06.018
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः। अश्रूयत महाराज योधानां प्रयुयुत्सताम् ॥६-१८-१॥
tato muhūrtāttumulaḥ śabdo hṛdayakampanaḥ। aśrūyata mahārāja yodhānāṃ prayuyutsatām ॥6-18-1॥
[ततः (tataḥ) - then; मुहूर्तात् (muhūrtāt) - after a moment; तुमुलः (tumulaḥ) - tumultuous; शब्दः (śabdaḥ) - sound; हृदयकम्पनः (hṛdayakampanaḥ) - heart-shaking; अश्रूयत (aśrūyata) - was heard; महाराज (mahārāja) - O great king; योधानाम् (yodhānām) - of the warriors; प्रयुयुत्सताम् (prayuyutsatām) - who were ready to fight;]
(Then, after a moment, a tumultuous, heart-shaking sound was heard, O great king, of the warriors who were ready to fight.)
Then, after a moment, a tumultuous sound that shook the heart was heard, O great king, from the warriors eager for battle.
शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः। रथानां नेमिघोषैश्च दीर्यतीव वसुन्धरा ॥६-१८-२॥
śaṅkhadundubhinirghoṣairvāraṇānāṃ ca bṛṃhitaiḥ। rathānāṃ nemighoṣaiśca dīryatīva vasundharā ॥6-18-2॥
[शङ्ख (śaṅkha) - conch; दुन्दुभि (dundubhi) - drum; निर्घोषैः (nirghoṣaiḥ) - with sounds; वारणानां (vāraṇānāṃ) - of elephants; च (ca) - and; बृंहितैः (bṛṃhitaiḥ) - with trumpeting; रथानां (rathānāṃ) - of chariots; नेमिघोषैः (nemighoṣaiḥ) - with the sounds of wheels; च (ca) - and; दीर्यतीव (dīryatīva) - seems to be splitting; वसुन्धरा (vasundharā) - the earth;]
(The earth seems to be splitting with the sounds of conches, drums, trumpeting of elephants, and the sounds of chariot wheels.)
The earth appears to be splitting apart with the loud sounds of conches, drums, trumpeting elephants, and the rumbling of chariot wheels.
हयानां हेषमाणानां योधानां तत्र गर्जताम्। क्षणेन खं दिशश्चैव शब्देनापूरितं तदा ॥६-१८-३॥
hayānāṃ heṣamāṇānāṃ yodhānāṃ tatra garjatām। kṣaṇena khaṃ diśaścaiva śabdenāpūritaṃ tadā ॥6-18-3॥
[हयानाम् (hayānām) - of horses; हेषमाणानाम् (heṣamāṇānām) - neighing; योधानाम् (yodhānām) - of warriors; तत्र (tatra) - there; गर्जताम् (garjatām) - roaring; क्षणेन (kṣaṇena) - in a moment; खम् (kham) - sky; दिशः (diśaḥ) - directions; च (ca) - and; एव (eva) - indeed; शब्देन (śabdena) - with sound; आपूरितम् (āpūritam) - filled; तदा (tadā) - then;]
(The neighing of horses and the roaring of warriors filled the sky and directions with sound in a moment then.)
In that moment, the neighing of horses and the roaring of warriors echoed through the sky and all directions, filling them with sound.
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च। समकम्पन्त सैन्यानि परस्परसमागमे ॥६-१८-४॥
putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca। samakampanta sainyāni parasparasamāgame ॥6-18-4॥
[पुत्राणां (putrāṇāṃ) - of the sons; तव (tava) - your; दुर्धर्ष (durdharṣa) - invincible; पाण्डवानां (pāṇḍavānāṃ) - of the Pandavas; तथैव (tathaiva) - also; च (ca) - and; समकम्पन्त (samakampanta) - trembled; सैन्यानि (sainyāni) - armies; परस्परसमागमे (parasparasamāgame) - in mutual encounter;]
(The armies of your invincible sons and also of the Pandavas trembled in mutual encounter.)
The armies of your invincible sons and the Pandavas trembled as they faced each other in battle.
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः। भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ॥६-१८-५॥
tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ। bhrājamānā vyadṛśyanta meghā iva savidyutaḥ ॥6-18-5॥
[तत्र (tatra) - there; नागा (nāgā) - serpents; रथाः (rathāḥ) - chariots; च (ca) - and; एव (eva) - indeed; जाम्बूनदविभूषिताः (jāmbūnadavibhūṣitāḥ) - adorned with gold; भ्राजमाना (bhrājamānā) - shining; व्यदृश्यन्त (vyadṛśyanta) - were seen; मेघाः (meghāḥ) - clouds; इव (iva) - like; सविद्युतः (savidyutaḥ) - with lightning;]
(There, serpents and chariots, indeed adorned with gold, shining, were seen like clouds with lightning.)
