06.013
भूमिपर्वसञ्जय उवाच॥
bhūmiparvasañjaya uvāca॥
[भूमि (bhūmi) - earth; पर्व (parva) - chapter; सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Earth chapter Sanjaya said:)
Sanjaya said in the chapter of the Earth.
उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा। यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे ॥६-१३-१॥
uttareṣu tu kauravya dvīpeṣu śrūyate kathā। yathāśrutaṃ mahārāja bruvatastannibodha me ॥6-13-1॥
[उत्तरेषु (uttareṣu) - in the northern; तु (tu) - but; कौरव्य (kauravya) - O descendant of Kuru; द्वीपेषु (dvīpeṣu) - in the islands; श्रूयते (śrūyate) - is heard; कथा (kathā) - a story; यथाश्रुतं (yathāśrutam) - as heard; महाराज (mahārāja) - O great king; ब्रुवतः (bruvataḥ) - speaking; तन्निबोध (tannibodha) - listen to that; मे (me) - my;]
(In the northern islands, O descendant of Kuru, a story is heard. O great king, as heard, listen to that from me, speaking.)
In the northern islands, O descendant of Kuru, a story is heard. O great king, listen to what I have heard and am speaking to you.
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः। सुरोदः सागरश्चैव तथान्यो घर्मसागरः ॥६-१३-२॥
ghṛtatoyaḥ samudro'tra dadhimaṇḍodako'paraḥ। surodaḥ sāgaraścaiva tathānyo gharmasāgaraḥ ॥6-13-2॥
[घृततोयः (ghṛtatoyaḥ) - ocean of clarified butter; समुद्रः (samudraḥ) - ocean; अत्र (atra) - here; दधिमण्डोदकः (dadhimaṇḍodakaḥ) - ocean of curd-water; अपरः (aparaḥ) - another; सुरोदः (surodaḥ) - ocean of wine; सागरः (sāgaraḥ) - ocean; च (ca) - and; एव (eva) - indeed; तथा (tathā) - thus; अन्यः (anyaḥ) - another; घर्मसागरः (gharmasāgaraḥ) - ocean of hot water;]
(Here is the ocean of clarified butter, another is the ocean of curd-water. The ocean of wine is indeed thus another ocean of hot water.)
Here, there is an ocean of clarified butter, and another of curd-water. There is also an ocean of wine, and similarly, another ocean of hot water.
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप। सर्वतश्च महाराज पर्वतैः परिवारिताः ॥६-१३-३॥
paraspareṇa dviguṇāḥ sarve dvīpā narādhipa। sarvataśca mahārāja parvataiḥ parivāritāḥ ॥6-13-3॥
[परस्परेण (paraspareṇa) - mutually; द्विगुणाः (dviguṇāḥ) - double; सर्वे (sarve) - all; द्वीपाः (dvīpāḥ) - islands; नराधिप (narādhipa) - O king; सर्वतः (sarvataḥ) - on all sides; च (ca) - and; महाराज (mahārāja) - O great king; पर्वतैः (parvataiḥ) - by mountains; परिवारिताः (parivāritāḥ) - surrounded;]
(Mutually, all the islands, O king, are double and surrounded on all sides by mountains, O great king.)
O King, all the islands are twice as large and are surrounded by mountains on all sides, O great king.
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान्। पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप ॥६-१३-४॥
gaurastu madhyame dvīpe girirmānaḥśilo mahān। parvataḥ paścimaḥ kṛṣṇo nārāyaṇanibho nṛpa ॥6-13-4॥
[गौरः (gauraḥ) - white; तु (tu) - but; मध्यमे (madhyame) - in the middle; द्वीपे (dvīpe) - island; गिरिः (giriḥ) - mountain; मानः (mānaḥ) - Māna; शिलः (śilaḥ) - rock; महान् (mahān) - great; पर्वतः (parvataḥ) - mountain; पश्चिमः (paścimaḥ) - western; कृष्णः (kṛṣṇaḥ) - dark; नारायणनिभः (nārāyaṇanibhaḥ) - resembling Nārāyaṇa; नृप (nṛpa) - O king;]
(The white mountain Māna, a great rock, is in the middle island. The western mountain is dark, resembling Nārāyaṇa, O king.)
In the middle island, there is a great white mountain called Māna, which is a significant rock formation. To the west, there is a dark mountain resembling Nārāyaṇa, O king.
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः। प्रजापतिमुपासीनः प्रजानां विदधे सुखम् ॥६-१३-५॥
tatra ratnāni divyāni svayaṃ rakṣati keśavaḥ। prajāpati mupāsīnaḥ prajānāṃ vidadhe sukham ॥6-13-5॥
[तत्र (tatra) - there; रत्नानि (ratnāni) - gems; दिव्यानि (divyāni) - divine; स्वयं (svayam) - himself; रक्षति (rakṣati) - protects; केशवः (keśavaḥ) - Keshava; प्रजापतिम् (prajāpatim) - the lord of creatures; उपासीनः (upāsīnaḥ) - worshipping; प्रजानाम् (prajānām) - of the people; विदधे (vidadhe) - bestowed; सुखम् (sukham) - happiness;]
(There, the divine gems are protected by Keshava himself. Worshipping the lord of creatures, he bestowed happiness upon the people.)
In that place, Keshava himself guards the divine jewels. By worshipping the lord of all beings, he ensured the happiness of the people.
कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह। सम्पूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप ॥६-१३-६॥
kuśadvīpe kuśastambo madhye janapadasya ha। sampūjyate śalmaliśca dvīpe śālmālike nṛpa ॥6-13-6॥
[कुशद्वीपे (kuśadvīpe) - in the island of Kusha; कुशस्तम्बः (kuśastambaḥ) - Kusha pillar; मध्ये (madhye) - in the middle; जनपदस्य (janapadasya) - of the district; ह (ha) - indeed; सम्पूज्यते (sampūjyate) - is worshipped; शल्मलिः (śalmaliḥ) - Shalmali tree; च (ca) - and; द्वीपे (dvīpe) - in the island; शाल्मलिके (śālmālike) - of Shalmali; नृप (nṛpa) - O king;]
(In the island of Kusha, the Kusha pillar is indeed worshipped in the middle of the district. And the Shalmali tree is worshipped in the island of Shalmali, O king.)
In the island of Kusha, the Kusha pillar is revered in the center of the district. Similarly, in the island of Shalmali, the Shalmali tree is honored, O king.
