06.047
Core and Pancharatra: Mahavyuha counter military formation by the Kauravas. The second day of war commences.
sañjaya uvāca॥
Sanjaya said:
krauñcaṃ tato mahāvyūhamabhedyaṃ tanayastava। vyūḍhaṃ dṛṣṭvā mahāghoraṃ pārthenāmitatejasā ॥6-47-1॥
Then, your son, observing the formidable and impenetrable Krauncha formation set up by the immensely powerful Partha, was greatly alarmed.
ācāryamupasaṅgamya kṛpaṃ śalyaṃ ca māriṣa। saumadattiṃ vikarṇaṃ ca aśvatthāmānameva ca ॥6-47-2॥
Approaching the teacher, Kṛpa, Śalya, Saumadatti, Vikarṇa, and Aśvatthāmā, O great one.
duḥśāsanādīnbhrātṝṃśca sa sarvāneva bhārata। anyāṃśca subahūñśūrānyuddhāya samupāgatān ॥6-47-3॥
O Bharata, Duhshasana and his brothers, along with many other heroes, have assembled for battle.
prāhedaṃ vacanaṃ kāle harṣayaṃstanayastava। nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ ॥6-47-4॥
Your son, in order to bring joy, spoke these words at the right moment: all are skilled in wielding various weapons and are knowledgeable about weapons and missiles.
ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ। pāṇḍuputrānraṇe hantuṃ sasainyānkimu saṃhatāḥ ॥6-47-5॥
Each of you is capable, as great warriors, to defeat the sons of Pandu in battle along with their armies, especially when united.
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam। paryāptaṃ tvidameteṣāṃ balaṃ pārthivasattamāḥ ॥6-47-6॥
Our forces, protected by Bhishma, are inadequate; but their forces are adequate, O best of the kings.
saṁsthānāḥ śūrasenāśca veṇikāḥ kukurāstathā। ārevakāstrigartāśca madrakā yavanāstathā ॥6-47-7॥
The places include the Śūrasenas, Veṇikas, and Kukuras, as well as the Ārevakas, Trigartas, Madrakas, and Yavanas.
śatruñjayena sahitāstathā duḥśāsanena ca। vikarṇena ca vīreṇa tathā nandopanandakaiḥ ॥6-47-8॥
The group, including Shatruñjaya, Duḥśāsana, Vikarna, the hero, and Nanda and Upananda, were together.
citrasevena sahitāḥ sahitāḥ pāṇibhadrakaiḥ। bhīṣmamevābhirakṣantu saha sainyapuraskṛtāḥ ॥6-47-9॥
Accompanied by Citraseṇa and Pāṇibhadrakas, they should ensure the protection of Bhīṣma, who is at the forefront of the army.
tato droṇaśca bhīṣmaśca tava putraśca māriṣa। avyūhanta mahāvyūhaṃ pāṇḍūnāṃ pratibādhane ॥6-47-10॥
Then Droṇa, Bhīṣma, and your son, O great one, arranged a formidable military formation to obstruct the Pāṇḍavas.
bhīṣmaḥ sainyena mahatā samantātparivāritaḥ। yayau prakarṣanmahatīṃ vāhinīṃ surarāḍiva ॥6-47-11॥
Bhishma, encircled by the vast army on all sides, advanced, leading the mighty forces like Indra, the king of gods.
tam anvayān maheṣvāso bhāradvājaḥ pratāpavān। kuntalaiś ca daśārṇaiś ca māgadhaiś ca viśāṃ pate ॥6-47-12॥
The great archer Bharadvaja, renowned and glorious, followed him along with the Kuntalas, Dasharnas, and Magadhas, O lord of men.
vidarbhairmeakalaścaiva karṇaprāvaraṇairapi। sahitāḥ sarvasainyena bhīṣmamāhavaśobhinam ॥6-47-13॥
Bhishma, accompanied by the Vidarbhas, Mekalas, and Karna's forces, shone brilliantly in the battle with his entire army.
gāndhārāḥ sindhusauvīrāḥ śibayo'tha vasātayaḥ। śakuniśca svasainyena bhāradvājamapālayat ॥6-47-14॥
The Gandharas, Sindhus, Sauviras, Shibis, and Vasatis were led by Shakuni, who, with his army, protected Bharadvaja.
tato duryodhano rājā sahitaḥ sarvasodaraiḥ। aśvātakairvikarṇaiśca tathā śarmilakosalaiḥ ॥6-47-15॥
Then King Duryodhana, along with all his brothers, Ashwatakas, Vikarna, and also Sharmila and Kosala, was present.