There, the serpents and chariots, adorned with gold, appeared shining like clouds with lightning.
ध्वजा बहुविधाकारास्तावकानां नराधिप। काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥६-१८-६॥
dhvajā bahuvidhākārāstāvakānāṃ narādhipa। kāñcanāṅgadino rejurjvalitā iva pāvakāḥ ॥6-18-6॥
[ध्वजा (dhvajā) - flags; बहुविधाकाराः (bahuvidhākārāḥ) - of various shapes; तावकानां (tāvakānāṃ) - of your; नराधिप (narādhipa) - O king; काञ्चनाङ्गदिनः (kāñcanāṅgadinaḥ) - with golden bracelets; रेजुः (rejuḥ) - shone; ज्वलिताः (jvalitāḥ) - blazing; इव (iva) - like; पावकाः (pāvakāḥ) - fire;]
(The flags of various shapes of your, O king, with golden bracelets, shone blazing like fire.)
The flags of various shapes belonging to you, O king, adorned with golden bracelets, shone brightly like blazing fire.
स्वेषां चैव परेषां च समदृश्यन्त भारत। महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ॥६-१८-७॥
sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata। mahendraketavaḥ śubhrā mahendrasadaneṣviva ॥6-18-7॥
[स्वेषाम् (sveṣām) - of one's own; च (ca) - and; एव (eva) - indeed; परेषाम् (pareṣām) - of others; च (ca) - and; समदृश्यन्त (samadṛśyanta) - appeared equal; भारत (bhārata) - O Bharata; महेन्द्रकेतवः (mahendraketavaḥ) - banners of Indra; शुभ्राः (śubhrāḥ) - white; महेन्द्रसदनेषु (mahendrasadaneṣu) - in the abodes of Indra; इव (iva) - like;]
(The banners of Indra, both of one's own and of others, appeared equal, O Bharata, white like in the abodes of Indra.)
O Bharata, the banners of Indra, whether belonging to one's own or others, appeared equally white, as if in the abodes of Indra.
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः। संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव ॥६-१८-८॥
kāñcanaiḥ kavacairvīrā jvalanārkasamaprabhaiḥ। saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva ॥6-18-8॥
[काञ्चनैः (kāñcanaiḥ) - with gold; कवचैः (kavacaiḥ) - with armors; वीराः (vīrāḥ) - heroes; ज्वलन-अर्क-सम-प्रभैः (jvalana-arka-sama-prabhaiḥ) - with fire-sun-equal-radiance; संनद्धाः (saṃnaddhāḥ) - equipped; प्रत्यदृश्यन्त (pratyadṛśyanta) - appeared; ग्रहाः (grahāḥ) - planets; प्रज्वलिता (prajvalitā) - burning; इव (iva) - like;]
(The heroes, equipped with golden armors and radiance equal to fire and sun, appeared like burning planets.)
The heroes, adorned in golden armor and shining like the sun and fire, appeared as if they were burning planets.
उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः। ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः ॥६-१८-९॥
udyatairāyudhaścitraistalabaddhāḥ patākinaḥ। ṛṣabhākṣā maheṣvāsāścamoomukhagatā babhuḥ ॥6-18-9॥
[उद्यतैः (udyataiḥ) - raised; आयुधैः (āyudhaiḥ) - weapons; चित्रैः (citraiḥ) - various; तलबद्धाः (talabaddhāḥ) - with shields; पताकिनः (patākinaḥ) - with flags; ऋषभाक्षाः (ṛṣabhākṣāḥ) - bull-eyed; महेष्वासाः (maheṣvāsāḥ) - great archers; चमूमुखगता (camūmukhagatā) - at the front of the army; बभुः (babhūḥ) - became;]
(Raised with various weapons, with shields and flags, bull-eyed, great archers stood at the front of the army.)
The warriors, equipped with various weapons, shields, and flags, with eyes like bulls and skilled in archery, took their positions at the forefront of the army.
