras, Ābhīras, Daradas, Kashmiris together with animals; Khaśikas, Tukhāras, Pallavas, and mountain caves.)
The Śūdras, Ābhīras, Daradas, and Kashmiris, along with their animals, as well as the Khaśikas, Tukhāras, and Pallavas, inhabit the mountain caves.
आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः। औपकाश्च कलिङ्गाश्च किरातानां च जातयः ॥६-१०-६७॥
ātreyāḥ sabharadvājāstathaiva stanayoṣikāḥ। aupakāśca kaliṅgāśca kirātānāṃ ca jātayaḥ ॥6-10-67॥
[आत्रेयाः (ātreyāḥ) - descendants of Atri; सभरद्वाजाः (sabharadvājāḥ) - along with Bharadvaja; तथैव (tathaiva) - and also; स्तनयोषिकाः (stanayoṣikāḥ) - women of the breast; औपकाः (aupakāḥ) - descendants of Upaka; च (ca) - and; कलिङ्गाः (kaliṅgāḥ) - Kalingas; च (ca) - and; किरातानां (kirātānāṃ) - of the Kiratas; च (ca) - and; जातयः (jātayaḥ) - tribes;]
(Descendants of Atri, along with Bharadvaja, and also women of the breast; descendants of Upaka, and Kalingas, and tribes of the Kiratas.)
The descendants of Atri, along with Bharadvaja, as well as the women of the breast, the descendants of Upaka, the Kalingas, and the tribes of the Kiratas are mentioned.
तामरा हंसमार्गाश्च तथैव करभञ्जकाः। उद्देशमात्रेण मया देशाः सङ्कीर्तिताः प्रभो ॥६-१०-६८॥
tāmarā haṁsamārgāśca tathaiva karabhañjakāḥ। uddeśamātreṇa mayā deśāḥ saṅkīrtitāḥ prabho ॥6-10-68॥
[तामरा (tāmarā) - Tāmara; (a place name); हंसमार्गाः (haṁsamārgāḥ) - Haṁsamārga; (a place name); च (ca) - and; तथैव (tathaiva) - similarly; करभञ्जकाः (karabhañjakāḥ) - Karabhañjaka; (a place name); उद्देशमात्रेण (uddeśamātreṇa) - by mere mention; मया (mayā) - by me; देशाः (deśāḥ) - regions; सङ्कीर्तिताः (saṅkīrtitāḥ) - have been mentioned; प्रभो (prabho) - O lord;]
(Tāmara, Haṁsamārga, and similarly Karabhañjaka; by mere mention, the regions have been mentioned by me, O lord.)
O lord, I have mentioned the regions of Tāmara, Haṁsamārga, and Karabhañjaka merely by naming them.
यथागुणबलं चापि त्रिवर्गस्य महाफलम्। दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता ॥६-१०-६९॥
yathāguṇabalaṃ cāpi trivargasya mahāphalam। duhyeddhenuḥ kāmadhukca bhūmiḥ samyaganuṣṭhitā ॥6-10-69॥
[यथा (yathā) - as per; गुण (guṇa) - quality; बलं (balaṃ) - strength; च (ca) - and; अपि (api) - also; त्रिवर्गस्य (trivargasya) - of the threefold aim of life; महाफलम् (mahāphalam) - great result; दुह्येत् (duhyet) - may yield; धेनुः (dhenuḥ) - cow; कामधुक् (kāmadhuk) - wish-fulfilling; च (ca) - and; भूमिः (bhūmiḥ) - earth; सम्यक् (samyak) - properly; अनुष्ठिता (anuṣṭhitā) - performed;]
(As per the quality and strength, the great result of the threefold aim of life may be yielded by the cow and the wish-fulfilling earth, when properly performed.)
According to the quality and strength, the great fruits of the threefold aim of life can be obtained from the cow and the wish-fulfilling earth, when they are properly cultivated.
तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः। ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः ॥६-१०-७०॥
tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ। te tyajantyāhave prāṇānrasāgṛddhāstarasvinaḥ ॥6-10-70॥
[तस्याम् (tasyām) - in that; गृध्यन्ति (gṛdhyanti) - covet; राजानः (rājānaḥ) - kings; शूराः (śūrāḥ) - heroes; धर्म-अर्थ-कोविदाः (dharma-artha-kovidāḥ) - versed in duty and wealth; ते (te) - they; त्यजन्ति (tyajanti) - abandon; आहवे (āhave) - in battle; प्राणान् (prāṇān) - lives; रस-अगृद्धाः (rasa-agṛddhāḥ) - not coveting pleasures; तरस्विनः (tarasvinaḥ) - valiant;]
(In that, kings, heroes, versed in duty and wealth, covet. They abandon lives in battle, not coveting pleasures, valiant.)