daradaiś cūcupaś caiva tathā kṣudrakamālavaiḥ। abhyarakṣata saṃhṛṣṭaḥ saubaleyasya vāhinīm ॥6-47-16॥
Saubala's army was joyfully guarded by the Daradas, Cūcupas, and Kṣudrakamālavas.
bhūriśravāḥ śalaḥ śalyo bhagadattaśca māriṣa। vindānuvindāvāvantyau vāmaṃ pārśvamapālayan ॥6-47-17॥
Bhūriśravāḥ, Śalaḥ, Śalyaḥ, Bhagadattaḥ, and the two Avanti princes, Vindānuvinda, were guarding the left flank, O great one.
saumadattiḥ suśarmā ca kāmbojaśca sudakṣiṇaḥ। śatāyuśca śrutāyuśca dakṣiṇaṃ pārśvamāsthitāḥ ॥6-47-18॥
Saumadatti, Susharma, Kamboja, Sudakshina, Shatayu, and Shrutayu were positioned on the right flank.
aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ। mahatyā senayā sārdhaṃ senāpṛṣṭhe vyavasthitāḥ ॥6-47-19॥
Ashwatthama, Kripa, and Kritavarma, along with Satyaki, were positioned at the back of the army with a large force.
pṛṣṭhagopāstu tasyāsannānādeśyā janeśvarāḥ। ketumānvasudānaśca putraḥ kāśyasya cābhibhūḥ ॥6-47-20॥
The rear guards were the independent kings Ketuman, Vasudana, and Abhibhu, the son of Kashi, who were near him.
tataste tāvakāḥ sarve hṛṣṭā yuddhāya bhārata। dadhmuḥ śaṅkhānmudā yuktāḥ siṃhanādāṃśca nādayan ॥6-47-21॥
Then all your warriors, filled with joy and ready for battle, O Bharata, blew their conches and made sounds like the roaring of lions.
teṣāṃ śrutvā tu hṛṣṭānāṃ kuruvṛddhaḥ pitāmahaḥ। siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ॥6-47-22॥
Upon hearing the joyous sounds of his kin, the elder of the Kuru dynasty, the revered grandfather, gloriously blew his conch after roaring like a lion.
tataḥ śaṅkhāśca bheryaśca peśyaśca vividhāḥ paraiḥ। ānakāścābhyahanyanta sa śabdastumulo'bhavat ॥6-47-23॥
Then, conches, drums, tabors, and various other instruments were sounded by others, creating a tumultuous noise.
tataḥ śvetairhayairyukte mahati syandane sthitau। pradadhmatuḥ śaṅkhavarau hemaratnapariṣkṛtau ॥6-47-24॥
Then, standing on the grand chariot drawn by white horses, they sounded their magnificent conches, embellished with gold and jewels.
pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañjayaḥ। pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vṛkodaraḥ ॥6-47-25॥
Krishna blew his conch named Panchajanya, Arjuna blew his conch named Devadatta, and Bhima, known for his terrible deeds, blew his mighty conch named Paundra.
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ। nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ॥6-47-26॥
King Yudhishthira, the son of Kunti, blew his conch named Anantavijaya. Nakula and Sahadeva blew their conches named Sughosha and Manipushpaka.
kāśirājaśca śaibyaśca śikhaṇḍī ca mahārathaḥ। dhṛṣṭadyumno virāṭaśca sātyakiśca mahāyaśāḥ ॥6-47-27॥
The King of Kashi, Shaibya, Shikhandi, Dhrishtadyumna, Virata, and Satyaki, all renowned warriors, are present.
pāñcālyaśca maheṣvāso draupadyāḥ pañca cātmajāḥ। sarve dadhmurmahāśaṅkhānsiṃhanādāṃśca nedire ॥6-47-28॥
The son of Drupada and the five sons of Draupadi, all of whom were great archers, blew their mighty conches, and the sound echoed like lion-roars.
sa ghoṣaḥ sumahāṃstatra vīraistaiḥ samudīritaḥ। nabhaśca pṛthivīṃ caiva tumulo vyanunādayat ॥6-47-29॥
The great sound made by the heroes echoed loudly across the sky and the earth.
evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ। punar yuddhāya sañjagmus tāpayānāḥ parasparam ॥6-47-30॥
Thus, O great king, the joyful Kurus and Pandavas once more went to battle, inflicting pain upon one another.