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः। सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥६-१३-७॥
krauñcadvīpe mahākrauñco girī ratnacayākaraḥ। sampūjyate mahārāja cāturvarṇyena nityadā ॥6-13-7॥
[क्रौञ्चद्वीपे (krauñcadvīpe) - in the Krauncha continent; महाक्रौञ्चः (mahākrauñcaḥ) - great Krauncha; गिरी (girī) - mountain; रत्नचयाकरः (ratnacayākaraḥ) - abode of jewels; सम्पूज्यते (sampūjyate) - is worshipped; महाराज (mahārāja) - O great king; चातुर्वर्ण्येन (cāturvarṇyena) - by the four castes; नित्यदा (nityadā) - always;]
(In the Krauncha continent, the great Krauncha mountain, abode of jewels, is worshipped, O great king, by the four castes always.)
In the Krauncha continent, the great Krauncha mountain, known as the abode of jewels, is always worshipped by the four castes, O great king.
गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान्। यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥ मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः ॥६-१३-८॥
gomandaḥ parvato rājansumahānsarvadhātumān। yatra nityaṃ nivasati śrīmānkamalalocanaḥ ॥ mokṣibhiḥ saṃstuto nityaṃ prabhurnārāyaṇo hariḥ ॥6-13-8॥
[गोमन्दः (gomandaḥ) - Gomanda; पर्वतः (parvataḥ) - mountain; राजन् (rājan) - O king; सुमहान् (sumahān) - very great; सर्वधातुमान् (sarvadhātumān) - rich in all minerals; यत्र (yatra) - where; नित्यं (nityaṃ) - eternally; निवसति (nivasati) - resides; श्रीमान् (śrīmān) - the glorious; कमललोचनः (kamalalocanaḥ) - lotus-eyed; मोक्षिभिः (mokṣibhiḥ) - by the liberated souls; संस्तुतः (saṃstutaḥ) - praised; नित्यं (nityaṃ) - always; प्रभुः (prabhuḥ) - the Lord; नारायणः (nārāyaṇaḥ) - Narayana; हरिः (hariḥ) - Hari;]
(Gomanda, the mountain, O king, is very great and rich in all minerals. Where eternally resides the glorious, lotus-eyed one. Always praised by the liberated souls, the Lord Narayana, Hari.)
O King, the Gomanda mountain is vast and full of all minerals. It is the eternal abode of the glorious, lotus-eyed Lord Narayana, who is always praised by the liberated souls.
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः। सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः ॥६-१३-९॥
kuśadvīpe tu rājendra parvato vidrumaiścitaḥ। sudhāmā nāma durdharṣo dvitīyo hemaparvataḥ ॥6-13-9॥
[कुशद्वीपे (kuśadvīpe) - in the island of Kuśa; तु (tu) - but; राजेन्द्र (rājendra) - O king of kings; पर्वतः (parvataḥ) - mountain; विद्रुमैः (vidrumaiḥ) - with corals; चितः (citaḥ) - covered; सुधामा (sudhāmā) - Sudhāmā; नाम (nāma) - by name; दुर्धर्षः (durdharṣaḥ) - invincible; द्वितीयः (dvitīyaḥ) - second; हेमपर्वतः (hemaparvataḥ) - Hemaparvata;]
(In the island of Kuśa, O king of kings, there is a mountain covered with corals, named Sudhāmā, which is invincible, and the second is Hemaparvata.)
In the island of Kuśa, O king, there is a mountain adorned with corals called Sudhāmā, which is invincible, and the second mountain is known as Hemaparvata.
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः। चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ॥६-१३-१०॥
dyutimānnāma kauravya tṛtīyaḥ kumudo giriḥ। caturthaḥ puṣpavānnāma pañcamastu kuśeśayaḥ ॥6-13-10॥
[द्युतिमान्नाम (dyutimānnāma) - named Dyutiman; कौरव्य (kauravya) - descendant of Kuru; तृतीयः (tṛtīyaḥ) - third; कुमुदः (kumudaḥ) - Kumuda; गिरिः (giriḥ) - mountain; चतुर्थः (caturthaḥ) - fourth; पुष्पवान्नाम (puṣpavānnāma) - named Puṣpavān; पञ्चमः (pañcamaḥ) - fifth; तु (tu) - but; कुशेशयः (kuśeśayaḥ) - Kuśeśaya;]
(Named Dyutiman, descendant of Kuru, third is Kumuda mountain; fourth is named Puṣpavān; fifth but is Kuśeśaya.)
The third mountain is named Dyutiman, a descendant of Kuru, followed by Kumuda. The fourth is called Puṣpavān, and the fifth is Kuśeśaya.
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः। तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः ॥६-१३-११॥
ṣaṣṭho harigirirnāma ṣaḍete parvatottamāḥ। teṣāmantaraviṣkambho dviguṇaḥ pravibhāgaśaḥ ॥6-13-11॥
[षष्ठः (ṣaṣṭhaḥ) - sixth; हरिगिरिः (harigiriḥ) - Harigiri; नाम (nāma) - named; षट् (ṣaṭ) - six; एते (ete) - these; पर्वत-उत्तमाः (parvata-uttamāḥ) - mountains-best; तेषाम् (teṣām) - their; अन्तर (antara) - between; विष्कम्भः (viṣkambhaḥ) - distance; द्विगुणः (dviguṇaḥ) - double; प्रविभागशः (pravibhāgaśaḥ) - by division;]
(The sixth is named Harigiri; these six are the best of mountains. The distance between them is double by division.)
The sixth mountain is called Harigiri, and these six are considered the best among mountains. The distance between them is twice as much when divided.
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्। तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् ॥६-१३-१२॥
audbhidaṁ prathamaṁ varṣaṁ dvitīyaṁ veṇumaṇḍalam। tṛtīyaṁ vai rathākāraṁ caturthaṁ pālanaṁ smṛtam ॥6-13-12॥
[औद्भिदं (audbhidaṁ) - growing from the ground; प्रथमं (prathamaṁ) - first; वर्षं (varṣaṁ) - year; द्वितीयं (dvitīyaṁ) - second; वेणुमण्डलम् (veṇumaṇḍalam) - bamboo circle; तृतीयं (tṛtīyaṁ) - third; वै (vai) - indeed; रथाकारं (rathākāraṁ) - chariot maker; चतुर्थं (caturthaṁ) - fourth; पालनं (pālanaṁ) - protection; स्मृतम् (smṛtam) - is remembered;]
(The first year is for those growing from the ground, the second for the bamboo circle, the third indeed for the chariot maker, and the fourth is remembered for protection.)
The first year is designated for plants that grow from the ground, the second year for the bamboo circle, the third year is indeed for the chariot maker, and the fourth year is remembered for protection.
धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम्। सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः ॥६-१३-१३॥
dhṛtimatpañcamaṃ varṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaraṃ। saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ ॥6-13-13॥
[धृतिमत् (dhṛtimat) - steadfast; पञ्चमं (pañcamaṃ) - fifth; वर्षं (varṣaṃ) - year; षष्ठं (ṣaṣṭhaṃ) - sixth; वर्षं (varṣaṃ) - year; प्रभाकरम् (prabhākaraṃ) - sun; सप्तमं (saptamaṃ) - seventh; कापिलं (kāpilaṃ) - Kapila; वर्षं (varṣaṃ) - year; सप्त (sapta) - seven; एते (ete) - these; वर्षपुञ्जकाः (varṣapuñjakāḥ) - clusters of years;]
(The steadfast fifth year, the sixth year of the sun, the seventh year of Kapila, these are the seven clusters of years.)
The steadfast fifth year, the sixth year dedicated to the sun, and the seventh year of Kapila, these are the seven clusters of years.
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर। विहरन्ति रमन्ते च न तेषु म्रियते जनः ॥६-१३-१४॥
eteṣu devagandharvāḥ prajāśca jagatīśvara। viharanti ramante ca na teṣu mriyate janaḥ ॥6-13-14॥
[एतेषु (eteṣu) - among these; देवगन्धर्वाः (devagandharvāḥ) - gods and celestial musicians; प्रजाः (prajāḥ) - creatures; च (ca) - and; जगतीश्वर (jagatīśvara) - lord of the world; विहरन्ति (viharanti) - wander; रमन्ते (ramante) - enjoy; च (ca) - and; न (na) - not; तेषु (teṣu) - among them; म्रियते (mriyate) - dies; जनः (janaḥ) - person;]
(Among these, gods, celestial musicians, creatures, and the lord of the world wander and enjoy, and among them, no person dies.)
In this realm, gods, celestial musicians, and all beings, including the lord of the world, roam freely and find joy, and none among them faces death.
न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप। गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ॥६-१३-१५॥
na teṣu dasyavaḥ santi mlecchajātyo'pi vā nṛpa। gauraprāyo janaḥ sarvaḥ sukumāraśca pārthiva ॥6-13-15॥
[न (na) - not; तेषु (teṣu) - among them; दस्यवः (dasyavaḥ) - thieves; सन्ति (santi) - are; म्लेच्छजात्यः (mlecchajātyaḥ) - of foreign origin; अपि (api) - even; वा (vā) - or; नृप (nṛpa) - O king; गौरप्रायः (gauraprāyaḥ) - fair-skinned; जनः (janaḥ) - people; सर्वः (sarvaḥ) - all; सुकुमारः (sukumāraḥ) - delicate; च (ca) - and; पार्थिव (pārthiva) - O prince;]
(There are no thieves among them, nor people of foreign origin, O king. All the people are fair-skinned and delicate, O prince.)
In that region, O king, there are neither thieves nor people of foreign descent. The entire population is predominantly fair-skinned and delicate, O prince.
अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर। यथाश्रुतं महाराज तदव्यग्रमनाः शृणु ॥६-१३-१६॥
avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara। yathāśrutaṃ mahārāja tadavyagramanāḥ śṛṇu ॥6-13-16॥
[अवशिष्टेषु (avaśiṣṭeṣu) - remaining; वर्षेषु (varṣeṣu) - years; वक्ष्यामि (vakṣyāmi) - I will speak; मनुजेश्वर (manujeśvara) - O lord of men; यथाश्रुतं (yathāśrutam) - as heard; महाराज (mahārāja) - O great king; तदव्यग्रमनाः (tadavyagramanāḥ) - with undistracted mind; शृणु (śṛṇu) - listen;]
(In the remaining years, I will speak, O lord of men. As heard, O great king, listen with an undistracted mind.)
O King, in the years that remain, I shall tell you, as it was heard, so listen attentively, O great monarch.
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः। क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥६-१३-१७॥
krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ। krauñcātparo vāmanako vāmanādandhakārakaḥ ॥6-13-17॥
[क्रौञ्चद्वीपे (krauñcadvīpe) - in the region of Krauncha; महाराज (mahārāja) - O great king; क्रौञ्चः (krauñcaḥ) - Krauncha; नाम (nāma) - named; महागिरिः (mahāgiriḥ) - a great mountain; क्रौञ्चात् (krauñcāt) - from Krauncha; परः (paraḥ) - beyond; वामनकः (vāmanakaḥ) - Vamanaka; वामनात् (vāmanāt) - from Vamana; अन्धकारकः (andhakārakaḥ) - darkness-causing;]
(In the region of Krauncha, O great king, there is a great mountain named Krauncha. Beyond Krauncha is Vamanaka, and beyond Vamana is darkness-causing.)
In the region of Krauncha, O great king, there is a great mountain called Krauncha. Beyond Krauncha lies Vamanaka, and beyond Vamana, it is enveloped in darkness.
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः। मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः ॥६-१३-१८॥
andhakārāt paro rājan mainākaḥ parvatottamaḥ। mainākāt parato rājan govindo giriruttamaḥ ॥6-13-18॥
[अन्धकारात् (andhakārāt) - from darkness; परः (paraḥ) - beyond; राजन् (rājan) - O king; मैनाकः (mainākaḥ) - Mainaka; पर्वतोत्तमः (parvatottamaḥ) - the best of mountains; मैनाकात् (mainākāt) - from Mainaka; परतः (parataḥ) - beyond; राजन् (rājan) - O king; गोविन्दः (govindaḥ) - Govinda; गिरिउत्तमः (giriruttamaḥ) - the best of mountains;]
(Beyond darkness, O king, is Mainaka, the best of mountains. Beyond Mainaka, O king, is Govinda, the best of mountains.)
O king, beyond the darkness lies Mainaka, the supreme mountain, and beyond Mainaka is Govinda, the supreme mountain.
गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः। परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ॥६-१३-१९॥
govindāttu paro rājannibiḍo nāma parvataḥ। parastu dviguṇasteṣāṃ viṣkambho vaṃśavardhana ॥6-13-19॥
[गोविन्दात् (govindāt) - from Govinda; तु (tu) - but; परः (paraḥ) - beyond; राजन् (rājan) - O King; निबिडः (nibiḍaḥ) - dense; नाम (nāma) - named; पर्वतः (parvataḥ) - mountain; परः (paraḥ) - beyond; तु (tu) - but; द्विगुणः (dviguṇaḥ) - twice as much; तेषाम् (teṣām) - of them; विष्कम्भः (viṣkambhaḥ) - breadth; वंशवर्धन (vaṃśavardhana) - Vamshavardhana;]
(Beyond Govinda, O King, there is a dense mountain named Nibida. Beyond that, its breadth is twice as much as Vamshavardhana.)
O King, beyond Govinda, there is a dense mountain called Nibida. Beyond that, its breadth is twice that of Vamshavardhana.