In that place, kings and heroes, who are well-versed in duty and wealth, covet. They valiantly give up their lives in battle, without coveting pleasures.
देवमानुषकायानां कामं भूमिः परायणम्। अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् ॥६-१०-७१॥
devamānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇam। anyonyasyāvalumpanti sārameyā ivāmiṣam ॥6-10-71॥
[देवमानुषकायानां (devamānuṣakāyānāṃ) - of the bodies of gods and men; कामं (kāmaṃ) - desire; भूमिः (bhūmiḥ) - earth; परायणम् (parāyaṇam) - refuge; अन्योन्यस्य (anyonyasya) - of each other; आवलुम्पन्ति (āvalumpanti) - they plunder; सारमेया (sārameyā) - dogs; इव (iva) - like; अमिषम् (amiṣam) - flesh;]
(The earth is the refuge for the desires of the bodies of gods and men. They plunder each other like dogs (plunder) flesh.)
The earth serves as the ultimate refuge for the desires of both gods and humans. They attack each other like dogs fighting over meat.
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम्। न चापि तृप्तिः कामानां विद्यते चेह कस्यचित् ॥६-१०-७२॥
rājāno bharataśreṣṭha bhoktukāmā vasundharām। na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasyacit ॥6-10-72॥
[राजानः (rājānaḥ) - kings; भरतश्रेष्ठ (bharataśreṣṭha) - O best of the Bharatas; भोक्तुकामाः (bhoktukāmāḥ) - desirous to enjoy; वसुन्धराम् (vasundharām) - the earth; न (na) - not; च (ca) - and; अपि (api) - also; तृप्तिः (tṛptiḥ) - satisfaction; कामानाम् (kāmānām) - of desires; विद्यते (vidyate) - exists; च (ca) - and; इह (iha) - here; कस्यचित् (kasyacit) - of anyone;]
(The kings, O best of the Bharatas, are desirous to enjoy the earth. But satisfaction of desires does not exist here for anyone.)
O best of the Bharatas, the kings desire to enjoy the earth, but no one here finds satisfaction in desires.
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः। साम्ना दानेन भेदेन दण्डेनैव च पार्थिव ॥६-१०-७३॥
tasmātparigrahe bhūmeryatante kurupāṇḍavāḥ। sāmnā dānena bhedena daṇḍenaiva ca pārthiva ॥6-10-73॥
[तस्मात् (tasmāt) - therefore; परिग्रहे (parigrahe) - in possession; भूमेः (bhūmeḥ) - of the land; यतन्ते (yatante) - strive; कुरुपाण्डवाः (kurupāṇḍavāḥ) - Kurus and Pandavas; साम्ना (sāmnā) - by conciliation; दानेन (dānena) - by gifts; भेदेन (bhedena) - by division; दण्डेन (daṇḍena) - by punishment; एव (eva) - indeed; च (ca) - and; पार्थिव (pārthiva) - O king;]
(Therefore, the Kurus and Pandavas strive for possession of the land by conciliation, by gifts, by division, and indeed by punishment, O king.)
Therefore, O king, the Kurus and Pandavas are making efforts to gain control over the land through various means such as conciliation, gifts, division, and punishment.
पिता माता च पुत्रश्च खं द्यौश्च नरपुङ्गव। भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी ॥६-१०-७४॥
pitā mātā ca putraśca khaṃ dyauśca narapuṅgava। bhūmirbhavati bhūtānāṃ samyagacchidradarśinī ॥6-10-74॥
[पिता (pitā) - father; माता (mātā) - mother; च (ca) - and; पुत्रश्च (putraśca) - son and; खं (khaṃ) - sky; द्यौश्च (dyauśca) - heaven and; नरपुङ्गव (narapuṅgava) - O best of men; भूमिर्भवति (bhūmirbhavati) - earth becomes; भूतानां (bhūtānāṃ) - of beings; सम्यगच्छिद्रदर्शिनी (samyagacchidradarśinī) - perfectly perceiving the gaps;]
(Father, mother, and son, sky and heaven, O best of men, the earth becomes perfectly perceiving the gaps of beings.)
O best of men, the earth, along with the sky and heaven, becomes a perfect observer of the gaps among beings, just like a father, mother, and son.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.