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप। दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ॥६-१८-१०॥
pṛṣṭhagopāstu bhīṣmasya putrāstava narādhipa। duḥśāsano durviṣaho durmukho duḥsahastathā ॥6-18-10॥
[पृष्ठगोपाः (pṛṣṭhagopāḥ) - protectors of the rear; तु (tu) - but; भीष्मस्य (bhīṣmasya) - of Bhishma; पुत्राः (putrāḥ) - sons; तव (tava) - your; नराधिप (narādhipa) - O king; दुःशासनः (duḥśāsanaḥ) - Duhshasana; दुर्विषहः (durviṣahaḥ) - Durvishaha; दुर्मुखः (durmukhaḥ) - Durmukha; दुःसहः (duḥsahaḥ) - Duhsaha; तथा (tathā) - and so on;]
(The protectors of the rear, but the sons of Bhishma, your sons, O king, Duhshasana, Durvishaha, Durmukha, Duhsaha, and so on.)
The protectors of the rear were Bhishma's sons, including your sons, O king, such as Duhshasana, Durvishaha, Durmukha, and Duhsaha.
विविंशतिश्चित्रसेनो विकर्णश्च महारथः। सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ॥६-१८-११॥
viviṃśatiś citraseno vikarṇaś ca mahārathaḥ। satyavrataḥ purumitro jayo bhūriśravāḥ śalaḥ ॥6-18-11॥
[विविंशतिः (viviṃśatiḥ) - twenty; चित्रसेनः (citrasenaḥ) - Citrasena; विकर्णः (vikarṇaḥ) - Vikarna; च (ca) - and; महारथः (mahārathaḥ) - great chariot-warrior; सत्यव्रतः (satyavrataḥ) - Satyavrata; पुरुमित्रः (purumitro) - Purumitra; जयः (jayaḥ) - Jaya; भूरिश्रवाः (bhūriśravāḥ) - Bhūriśravā; शलः (śalaḥ) - Śala;]
(Twenty, Citrasena, Vikarna, and the great chariot-warrior; Satyavrata, Purumitra, Jaya, Bhurishrava, and Shala.)
Among the warriors are twenty, including Citrasena, Vikarna, and the great chariot-warrior; also present are Satyavrata, Purumitra, Jaya, Bhurishrava, and Shala.
रथा विंशतिसाहस्रास्तथैषामनुयायिनः। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥६-१८-१२॥
rathā viṃśatisāhasrāstathaiṣāmanuyāyinaḥ। abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ ॥6-18-12॥
[रथाः (rathāḥ) - chariots; विंशतिसाहस्राः (viṃśatisāhasrāḥ) - twenty thousand; तथा (tathā) - and; एषाम् (eṣām) - of these; अनुयायिनः (anuyāyinaḥ) - followers; अभीषाहाः (abhīṣāhāḥ) - Abhishahas; शूरसेनाः (śūrasenāḥ) - Shurasenas; शिबयः (śibayaḥ) - Shibis; अथ (atha) - and; वसातयः (vasātayaḥ) - Vasatis;]
(Chariots twenty thousand and of these followers, Abhishahas, Shurasenas, Shibis, and Vasatis.)
There are twenty thousand chariots, and among their followers are the Abhishahas, Shurasenas, Shibis, and Vasatis.
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा। सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ॥६-१८-१३॥
śālvā matsyās tathāmbaṣṭhās trigartāḥ kekayās tathā। sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ ॥6-18-13॥
[शाल्वा (śālvā) - Shalvas; मत्स्याः (matsyāḥ) - Matsyas; तथा (tathā) - and; अम्बष्ठाः (ambaṣṭhāḥ) - Ambashthas; त्रिगर्ताः (trigartāḥ) - Trigartas; केकयाः (kekayāḥ) - Kekayas; तथा (tathā) - and; सौवीराः (sauvīrāḥ) - Sauvīras; कितवाः (kitavāḥ) - Kitavas; प्राच्याः (prācyāḥ) - Easterners; प्रतीच्यः (pratīcyaḥ) - Westerners; उदीच्यमालवाः (udīcyamālavāḥ) - Northern Malavas;]
(Shalvas, Matsyas, and Ambashthas, Trigartas, Kekayas, and Sauvīras, Kitavas, Easterners, Westerners, and Northern Malavas.)
The Shalvas, Matsyas, Ambashthas, Trigartas, Kekayas, Sauvīras, Kitavas, Easterners, Westerners, and Northern Malavas were all present.
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः। महता रथवंशेन तेऽभ्यरक्षन्पितामहम् ॥६-१८-१४॥
dvādaśaite janapadāḥ sarve śūrāstanutyajaḥ। mahatā rathavaṃśena te'bhyarakṣanpitāmaham ॥6-18-14॥
[द्वादश (dvādaśa) - twelve; एते (ete) - these; जनपदाः (janapadāḥ) - regions; सर्वे (sarve) - all; शूराः (śūrāḥ) - heroes; तनुत्यजः (tanutyajaḥ) - warriors; महता (mahatā) - with great; रथवंशेन (rathavaṃśena) - chariot lineage; ते (te) - they; अभ्यरक्षन् (abhyarakṣan) - protected; पितामहम् (pitāmaham) - grandfather;]
(These twelve regions, all heroes and warriors, with a great chariot lineage, they protected the grandfather.)
