06.014
वैशम्पायन उवाच॥
अथ गावल्गणिर्धीमान्समरादेत्य सञ्जयः। प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ॥६-१४-१॥
ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः। आचष्ट निहतं भीष्मं भरतानाममध्यमम् ॥६-१४-२॥
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ। हतो भीष्मः शान्तनवो भरतानां पितामहः ॥६-१४-३॥
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम्। शरतल्पगतः सोऽद्य शेते कुरुपितामहः ॥६-१४-४॥
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत्। स शेते निहतो राजन्सङ्ख्ये भीष्मः शिखण्डिना ॥६-१४-५॥
यः सर्वान्पृथिवीपालान्समवेतान्महामृधे। जिगायैकरथेनैव काशिपुर्यां महारथः ॥६-१४-६॥
जामदग्न्यं रणे राममायोध्य वसुसम्भवः। न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ॥६-१४-७॥
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव। समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः ॥६-१४-८॥
शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः। नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ॥६-१४-९॥
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे। प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः ॥६-१४-१०॥
परिरक्ष्य स सेनां ते दशरात्रमनीकहा। जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥६-१४-११॥
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः। जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥६-१४-१२॥
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः। तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ॥६-१४-१३॥