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु। क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ॥६-१३-२०॥
deśāṃstatra pravakṣyāmi tanme nigadataḥ śṛṇu। krauñcasya kuśalo deśo vāmanasya manonugaḥ ॥6-13-20॥
[देशान् (deśān) - countries; तत्र (tatra) - there; प्रवक्ष्यामि (pravakṣyāmi) - I will describe; तत् (tat) - that; मे (me) - my; निगदतः (nigadataḥ) - speaking; शृणु (śṛṇu) - listen; क्रौञ्चस्य (krauñcasya) - of Krauncha; कुशलः (kuśalaḥ) - auspicious; देशः (deśaḥ) - region; वामनस्य (vāmanasya) - of Vamana; मनोनुगः (manonugaḥ) - pleasing;]
(I will describe those countries there; listen to my words. The auspicious region of Krauncha is pleasing to Vamana.)
"Listen to my words as I describe those countries there. The region of Krauncha is auspicious and pleasing to Vamana."
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह। उष्णात्परः प्रावरकः प्रावरादन्धकारकः ॥६-१३-२१॥
manonugātparaścoṣṇo deśaḥ kurukulodvaha। uṣṇātparaḥ prāvarakaḥ prāvarādandhakārakaḥ ॥6-13-21॥
[मनोनुगात् (manonugāt) - following the mind; परः (paraḥ) - beyond; च (ca) - and; उष्णः (uṣṇaḥ) - hot; देशः (deśaḥ) - region; कुरुकुलोद्वह (kurukulodvaha) - O scion of the Kuru dynasty; उष्णात् (uṣṇāt) - than hot; परः (paraḥ) - beyond; प्रावरकः (prāvarakaḥ) - covering; प्रावरात् (prāvarāt) - than covering; अन्धकारकः (andhakārakaḥ) - darkness;]
(Following the mind, beyond is the hot region, O scion of the Kuru dynasty. Beyond hot is covering, beyond covering is darkness.)
O scion of the Kuru dynasty, following the mind, the region is hot. Beyond the hot is the covering, and beyond the covering is darkness.
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः। मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ॥६-१३-२२॥
andhakārakadeśāttu munideśaḥ paraḥ smṛtaḥ। munideśātparaścaiva procyate dundubhisvanaḥ ॥6-13-22॥
[अन्धकारकदेशात् (andhakārakadeśāt) - from the region of darkness; तु (tu) - but; मुनिदेशः (munideśaḥ) - the region of sages; परः (paraḥ) - beyond; स्मृतः (smṛtaḥ) - is remembered; मुनिदेशात् (munideśāt) - from the region of sages; परः (paraḥ) - beyond; च (ca) - and; एव (eva) - indeed; प्रोच्यते (procyate) - is said; दुन्दुभिस्वनः (dundubhisvanaḥ) - the sound of the drum;]
(From the region of darkness, the region of sages is remembered as beyond; from the region of sages, indeed, the sound of the drum is said to be beyond.)
The region of sages is considered beyond the region of darkness; and it is said that the sound of the drum is beyond the region of sages.
सिद्धचारणसङ्कीर्णो गौरप्रायो जनाधिप। एते देशा महाराज देवगन्धर्वसेविताः ॥६-१३-२३॥
siddhacāraṇasaṅkīrṇo gauraprāyo janādhipaḥ। ete deśā mahārāja devagandharvasevitāḥ ॥6-13-23॥
[सिद्ध (siddha) - perfected beings; चारण (cāraṇa) - celestial singers; सङ्कीर्णः (saṅkīrṇaḥ) - mixed with; गौरप्रायः (gauraprāyaḥ) - mostly white; जनाधिपः (janādhipaḥ) - O ruler of people; एते (ete) - these; देशाः (deśāḥ) - lands; महाराज (mahārāja) - O great king; देव (deva) - gods; गन्धर्व (gandharva) - celestial musicians; सेविताः (sevitāḥ) - inhabited by;]
(O ruler of people, these lands, O great king, are mostly white and mixed with perfected beings and celestial singers, inhabited by gods and celestial musicians.)
O ruler of people, these lands, O great king, are predominantly white and are mingled with perfected beings and celestial singers, and are inhabited by gods and celestial musicians.
पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान्। तत्र नित्यं निवसति स्वयं देवः प्रजापतिः ॥६-१३-२४॥
puṣkare puṣkaro nāma parvato maṇiratnamān। tatra nityaṃ nivasati svayaṃ devaḥ prajāpatiḥ ॥6-13-24॥
[पुष्करे (puṣkare) - in Pushkara; पुष्करः (puṣkaraḥ) - Pushkara; नाम (nāma) - named; पर्वतः (parvataḥ) - mountain; मणिरत्नमान् (maṇiratnamān) - jewel-like; तत्र (tatra) - there; नित्यम् (nityam) - always; निवसति (nivasati) - resides; स्वयम् (svayam) - himself; देवः (devaḥ) - god; प्रजापतिः (prajāpatiḥ) - Prajapati;]
(In Pushkara, there is a mountain named Pushkara, jewel-like. There always resides the god Prajapati himself.)
In the sacred place of Pushkara, there is a mountain called Pushkara, which is as precious as a jewel. It is said that the god Prajapati himself always resides there.
तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः। वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप ॥६-१३-२५॥
taṁ paryupāsate nityaṁ devāḥ sarve maharṣibhiḥ। vāgbhirmanonukūlābhiḥ pūjayanto janādhipa ॥6-13-25॥
[तं (taṁ) - him; पर्युपासते (paryupāsate) - worship; नित्यं (nityaṁ) - always; देवाः (devāḥ) - gods; सर्वे (sarve) - all; महर्षिभिः (maharṣibhiḥ) - by great sages; वाग्भिः (vāgbhiḥ) - with words; मनोनुकूलाभिः (manonukūlābhiḥ) - pleasing to the mind; पूजयन्तः (pūjayantaḥ) - worshipping; जनाधिप (janādhipa) - O lord of the people;]
(Him worship always gods all by great sages with words pleasing to the mind worshipping O lord of the people.)
All the gods and great sages always worship him with words that are pleasing to the mind, O lord of the people.
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत। द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन ॥६-१३-२६॥
jambūdvīpātpravartante ratnāni vividhānyuta। dvīpeṣu teṣu sarveṣu prajānāṃ kurunandana ॥6-13-26॥
[जम्बूद्वीपात् (jambūdvīpāt) - from Jambudvipa; प्रवर्तन्ते (pravartante) - arise; रत्नानि (ratnāni) - gems; विविधानि (vividhāni) - various; उत (uta) - indeed; द्वीपेषु (dvīpeṣu) - in the islands; तेषु (teṣu) - those; सर्वेषु (sarveṣu) - all; प्रजानाम् (prajānām) - of the people; कुरुनन्दन (kurunandana) - O descendant of Kuru;]
(From Jambudvipa arise various gems indeed. In all those islands, O descendant of Kuru, of the people.)
