06.015
धृतराष्ट्र उवाच॥
कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना। कथं रथात्स न्यपतत्पिता मे वासवोपमः ॥६-१५-१॥
कथमासंश्च मे पुत्रा हीना भीष्मेण सञ्जय। बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥६-१५-२॥
तस्मिन्हते महासत्त्वे महेष्वासे महाबले। महारथे नरव्याघ्रे किमु आसीन्मनस्तदा ॥६-१५-३॥
आर्तिः परा माविशति यतः शंससि मे हतम्। कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् ॥६-१५-४॥
के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः। केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त सञ्जय ॥६-१५-५॥
के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम्। रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ॥६-१५-६॥
यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा। सहस्ररश्मिप्रतिमः परेषां भयमादधत् ॥ अकरोद्दुष्करं कर्म रणे कौरवशासनात् ॥६-१५-७॥
ग्रसमानमनीकानि य एनं पर्यवारयन्। कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके ॥ कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् ॥६-१५-८॥
निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम्। चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् ॥६-१५-९॥
अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम्। पातयामास कौन्तेयः कथं तमजितं युधि ॥६-१५-१०॥
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे। परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः ॥६-१५-११॥
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे। कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः ॥६-१५-१२॥
परिकृष्य स सेनां मे दशरात्रमनीकहा। जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥६-१५-१३॥
यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन्। जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥६-१५-१४॥
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः। मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः ॥६-१५-१५॥
कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी। प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ॥६-१५-१६॥
कथं भीष्मेण सङ्ग्राममकुर्वन्पाण्डुनन्दनाः। कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय ॥६-१५-१७॥
कृपे संनिहिते तत्र भरद्वाजात्मजे तथा। भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ॥६-१५-१८॥
कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना। भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः ॥६-१५-१९॥
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम्। अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् ॥६-१५-२०॥
तं हतं समरे भीष्मं महारथबलोचितम्। सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे ॥६-१५-२१॥
मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम्। दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् ॥६-१५-२२॥
यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः। कच्चिन्न कुरवो भीतास्तत्यजुः सञ्जयाच्युतम् ॥६-१५-२३॥
मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान्। धनुर्ह्वादमहाशब्दो महामेघ इवोन्नतः ॥६-१५-२४॥
यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान्। निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् ॥६-१५-२५॥
इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम्। कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् ॥ गदासिमकरावर्तं हयग्राहं गजाकुलम् ॥
हयान्गजान्पदातांश्च रथांश्च तरसा बहून्। निमज्जयन्तं समरे परवीरापहारिणम् ॥६-१५-२७॥
विदह्यमानं कोपेन तेजसा च परन्तपम्। वेलेव मकरावासं के वीराः पर्यवारयन् ॥६-१५-२८॥
भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा। दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् ॥६-१५-२९॥
केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः। पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः ॥६-१५-३०॥
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके। केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः ॥६-१५-३१॥
वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान्। समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् ॥६-१५-३२॥
पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम्। समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय ॥६-१५-३३॥
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते। दुर्जयानामनीकानि नाजयंस्तरसा युधि ॥६-१५-३४॥
सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः। कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः ॥६-१५-३५॥
यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः। तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय ॥६-१५-३६॥
यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः। न पाण्डवानगणयत्कथं स निहतः परैः ॥६-१५-३७॥
यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः। काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः ॥६-१५-३८॥
यस्मिञ्जाते महावीर्ये शन्तनुर्लोकशङ्करे। शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि ॥६-१५-३९॥
प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम्। वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् ॥६-१५-४०॥
सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम्। हतं शान्तनवं श्रुत्वा मन्ये शेषं बलं हतम् ॥६-१५-४१॥
धर्मादधर्मो बलवान्सम्प्राप्त इति मे मतिः। यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥६-१५-४२॥
जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः। अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः ॥६-१५-४३॥
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम्। हतं शंससि भीष्मं मे किं नु दुःखमतः परम् ॥६-१५-४४॥
असकृत्क्षत्रियव्राताः सङ्ख्ये येन विनिर्जिताः। जामदग्न्यस्तथा रामः परवीरनिघातिना ॥६-१५-४५॥
तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात्। तेजोवीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः ॥६-१५-४६॥
यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम्। परमास्त्रविदं वीरं जघान भरतर्षभम् ॥६-१५-४७॥
के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि। शंस मे तद्यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः ॥६-१५-४८॥
योषेव हतवीरा मे सेना पुत्रस्य सञ्जय। अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम ॥६-१५-४९॥
पौरुषं सर्वलोकस्य परं यस्य महाहवे। परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ॥६-१५-५०॥
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय। घातयित्वा महावीर्यं पितरं लोकधार्मिकम् ॥६-१५-५१॥
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः। भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ॥६-१५-५२॥
अद्रिसारमयं नूनं सुदृढं हृदयं मम। यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥६-१५-५३॥
यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे। अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥६-१५-५४॥
न चास्त्रेण न शौर्येण तपसा मेधया न च। न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥६-१५-५५॥
कालो नूनं महावीर्यः सर्वलोकदुरत्ययः। यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय ॥६-१५-५६॥
पुत्रशोकाभिसन्तप्तो महद्दुःखमचिन्तयन्। आशंसेऽहं पुरा त्राणं भीष्माच्छन्तनुनन्दनात् ॥६-१५-५७॥
यदादित्यमिवापश्यत्पतितं भुवि सञ्जय। दुर्योधनः शान्तनवं किं तदा प्रत्यपद्यत ॥६-१५-५८॥
नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन्। शेषं किञ्चित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ॥६-१५-५९॥
दारुणः क्षत्रधर्मोऽयमृषिभिः सम्प्रदर्शितः। यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥६-१५-६०॥
वयं वा राज्यमिच्छामो घातयित्वा पितामहम्। क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ॥६-१५-६१॥
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय। पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम् ॥६-१५-६२॥
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम्। कथं शान्तनवं तात पाण्डुपुत्रा न्यपातयन् ॥६-१५-६३॥
कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः। कथं वा निहतो भीष्मः पिता सञ्जय मे परैः ॥६-१५-६४॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः। दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ॥६-१५-६५॥
यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम्। शरशक्तिगदाखड्गतोमराक्षां भयावहाम् ॥६-१५-६६॥
प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम्। प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः ॥६-१५-६७॥
केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः। अन्ये भीष्माच्छान्तनवात्तन्ममाचक्ष्व सञ्जय ॥६-१५-६८॥
न हि मे शान्तिरस्तीह युधि देवव्रतं हतम्। पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत् ॥६-१५-६९॥
आर्तिं मे हृदये रूढां महतीं पुत्रकारिताम्। त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि सञ्जय ॥६-१५-७०॥
महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम्। दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ॥६-१५-७१॥
श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम्। तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय ॥६-१५-७२॥
सङ्ग्रामे पृथिवीशानां मन्दस्याबुद्धिसम्भवम्। अपनीतं सुनीतं वा तन्ममाचक्ष्व सञ्जय ॥६-१५-७३॥
यत्कृतं तत्र भीष्मेण सङ्ग्रामे जयमिच्छता। तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ॥६-१५-७४॥
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः। क्रमेण येन यस्मिंश्च काले यच्च यथा च तत् ॥६-१५-७५॥