6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.063
Pancharatra: On further inquiry, Bhishma explains the Pancharatra philosophy to Duryodhana.
duryodhana uvāca॥
Duryodhana said:
vāsudevo mahadbhūtaṃ sarvalokeṣu kathyate। tasyāgamaṃ pratiṣṭhāṃ ca jñātumicche pitāmaha ॥6-63-1॥
Vasudeva is renowned as a great being across all worlds. I wish to understand his advent and establishment, O grandfather.
bhīṣma uvāca॥
Bhishma spoke:
vāsudevo mahadbhūtaṃ sambhūtaṃ saha daivataiḥ। na paraṃ puṇḍarīkākṣāddṛśyate bharatarṣabha ॥ mārkaṇḍeyaśca govindaṃ kathayatyadbhutaṃ mahat ॥6-63-2॥
Vasudeva, a great being, appeared along with the gods. Nothing beyond the lotus-eyed Lord is visible, O best of the Bharatas. Markandeya narrates the wondrous and great deeds of Govinda.
sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ। āpo vāyuśca tejaśca trayametadakalpayat ॥6-63-3॥
The supreme being, known as the great soul and the soul of all beings, created the three elements: water, air, and fire.
sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ। apsu vai śayanaṃ cakre mahātmā puruṣottamaḥ ॥ sarvatoyamayo devo yogātsuṣvāpa tatra ha ॥6-63-4॥
After creating the earth, the supreme god and master of all worlds, took his rest in the waters. The great soul, consisting of all waters, slept there due to union.
mukhataḥ so'gnimasṛjatprāṇādvāyumathāpi ca। sarasvatīṃ ca vedāṃśca manasaḥ sasṛje'cyutaḥ ॥6-63-5॥
Acyuta created fire from his mouth, air from his breath, and then also Sarasvati and the Vedas from his mind.
eṣa lokānsasarjādau devāṃścarṣigaṇaiḥ saha। nidhanaṃ caiva mṛtyuṃ ca prajānāṃ prabhavo'vyayaḥ ॥6-63-6॥
In the beginning, this imperishable source created the worlds, gods, and groups of sages, along with the concepts of destruction and death for all beings.
eṣa dharmaśca dharmajño varadaḥ sarvakāmadaḥ। eṣa kartā ca kāryaṃ ca pūrvadevaḥ svayamprabhuḥ ॥6-63-7॥
This is the embodiment of dharma, the knower of dharma, the bestower of boons, and fulfiller of all desires. He is the creator and the creation, the ancient god, self-luminous.
bhūtaṃ bhavyaṃ bhaviṣyacca pūrvametadakalpayat। ubhe sandhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ ॥6-63-8॥
Janardana, the creator, established the past, present, and future, as well as both twilights, the directions, space, and order.
ṛṣīṁścaiva hi govindastapaścaivānu kalpayat। sraṣṭāraṁ jagataścāpi mahātmā prabhuravyayaḥ ॥6-63-9॥
Govinda, the imperishable lord and great soul, indeed arranged austerity for the sages and also for the creator of the universe.
agrajaṁ sarvabhūtānāṁ saṅkarṣaṇamakalpayat। śeṣaṁ cākalpayaddevamanantamiti yaṁ viduḥ ॥6-63-10॥
He created Saṅkarṣaṇa as the elder brother of all beings and also created Śeṣa, known as the god Ananta.
yo dhārayati bhūtāni dharāṃ cemāṃ saparvatām। dhyānayogena viprāśca taṃ vadanti mahaujasam ॥6-63-11॥
The sages, through meditation, refer to him as the mighty one who upholds all beings and the earth with its mountains.
karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram। tamugramugrakarmāṇamugrāṃ buddhiṃ samāsthitam ॥ brahmaṇo'pacitiṃ kurvañjaghāna puruṣottamaḥ ॥6-63-12॥
The Supreme Person killed the great demon named Madhu, who was born from the ear, fierce in nature and deeds, and had assumed a fierce mind, while he was doing reverence to Brahma.
tasya tāta vadhādeva devadānavamānavāḥ। madhusūdanamityāhurr̥ṣayaśca janārdanam ॥ varāhaścaiva siṃhaśca trivikramaḥ gatiḥ prabhuḥ ॥6-63-13॥
After the slaying of his father, he is known among gods, demons, and humans as Madhusudana and Janardana. He is also called Varaha, Simha, and Trivikrama, the path and the Lord.
eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ। paraṃ hi puṇḍarīkākṣānna bhūtaṃ na bhaviṣyati ॥6-63-14॥
Hari is the ultimate parent of all beings, surpassing all, and nothing has been or will be greater than the lotus-eyed one.
mukhato'sṛjadbrāhmaṇānbāhubhyāṃ kṣatriyāṃstathā। vaiśyāṃścāpyūruto rājañśūdrānpadbhyaṃ tathaiva ca ॥ tapasā niyato devo nidhānaṃ sarvadehinām ॥6-63-15॥
From his mouth, he created the Brahmins; from his arms, the Kshatriyas; from his thighs, the Vaishyas; and from his feet, the Shudras, O king. Through penance, the god is restrained, the refuge of all beings.
brahmabhūtamamāvāsyāṃ paurṇamāsyāṃ tathaiva ca। yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt ॥6-63-16॥
One who serves Keshava in the state of Brahman, whether on the new moon day or the full moon day, attains greatness through yoga.
keśavaḥ paramaṃ tejaḥ sarvalokapitāmahaḥ। evamāhurhṛṣīkeśaṃ munayo vai narādhipa ॥6-63-17॥
Keshava, the supreme light and grandfather of all worlds, is referred to as Hrishikesha by the sages, indeed, O king.
evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum। kṛṣṇo yasya prasīdet lokās tenākṣayā jitāḥ ॥6-63-18॥
Thus, recognize this person as your teacher, father, and guru. If Krishna is pleased with him, he will conquer the worlds imperishably.
yaścaivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet। sadā naraḥ paṭhaṃścedaṃ svastimāns sukhī bhavet ॥6-63-19॥
Whoever seeks refuge in Keshava in times of fear and always recites this will become prosperous and happy.
ye ca kṛṣṇaṃ prapadyante te na muhyanti mānavāḥ। bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ ॥6-63-20॥
Those who surrender to Krishna are never deluded. In times of great fear, Janardana always protects those who are immersed in it.
etadyudhiṣṭhiro jñātvā yāthātathyena bhārata। sarvātmanā mahātmānaṃ keśavaṃ jagadīśvaram ॥ prapannaḥ śaraṇaṃ rājanyogānāmīśvaraṃ prabhum ॥6-63-21॥
Understanding this truthfully, Yudhishthira, O Bharata, surrendered with all his soul to the great soul Keshava, the Lord of the universe, seeking refuge in the master of yogis, O King.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.