Various gems indeed arise from Jambudvipa. In all those islands, O descendant of Kuru, they belong to the people.
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च। आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः ॥६-१३-२७॥
viprāṇāṃ brahmacaryeṇa satyena ca damena ca। ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ ॥6-13-27॥
[विप्राणां (viprāṇāṃ) - of the learned ones; ब्रह्मचर्येण (brahmacaryeṇa) - by celibacy; सत्येन (satyena) - by truthfulness; च (ca) - and; दमेन (damena) - by self-restraint; च (ca) - and; आरोग्यायुःप्रमाणाभ्यां (ārogyāyuḥpramāṇābhyāṃ) - by health and longevity; द्विगुणं (dviguṇaṃ) - twice; द्विगुणं (dviguṇaṃ) - twice; ततः (tataḥ) - than that;]
(For the learned ones, by celibacy, truthfulness, and self-restraint, by health and longevity, twice, twice than that.)
For the learned ones, practicing celibacy, truthfulness, and self-restraint, along with maintaining health and longevity, results in a lifespan twice as long.
एको जनपदो राजन्द्वीपेष्वेतेषु भारत। उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ॥६-१३-२८॥
eko janapado rājandvīpeṣveteṣu bhārata। uktā janapadā yeṣu dharmaścaikaḥ pradṛśyate ॥6-13-28॥
[एको (ekaḥ) - one; जनपदः (janapadaḥ) - country; राजन् (rājan) - O king; द्वीपेषु (dvīpeṣu) - among the islands; एतेषु (eteṣu) - these; भारत (bhārata) - O Bhārata; उक्ताः (uktāḥ) - mentioned; जनपदाः (janapadāḥ) - countries; येषु (yeṣu) - in which; धर्मः (dharmaḥ) - dharma; च (ca) - and; एकः (ekaḥ) - one; प्रदृश्यते (pradṛśyate) - is seen;]
(One country, O king, among these islands, O Bhārata, mentioned are the countries in which dharma and one is seen.)
O King, among these islands, O Bhārata, there is one country mentioned where dharma is observed as one.
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः। द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ॥६-१३-२९॥
īśvaro daṇḍamudyamya svayameva prajāpatiḥ। dvīpānetānmahārāja rakṣaṃstiṣṭhati nityadā ॥6-13-29॥
[ईश्वरः (īśvaraḥ) - the Lord; दण्डम् (daṇḍam) - staff; उद्यम्य (udyamya) - raising; स्वयम् (svayam) - himself; एव (eva) - indeed; प्रजापतिः (prajāpatiḥ) - the lord of creatures; द्वीपान् (dvīpān) - islands; एतान् (etān) - these; महाराज (mahārāja) - O great king; रक्षन् (rakṣan) - protecting; तिष्ठति (tiṣṭhati) - stands; नित्यदा (nityadā) - always;]
(The Lord, raising the staff, himself indeed, the lord of creatures, stands protecting these islands, O great king, always.)
The Lord, as the supreme protector, always stands guard over these islands, O great king, with his staff raised.
स राजा स शिवो राजन्स पिता स पितामहः। गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ॥६-१३-३०॥
sa rājā sa śivo rājans pitā sa pitāmahaḥ। gopāyati naraśreṣṭha prajāḥ sajaḍapaṇḍitāḥ ॥6-13-30॥
[स (sa) - he; राजा (rājā) - king; स (sa) - he; शिवः (śivaḥ) - auspicious; राजन् (rājan) - O king; पिता (pitā) - father; स (sa) - he; पितामहः (pitāmahaḥ) - grandfather; गोपायति (gopāyati) - protects; नरश्रेष्ठ (naraśreṣṭha) - O best of men; प्रजाः (prajāḥ) - subjects; सजडपण्डिताः (sajaḍapaṇḍitāḥ) - both dull and wise;]
(He is the king, he is auspicious, O king, he is the father, he is the grandfather. O best of men, he protects the subjects, both dull and wise.)
He is the king and auspicious, O king, the father and grandfather. O best of men, he protects all subjects, whether dull or wise.
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम्। सिद्धमेव महाराज भुञ्जते तत्र नित्यदा ॥६-१३-३१॥
bhojanaṃ cātra kauravya prajāḥ svayamupasthitam। siddhameva mahārāja bhuñjate tatra nityadā ॥6-13-31॥
[भोजनं (bhojanam) - food; च (ca) - and; अत्र (atra) - here; कौरव्य (kauravya) - O descendant of Kuru; प्रजाः (prajāḥ) - people; स्वयम् (svayam) - themselves; उपस्थितम् (upasthitam) - presented; सिद्धम् (siddham) - prepared; एव (eva) - indeed; महाराज (mahārāja) - O great king; भुञ्जते (bhuñjate) - enjoy; तत्र (tatra) - there; नित्यदा (nityadā) - always;]
(Food is presented here by the people themselves, O descendant of Kuru. O great king, it is indeed prepared and enjoyed there always.)
O descendant of Kuru, the people here always present and enjoy the food themselves, O great king, it is always prepared there.
ततः परं समा नाम दृश्यते लोकसंस्थितिः। चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् ॥६-१३-३२॥
tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ। caturaśrā mahārāja trayastriṃśattu maṇḍalam ॥6-13-32॥
[ततः (tataḥ) - then; परं (paraṃ) - beyond; समा (samā) - equal; नाम (nāma) - named; दृश्यते (dṛśyate) - is seen; लोकसंस्थितिः (lokasaṃsthitiḥ) - the state of the world; चतुरश्रा (caturaśrā) - four-cornered; महाराज (mahārāja) - O great king; त्रयस्त्रिंशत्तु (trayastriṃśattu) - thirty-three; मण्डलम् (maṇḍalam) - circle;]
(Then beyond, named Samā, the state of the world is seen. O great king, the circle is four-cornered, thirty-three.)
Then beyond, there is a state of the world named Samā, which is seen as a four-cornered circle, consisting of thirty-three, O great king.
