6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.021
सञ्जय उवाच॥
Sanjaya said:
बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम्। विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः ॥६-२१-१॥
Upon witnessing the formidable and prepared army of the Kauravas, King Yudhishthira, the son of Kunti, was overcome with despair.
व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः। अभेद्यमिव सम्प्रेक्ष्य विषण्णोऽर्जुनमब्रवीत् ॥६-२१-२॥
Observing the formation arranged by Bhishma, which seemed impenetrable, the Pandava, feeling dejected, spoke to Arjuna.
धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे। धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः ॥६-२१-३॥
Arjuna, how can we possibly fight against the sons of Dhritarashtra in battle, O mighty-armed one, when their warrior is the revered grandfather?
अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना। कल्पितः शास्त्रदृष्टेन विधिना भूरितेजसा ॥६-२१-४॥
This formidable and unbreakable formation was strategically arranged by Bhishma, the tormentor of enemies, following the scriptural guidelines and methods, with his immense energy.
ते वयं संशयं प्राप्ताः ससैन्याः शत्रुकर्शन। कथमस्मान्महाव्यूहादुद्यानं नो भविष्यति ॥६-२१-५॥
O tormentor of enemies, we along with our army have fallen into doubt. How will we find our way out of this great formation?
अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा। विषण्णमभिसम्प्रेक्ष्य तव राजन्ननीकिनीम् ॥६-२१-६॥
Then Arjuna, seeing your dejected army, spoke to Yudhishthira, the son of Pritha and destroyer of enemies, saying, "O king."
प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि। जयन्त्यल्पतरा येन तन्निबोध विशां पते ॥६-२१-७॥
O lord of the people, understand that even a person of lesser strength can conquer many superior heroes endowed with qualities through wisdom.
तत्तु ते कारणं राजन्प्रवक्ष्याम्यनसूयवे। नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव ॥६-२१-८॥
O King, I will explain to you the reason without envy. Sage Nārada knows it, as do Bhishma and Drona, O son of Pandu.
एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत्। पितामहः किल पुरा महेन्द्रादीन्दिवौकसः ॥६-२१-९॥
In the battle between gods and demons, the grandsire, relying on this very purpose, indeed spoke to Indra and the other celestials.
न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः। यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ॥६-२१-१०॥
Victory is not achieved by those who wish to win through mere strength and heroism, but rather through truth, compassion, righteousness, and diligent effort.
त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः। युध्यध्वमनहङ्कारा यतो धर्मस्ततो जयः ॥६-२१-११॥
Abandon unrighteousness, greed, and delusion, and engage in effort. Fight without ego, for where there is righteousness, there is victory.
एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः। यथा मे नारदः प्राह यतः कृष्णस्ततो जयः ॥६-२१-१२॥
Thus, O king, be assured of our victory in battle. As Nārada told me, wherever Kṛṣṇa is present, victory is assured.
गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम्। अन्यथा विजयश्चास्य संनतिश्चापरो गुणः ॥६-२१-१३॥
Victory, endowed with virtues, follows Madhava behind Krishna. Otherwise, victory and humility are his other virtues.
अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः। पुरुषः सनातनतमो यतः कृष्णस्ततो जयः ॥६-२१-१४॥
Govinda, of infinite splendor, remains undisturbed among the multitude of enemies. He is the most ancient person, from whom Krishna originates, and therefore, victory is assured.
पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठसायकः। सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति ॥६-२१-१५॥
In ancient times, this Hari, transformed into Vaikuntha with an unerring arrow, shattered the gods and demons and asked, 'Who will conquer?'
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम्। तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः ॥६-२१-१६॥
Following Krishna, those who declared 'we may conquer' were victorious there. Indeed, by that grace, the three worlds were obtained by Indra and the other gods.
तस्य ते न व्यथां काञ्चिदिह पश्यामि भारत। यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः ॥६-२१-१७॥
O Bhārata, I see no cause for your distress here, as the lord of the thirty gods, who consumes the universe, hopes for your victory.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.