These twelve regions, filled with heroes and warriors, protected the grandfather with their great chariot lineage.
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्। मागधो येन नृपतिस्तद्रथानीकमन्वयात् ॥६-१८-१५॥
anīkaṁ daśasāhasraṁ kuñjarāṇāṁ tarasvinām। māgadhō yēna nṛpatistadrathānīkamanvayāt ॥6-18-15॥
[अनीकं (anīkaṁ) - army; दशसाहस्रं (daśasāhasraṁ) - ten thousand; कुञ्जराणां (kuñjarāṇāṁ) - of elephants; तरस्विनाम् (tarasvinām) - of the mighty; मागधः (māgadhaḥ) - the Magadha king; येन (yēna) - by whom; नृपतिः (nṛpatiḥ) - the king; तत् (tat) - that; रथानीकम् (rathānīkam) - chariot army; अन्वयात् (anvayāt) - followed;]
(The army of ten thousand mighty elephants was followed by the Magadha king, the king, with that chariot army.)
The Magadha king, with his chariot army, followed the army of ten thousand mighty elephants.
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम्। अभूवन्वाहिनीमध्ये शतानामयुतानि षट् ॥६-१८-१६॥
rathānāṃ cakrarakṣāśca pādarakṣāśca dantinām। abhūvanvāhinīmadhye śatānāmayutāni ṣaṭ ॥6-18-16॥
[रथानां (rathānāṃ) - of chariots; चक्ररक्षाः (cakrarakṣāḥ) - wheel-guards; च (ca) - and; पादरक्षाः (pādarakṣāḥ) - foot-guards; च (ca) - and; दन्तिनाम् (dantinām) - of elephants; अभूवन् (abhūvan) - were; वाहिनीमध्ये (vāhinīmadhye) - in the midst of the army; शतानाम् (śatānām) - of hundreds; अयुतानि (ayutāni) - tens of thousands; षट् (ṣaṭ) - six;]
(There were wheel-guards of chariots, foot-guards of elephants, in the midst of the army, six tens of thousands of hundreds.)
In the midst of the army, there were six hundred thousand wheel-guards for chariots and foot-guards for elephants.
पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणयः। अनेकशतसाहस्रा नखरप्रासयोधिनः ॥६-१८-१७॥
pādātāś cāgrato'gacchan dhanuś carmāsipāṇayaḥ। anekaśatasāhasrā nakharaprāsayodhinaḥ ॥6-18-17॥
[पादाताः (pādātāḥ) - foot-soldiers; च (ca) - and; अग्रतः (agrataḥ) - in front; अगच्छन् (agacchan) - went; धनुः (dhanuḥ) - bows; चर्म (carma) - shields; असि (asi) - swords; पाणयः (pāṇayaḥ) - in hand; अनेक (aneka) - many; शत (śata) - hundreds; साहस्राः (sāhasrāḥ) - thousands; नखर (nakhara) - claws; प्रास (prāsa) - javelins; योधिनः (yodhinaḥ) - warriors;]
(Foot-soldiers went ahead with bows, shields, and swords in hand; many hundreds and thousands of warriors with claws and javelins.)
The foot-soldiers advanced in front, carrying bows, shields, and swords in their hands. There were many hundreds and thousands of warriors equipped with claws and javelins.
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत। अदृश्यन्त महाराज गङ्गेव यमुनान्तरे ॥६-१८-१८॥
akṣauhiṇyo daśaikā ca tava putrasya bhārata। adṛśyanta mahārāja gaṅgeva yamunāntare ॥6-18-18॥
[अक्षौहिण्यः (akṣauhiṇyaḥ) - divisions of army; दश (daśa) - ten; एक (eka) - one; च (ca) - and; तव (tava) - your; पुत्रस्य (putrasya) - son's; भारत (bhārata) - O Bharata; अदृश्यन्त (adṛśyanta) - were seen; महाराज (mahārāja) - O great king; गङ्गा (gaṅgā) - Ganga; इव (iva) - like; यमुना (yamunā) - Yamuna; अन्तरे (antare) - between;]
(Ten and one divisions of your son's army, O Bharata, were seen, O great king, like the Ganga between the Yamuna.)
O Bharata, eleven divisions of your son's army were seen, O great king, like the Ganga between the Yamuna.