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः। दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ॥ सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः ॥६-१३-३३॥
tatra tiṣṭhanti kauravya catvāro lokasaṁmatāḥ। diggajā bharataśreṣṭha vāmanairāvatādayaḥ ॥ supratīkastathā rājanprabhinnakaraṭāmukhaḥ ॥6-13-33॥
[तत्र (tatra) - there; तिष्ठन्ति (tiṣṭhanti) - stand; कौरव्य (kauravya) - O descendant of Kuru; चत्वारः (catvāraḥ) - four; लोकसंमताः (lokasaṁmatāḥ) - world-renowned; दिग्गजाः (diggajāḥ) - direction elephants; भरतश्रेष्ठ (bharataśreṣṭha) - O best of Bharatas; वामन (vāmana) - Vāmana; ऐरावत (airāvata) - Airāvata; आदयः (ādayaḥ) - and others; सुप्रतीकः (supratīkaḥ) - Supratīka; तथा (tathā) - also; राजन् (rājan) - O king; प्रभिन्नकरटामुखः (prabhinnakaraṭāmukhaḥ) - with broken tusks;]
(There stand, O descendant of Kuru, four world-renowned direction elephants, O best of Bharatas: Vāmana, Airāvata, and others, and also Supratīka, O king, with broken tusks.)
In that place, O descendant of Kuru, stand four world-renowned elephants of the directions, O best of Bharatas: Vāmana, Airāvata, and others, including Supratīka, O king, with their tusks broken.
तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे। असङ्ख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ॥६-१३-३४॥
tasyāhaṃ parimāṇaṃ tu na saṅkhyātumihotsahe। asaṅkhyātaḥ sa nityaṃ hi tiryagūrdhvamadhastathā ॥6-13-34॥
[तस्य (tasya) - of that; अहम् (aham) - I; परिमाणम् (parimāṇam) - measure; तु (tu) - but; न (na) - not; सङ्ख्यातुम् (saṅkhyātum) - to count; इह (iha) - here; उत्सहे (utsahe) - am able; असङ्ख्यातः (asaṅkhyātaḥ) - innumerable; सः (saḥ) - he; नित्यम् (nityam) - always; हि (hi) - indeed; तिर्यक् (tiryak) - horizontally; ऊर्ध्वम् (ūrdhvam) - vertically; अधः (adhaḥ) - downward; तथा (tathā) - also;]
(Of that, I am not able to count the measure here. He is indeed innumerable, always, horizontally, vertically, and downward.)
I cannot measure its extent here. It is indeed immeasurable, always extending in all directions: horizontally, vertically, and downward.
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च। असम्बाधा महाराज तान्निगृह्णन्ति ते गजाः ॥६-१३-३५॥
tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca। asambādhā mahārāja tānnigṛhṇanti te gajāḥ ॥6-13-35॥
[तत्र (tatra) - there; वै (vai) - indeed; वायवः (vāyavaḥ) - winds; वान्ति (vānti) - blow; दिग्भ्यः (digbhyaḥ) - from all directions; सर्वाभ्यः (sarvābhyaḥ) - from all; एव (eva) - certainly; च (ca) - and; असम्बाधाः (asambādhāḥ) - unobstructed; महाराज (mahārāja) - O great king; तान् (tān) - them; निगृह्णन्ति (nigṛhṇanti) - do not restrain; ते (te) - those; गजाः (gajāḥ) - elephants;]
(There indeed, the winds blow from all directions, certainly from all, and unobstructed, O great king, they do not restrain those elephants.)
O great king, the winds blow freely from all directions, and those elephants are not restrained by them.
पुष्करैः पद्मसङ्काशैर्वर्ष्मवद्भिर्महाप्रभैः। ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः ॥६-१३-३६॥
puṣkaraiḥ padmasaṅkāśairvarṣmavadbhirmahāprabhaiḥ। te śanaiḥ punarevāśu vāyūnmuñcanti nityaśaḥ ॥6-13-36॥
[पुष्करैः (puṣkaraiḥ) - with lotuses; पद्मसङ्काशैः (padmasaṅkāśaiḥ) - resembling lotuses; वर्ष्मवद्भिः (varṣmavadbhiḥ) - having great bodies; महाप्रभैः (mahāprabhaiḥ) - with great radiance; ते (te) - they; शनैः (śanaiḥ) - slowly; पुनः (punaḥ) - again; एव (eva) - indeed; आशु (āśu) - quickly; वायून् (vāyūn) - winds; मुचन्ति (mucanti) - release; नित्यशः (nityaśaḥ) - constantly;]
(With lotuses resembling lotuses, having great bodies and great radiance, they slowly release the winds again and again constantly.)
With lotuses resembling lotuses and having great bodies and radiance, they slowly and constantly release the winds again and again.
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः। आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ॥६-१३-३७॥
śvasadbhirmucyamānāstu diggajairiha mārutāḥ। āgacchanti mahārāja tatastiṣṭhanti vai prajāḥ ॥6-13-37॥
[श्वसद्भिः (śvasadbhiḥ) - by the breathing; मुच्यमानाः (mucyamānāḥ) - being released; तु (tu) - but; दिग्गजैः (diggajaiḥ) - by the elephants of the directions; इह (iha) - here; मारुताः (mārutāḥ) - winds; आगच्छन्ति (āgacchanti) - come; महाराज (mahārāja) - O great king; ततः (tataḥ) - then; तिष्ठन्ति (tiṣṭhanti) - stand; वै (vai) - indeed; प्रजाः (prajāḥ) - subjects;]
(By the breathing, being released by the elephants of the directions, the winds come here, O great king, then the subjects indeed stand.)
O great king, the winds released by the elephants of the directions come here, and then the subjects stand firm.
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः। दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ॥६-१३-३८॥
paro vai vistaro'tyarthaṃ tvayā sañjaya kīrtitaḥ। darśitaṃ dvīpasaṃsthānamuttaraṃ brūhi sañjaya ॥6-13-38॥
[परो (paro) - other; वै (vai) - indeed; विस्तरः (vistaraḥ) - expansion; अत्यर्थम् (atyartham) - excessively; त्वया (tvayā) - by you; सञ्जय (sañjaya) - Sanjaya; कीर्तितः (kīrtitaḥ) - described; दर्शितम् (darśitam) - shown; द्वीपसंस्थानम् (dvīpasaṃsthānam) - island arrangement; उत्तरम् (uttaram) - answer; ब्रूहि (brūhi) - tell; सञ्जय (sañjaya) - Sanjaya;]
(The other expansion has indeed been excessively described by you, Sanjaya. The island arrangement has been shown. Tell the answer, Sanjaya.)
