06.021
sañjaya uvāca॥
Sanjaya said:
bṛhatīṃ dhārtarāṣṭrāṇāṃ dṛṣṭvā senāṃ samudyatām। viṣādamagamad rājā kuntīputro yudhiṣṭhiraḥ ॥6-21-1॥
Upon witnessing the formidable and prepared army of the Kauravas, King Yudhishthira, the son of Kunti, was overcome with despair.
vyūhaṃ bhīṣmeṇa cābhedyaṃ kalpitaṃ prekṣya pāṇḍavaḥ। abhedyamiva samprekṣya viṣaṇṇo'rjunamabravīt ॥6-21-2॥
Observing the formation arranged by Bhishma, which seemed impenetrable, the Pandava, feeling dejected, spoke to Arjuna.
dhanañjaya kathaṁ śakyamasmābhiryoddhumāhave। dhārtarāṣṭrairmahābāho yeṣāṁ yoddhā pitāmahaḥ ॥6-21-3॥
Arjuna, how can we possibly fight against the sons of Dhritarashtra in battle, O mighty-armed one, when their warrior is the revered grandfather?
akṣobhyo'yamabhedyaśca bhīṣmeṇāmitrakarśinā। kalpitaḥ śāstradṛṣṭena vidhinā bhūritejasā ॥6-21-4॥
This formidable and unbreakable formation was strategically arranged by Bhishma, the tormentor of enemies, following the scriptural guidelines and methods, with his immense energy.
te vayaṃ saṃśayaṃ prāptāḥ sasainyāḥ śatrukarśana। kathamasmānmahāvyūhādudyānaṃ no bhaviṣyati ॥6-21-5॥
O tormentor of enemies, we along with our army have fallen into doubt. How will we find our way out of this great formation?
athārjuno'bravītpārthaṃ yudhiṣṭhiramamitrahā। viṣaṇṇamabhisamprekṣya tava rājannanīkinīm ॥6-21-6॥
Then Arjuna, seeing your dejected army, spoke to Yudhishthira, the son of Pritha and destroyer of enemies, saying, "O king."
prajñayābhyadhikāñ śūrān guṇayuktān bahūn api। jayanty alpataraḥ yena tan nibodha viśāṃ pate ॥6-21-7॥
O lord of the people, understand that even a person of lesser strength can conquer many superior heroes endowed with qualities through wisdom.
tattu te kāraṇaṃ rājanpravakṣyāmyanasūyave। nāradastamṛṣirveda bhīṣmadroṇau ca pāṇḍava ॥6-21-8॥
O King, I will explain to you the reason without envy. Sage Nārada knows it, as do Bhishma and Drona, O son of Pandu.
etamevārthamāśritya yuddhe devāsure'bravīt। pitāmahaḥ kila purā mahendrādīndivaukasaḥ ॥6-21-9॥
In the battle between gods and demons, the grandsire, relying on this very purpose, indeed spoke to Indra and the other celestials.
na tathā balavīryābhyāṃ vijayante jigīṣavaḥ। yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca ॥6-21-10॥
Victory is not achieved by those who wish to win through mere strength and heroism, but rather through truth, compassion, righteousness, and diligent effort.
tyaktvādharmam ca lobham ca moham caudyamamāsthitāḥ। yudhyadhvamanahaṅkārā yato dharmastato jayaḥ ॥6-21-11॥
Abandon unrighteousness, greed, and delusion, and engage in effort. Fight without ego, for where there is righteousness, there is victory.
evaṃ rājan vijānīhi dhruvo'smākaṃ raṇe jayaḥ। yathā me nāradaḥ prāha yataḥ kṛṣṇas tato jayaḥ ॥6-21-12॥
Thus, O king, be assured of our victory in battle. As Nārada told me, wherever Kṛṣṇa is present, victory is assured.
guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato'nveti mādhavam। anyathā vijayaścāsya saṃnatiścāparo guṇaḥ ॥6-21-13॥
Victory, endowed with virtues, follows Madhava behind Krishna. Otherwise, victory and humility are his other virtues.
anantatejā govindaḥ śatrupūgeṣu nirvyathaḥ। puruṣaḥ sanātanatamo yataḥ kṛṣṇastato jayaḥ ॥6-21-14॥
Govinda, of infinite splendor, remains undisturbed among the multitude of enemies. He is the most ancient person, from whom Krishna originates, and therefore, victory is assured.
purā hyeṣa harirbhūtvā vaikuṇṭho'kuṇṭhasāyakaḥ। surāsurānavasphūrjannabravītke jayantviti ॥6-21-15॥
In ancient times, this Hari, transformed into Vaikuntha with an unerring arrow, shattered the gods and demons and asked, 'Who will conquer?'
anu kṛṣṇaṃ jayemeti yairuktaṃ tatra tairjitam। tatprasādāddhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ ॥6-21-16॥
Following Krishna, those who declared 'we may conquer' were victorious there. Indeed, by that grace, the three worlds were obtained by Indra and the other gods.
tasya te na vyathāṃ kāñcidiha paśyāmi bhārata। yasya te jayamāśāste viśvabhuktridaśeśvaraḥ ॥6-21-17॥
O Bhārata, I see no cause for your distress here, as the lord of the thirty gods, who consumes the universe, hopes for your victory.