Sanjaya, you have indeed described the other expansion excessively. The arrangement of the islands has been shown. Please tell the answer, Sanjaya.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः। स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः ॥६-१३-३९॥
uktā dvīpā mahārāja grahānme śṛṇu tattvataḥ। svarbhānuḥ kauravaśreṣṭha yāvadeṣa prabhāvataḥ ॥6-13-39॥
[उक्ता (uktā) - spoken; द्वीपा (dvīpā) - islands; महाराज (mahārāja) - O great king; ग्रहान् (grahān) - planets; मे (me) - my; शृणु (śṛṇu) - hear; तत्त्वतः (tattvataḥ) - in truth; स्वर्भानुः (svarbhānuḥ) - Svarbhanu; कौरवश्रेष्ठ (kauravaśreṣṭha) - O best of the Kauravas; यावत् (yāvat) - as long as; एषः (eṣaḥ) - this; प्रभावतः (prabhāvataḥ) - by influence;]
(The islands have been spoken, O great king, hear my planets in truth. Svarbhanu, O best of the Kauravas, as long as this is by influence.)
O great king, I have spoken of the islands; now hear from me about the planets in truth. O best of the Kauravas, Svarbhanu is influential as long as this exists.
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः। योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ॥६-१३-४०॥
parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ। yojanānāṃ sahasrāṇi viṣkambho dvādaśāsya vai ॥6-13-40॥
[परिमण्डलः (parimaṇḍalaḥ) - circular; महाराज (mahārāja) - O great king; स्वर्भानुः (svarbhānuḥ) - Swarbhanu; श्रूयते (śrūyate) - is heard; ग्रहः (grahaḥ) - planet; योजनानाम् (yojanānām) - of yojanas; सहस्राणि (sahasrāṇi) - thousands; विष्कम्भः (viṣkambhaḥ) - diameter; द्वादश (dvādaśa) - twelve; अस्य (asya) - of it; वै (vai) - indeed;]
(Circular, O great king, Swarbhanu is heard as a planet. Its diameter is twelve thousand yojanas.)
O great king, it is said that Swarbhanu, the planet, is circular and has a diameter of twelve thousand yojanas.
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ। षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ॥६-१३-४१॥
pariṇāhena ṣaṭtriṁśadvipulatvena cānagha। ṣaṣṭimāhuḥ śatānyasya budhāḥ paurāṇikāstathā ॥6-13-41॥
[परिणाहेन (pariṇāhena) - by circumference; षट्त्रिंशद्विपुलत्वेन (ṣaṭtriṁśadvipulatvena) - by thirty-six-fold greatness; च (ca) - and; अनघ (anagha) - O sinless one; षष्टिमाहुः (ṣaṣṭimāhuḥ) - sixty they say; शतानि (śatāni) - hundreds; अस्य (asya) - of this; बुधाः (budhāḥ) - the wise; पौराणिकाः (paurāṇikāḥ) - the Puranic sages; तथा (tathā) - thus;]
(By circumference and thirty-six-fold greatness, O sinless one, sixty hundreds of this they say, the wise Puranic sages thus.)
O sinless one, the wise Puranic sages say that by circumference and thirty-six-fold greatness, there are sixty hundreds of this.
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः। विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ॥ एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः ॥६-१३-४२॥
candramāstu sahasrāṇi rājannekādaśa smṛtaḥ। viṣkambheṇa kuruśreṣṭha trayastriṁśattu maṇḍalam ॥ ekonaṣaṣṭirvaipulyācchītaraśmermahātmanaḥ ॥6-13-42॥
[चन्द्रमाः (candramāḥ) - moon; अस्तु (astu) - is; सहस्राणि (sahasrāṇi) - thousands; राजन् (rājan) - O king; एकादश (ekādaśa) - eleven; स्मृतः (smṛtaḥ) - are remembered; विष्कम्भेण (viṣkambheṇa) - by diameter; कुरुश्रेष्ठ (kuruśreṣṭha) - O best of the Kurus; त्रयस्त्रिंशत् (trayastriṁśat) - thirty-three; तु (tu) - but; मण्डलम् (maṇḍalam) - circles; एकोनषष्टिः (ekonaṣaṣṭiḥ) - fifty-nine; वैपुल्यात् (vaipulyāt) - by breadth; शीतरश्मेः (śītaraśmeḥ) - of the cool-rayed one; महात्मनः (mahātmanaḥ) - of the great soul;]
(The moon is said to be eleven thousand in diameter, O best of the Kurus, but fifty-nine in breadth, O king, of the cool-rayed great soul.)
O best of the Kurus, the moon is remembered to have a diameter of eleven thousand units and a breadth of fifty-nine units, O king, of the cool-rayed great soul.
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन। विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् ॥६-१३-४३॥
sūryastvaṣṭau sahasrāṇi dve cānye kurunandana। viṣkambheṇa tato rājanmaṇḍalaṃ triṃśataṃ samam ॥6-13-43॥
[सूर्यः (sūryaḥ) - sun; त्व (tva) - indeed; अष्टौ (aṣṭau) - eight; सहस्राणि (sahasrāṇi) - thousands; द्वे (dve) - two; च (ca) - and; अन्ये (anye) - others; कुरुनन्दन (kurunandana) - O descendant of Kuru; विष्कम्भेण (viṣkambheṇa) - in diameter; ततः (tataḥ) - then; राजन् (rājan) - O king; मण्डलं (maṇḍalaṃ) - circle; त्रिंशतं (triṃśataṃ) - thirty; समम् (samam) - equal;]
(The sun, indeed, is eight thousand and two others, O descendant of Kuru, in diameter; then, O king, the circle is thirty equal.)
O descendant of Kuru, the sun's diameter is eight thousand and two units, and then, O king, the circle measures thirty equally.
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ। श्रूयते परमोदारः पतङ्गोऽसौ विभावसुः ॥ एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ॥६-१३-४४॥
aṣṭapañcāśataṃ rājanvipulatvena cānagha। śrūyate paramodāraḥ pataṅgo'sau vibhāvasuḥ ॥ etatpramāṇamarkasya nirdiṣṭamiha bhārata ॥6-13-44॥
[अष्टपञ्चाशतं (aṣṭapañcāśataṃ) - fifty-eight; राजन् (rājan) - O king; विपुलत्वेन (vipulatvena) - in greatness; च (ca) - and; अनघ (anagha) - sinless one; श्रूयते (śrūyate) - is heard; परमोदारः (paramodāraḥ) - most generous; पतङ्गः (pataṅgaḥ) - bird; असौ (asau) - this; विभावसुः (vibhāvasuḥ) - fire; एतत् (etat) - this; प्रमाणम् (pramāṇam) - measure; अर्कस्य (arkasya) - of the sun; निर्दिष्टम् (nirdiṣṭam) - is described; इह (iha) - here; भारत (bhārata) - O descendant of Bharata;]
(Fifty-eight, O king, in greatness and sinless one, is heard most generous, the bird, this fire. This measure of the sun is described here, O descendant of Bharata.)
O King, it is said that the sun, described here as the most generous and great, is like a bird and fire, and this is the measure of its greatness, O sinless descendant of Bharata.
स राहुश्छादयत्येतौ यथाकालं महत्तया। चन्द्रादित्यौ महाराज सङ्क्षेपोऽयमुदाहृतः ॥६-१३-४५॥
sa rāhuśchādayatyetau yathākālaṃ mahattayā। candrādityau mahārāja saṅkṣepo'yamudāhṛtaḥ ॥6-13-45॥
[स (sa) - he; राहुः (rāhuḥ) - Rahu; छादयति (chādayati) - covers; एतौ (etau) - these two; यथा (yathā) - as; कालं (kālaṃ) - time; महत्तया (mahattayā) - greatness; चन्द्रादित्यौ (candrādityau) - moon and sun; महाराज (mahārāja) - O great king; सङ्क्षेपः (saṅkṣepaḥ) - summary; अयम् (ayam) - this; उदाहृतः (udāhṛtaḥ) - is stated;]
(He, Rahu, covers these two, the moon and the sun, as per time, with greatness. O great king, this summary is stated.)
Rahu, with his immense power, eclipses the moon and the sun at the appropriate times. This is the summary, O great king.
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा। सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ॥६-१३-४६॥
ityetatte mahārāja pṛcchataḥ śāstracakṣuṣā। sarvamuktaṃ yathātattvaṃ tasmācchamamavāpnuhi ॥6-13-46॥
[इति (iti) - thus; एतत् (etat) - this; ते (te) - to you; महाराज (mahārāja) - O great king; पृच्छतः (pṛcchataḥ) - asking; शास्त्रचक्षुषा (śāstracakṣuṣā) - with the eyes of the scriptures; सर्वम् (sarvam) - all; उक्तं (uktaṃ) - said; यथा (yathā) - as; तत्त्वं (tattvaṃ) - truth; तस्मात् (tasmāt) - therefore; शमम् (śamam) - peace; अवाप्नुहि (avāpnuhi) - attain;]
(Thus, this has been said to you, O great king, who is asking with the eyes of the scriptures. All has been said as the truth, therefore, attain peace.)
Thus, O great king, everything has been explained to you as it truly is, through the eyes of the scriptures. Therefore, attain peace.
यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत्। तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति ॥६-१३-४७॥
yathādṛṣṭaṃ mayā proktaṃ saniryāṇamidaṃ jagat। tasmādāśvasa kauravya putraṃ duryodhanaṃ prati ॥6-13-47॥
[यथा (yathā) - as; दृष्टं (dṛṣṭaṃ) - seen; मया (mayā) - by me; प्रोक्तं (proktaṃ) - spoken; सनिर्याणम् (saniryāṇam) - with departure; इदं (idaṃ) - this; जगत् (jagat) - world; तस्मात् (tasmāt) - therefore; आश्वस (āśvasa) - be assured; कौरव्य (kauravya) - Kaurava; पुत्रं (putraṃ) - son; दुर्योधनं (duryodhanaṃ) - Duryodhana; प्रति (prati) - towards;]
(As seen by me, this world with its departure has been spoken. Therefore, be assured, O Kaurava, towards your son Duryodhana.)
As I have seen and spoken, this world is set for its departure. Therefore, be assured, O Kaurava, regarding your son Duryodhana.
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम्। श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः ॥ आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते ॥६-१३-४८॥
śrutvedaṃ bharataśreṣṭha bhūmiparva manonugam। śrīmānbhavati rājanyaḥ siddhārthaḥ sādhu saṃmataḥ ॥ āyurbalaṃ ca vīryaṃ ca tasya tejaśca vardhate ॥6-13-48॥
[श्रुत्वा (śrutvā) - having heard; इदं (idaṃ) - this; भरतश्रेष्ठ (bharataśreṣṭha) - O best of the Bharatas; भूमिपर्व (bhūmiparva) - earthly chapter; मनोनुगम् (manonugam) - following the mind; श्रीमान् (śrīmān) - prosperous; भवति (bhavati) - becomes; राजन्यः (rājanyaḥ) - a prince; सिद्धार्थः (siddhārthaḥ) - successful; साधु (sādhu) - good; संमतः (saṃmataḥ) - approved; आयुः (āyuḥ) - life; बलं (balaṃ) - strength; च (ca) - and; वीर्यं (vīryaṃ) - vigor; च (ca) - and; तस्य (tasya) - his; तेजः (tejaḥ) - splendor; च (ca) - and; वर्धते (vardhate) - increases;]
(Having heard this, O best of the Bharatas, the prosperous prince becomes successful and approved by the good. His life, strength, vigor, and splendor increase.)
Upon hearing this, O esteemed Bharata, the noble prince becomes prosperous and is recognized as successful and approved by the virtuous. His lifespan, strength, valor, and brilliance grow.
यः शृणोति महीपाल पर्वणीदं यतव्रतः। प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥६-१३-४९॥
yaḥ śṛṇoti mahīpāla parvaṇīdaṃ yatavrataḥ। prīyante pitarastasya tathaiva ca pitāmahāḥ ॥6-13-49॥
[यः (yaḥ) - who; शृणोति (śṛṇoti) - hears; महीपाल (mahīpāla) - O king; पर्वणी (parvaṇī) - on the occasion; इदं (idaṃ) - this; यतव्रतः (yatavrataḥ) - one who has taken vows; प्रीयन्ते (prīyante) - are pleased; पितरः (pitarāḥ) - ancestors; तस्य (tasya) - his; तथैव (tathaiva) - likewise; च (ca) - and; पितामहाः (pitāmahāḥ) - grandfathers;]
(Who hears this, O king, on the occasion, one who has taken vows, his ancestors and likewise grandfathers are pleased.)
O King, those who hear this on the occasion, having taken vows, find that their ancestors and grandfathers are pleased.
इदं तु भारतं वर्षं यत्र वर्तामहे वयम्। पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि ॥६-१३-५०॥
idaṁ tu bhārataṁ varṣaṁ yatra vartāmahe vayam। pūrvaṁ pravartate puṇyaṁ tatsarvaṁ śrutavānasi ॥6-13-50॥
[इदं (idaṁ) - this; तु (tu) - but; भारतं (bhārataṁ) - India; वर्षं (varṣaṁ) - land; यत्र (yatra) - where; वर्तामहे (vartāmahe) - we are; वयम् (vayam) - we; पूर्वं (pūrvaṁ) - formerly; प्रवर्तते (pravartate) - exists; पुण्यं (puṇyaṁ) - virtue; तत्सर्वं (tatsarvaṁ) - all that; श्रुतवानसि (śrutavānasi) - you have heard;]
(This is the land of India where we are. Formerly, all that virtue existed, you have heard.)
This is the land of India where we reside. In the past, all those virtues existed, as you have heard.