6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.064
Pancharatra: After further elaboration of the Pancharatra by Bhishma, Duryodhana retires to bed that night.
bhīṣma uvāca॥
Bhishma said:
śṛṇu cedaṃ mahārāja brahmabhūtastavaṃ mama। brahmarṣibhiśca devaiśca yaḥ purā kathito bhuvi ॥6-64-1॥
O great king, listen to this hymn of mine related to Brahman, which was once spoken on earth by the sages and the gods.
sādhyānām api devānāṃ devadeveśvaraḥ prabhuḥ। lokabhāvanabhāvajña iti tvāṃ nārado'bravīt ॥ bhūtaṃ bhavyaṃ bhaviṣyaṃ ca mārkaṇḍeyo'bhyuvāca ha ॥6-64-2॥
Nārada addressed you as the master, the lord of the lords of gods, and the knower of the world's feelings, even among the Sādhyas. Mārkaṇḍeya indeed spoke of the past, present, and future.
yajñānāṃ caiva yajñaṃ tvāṃ tapaśca tapasāmapi। devānāmapi devaṃ ca tvāmāha bhagavānbhṛguḥ ॥ purāṇe bhairavaṃ rūpaṃ viṣṇo bhūtapetiti vai ॥6-64-3॥
Bhrigu, the blessed sage, declared you to be the ultimate sacrifice among sacrifices, the supreme austerity among austerities, and the god of gods. In the Purana, you are described as the terrifying form of Vishnu, the lord of all beings.
vāsudevo vasūnāṃ tvaṃ śakraṃ sthāpayitā tathā। devadevo'si devānāmiti dvaipāyano'bravīt ॥6-64-4॥
Dvaipayana said, "Vasudeva, you are the establisher of the Vasus and Indra, and you are the god of gods."
pūrve prajānisargeṣu dakṣamāhuḥ prajāpatiṃ। sraṣṭāraṃ sarvabhūtānāmaṅgirāstvāṃ tato'bravīt ॥6-64-5॥
In the earlier creations, Daksha was known as the lord of creatures. Then Angiras addressed you as the creator of all beings.
avyaktaṁ te śarīrotthaṁ vyaktaṁ te manasi sthitam। devā vāksam̐bhavāśceti devalastvasito'bravīt ॥6-64-6॥
Devala said to Asita that what is unmanifest in your body becomes manifest in your mind, and the gods are born of speech.
śirasā te divaṃ vyāptaṃ bāhubhyāṃ pṛthivī dhṛtā। jaṭharaṃ te trayo lokāḥ puruṣo'si sanātanaḥ ॥6-64-7॥
Your head reaches the sky, your arms hold the earth, and your stomach contains the three worlds; you are the eternal being.
evaṃ tvām abhijānanti tapasā bhāvitā narāḥ। ātma-darśana-tṛptānām ṛṣīṇāṃ cāpi sattamaḥ ॥6-64-8॥
Thus, the purified men and the best of sages, who are satisfied by self-realization, recognize you through their penance.
rājarṣīṇām udārāṇām āhaveṣv anivartinām। sarvadharmapradhānānāṃ tvaṃ gatir madhusūdana ॥6-64-9॥
O Madhusudana, you are the refuge for the royal sages, the noble ones, the warriors who do not retreat in battles, and those who are foremost in all duties.
eṣa te vistarastāta saṅkṣepaśca prakīrtitaḥ। keśavasya yathātattvaṃ suprīto bhava keśave ॥6-64-10॥
This is your detailed explanation, dear, and the summary has been proclaimed. Be pleased with Keshava as it truly is in Keshava.
sañjaya uvāca॥
Sanjaya said:
puṇyaṃ śrutvaitadākhyānaṃ mahārāja sutastava। keśavaṃ bahu mene sa pāṇḍavāṃśca mahārathān ॥6-64-11॥
Upon hearing this sacred story, O great king, your son regarded Keshava and the Pandavas as mighty warriors.
tamabravīn mahārāja bhīṣmaḥ śāntanavaḥ punaḥ। māhātmyaṃ te śrutaṃ rājan keśavasya mahātmanaḥ ॥6-64-12॥
Bhishma, the son of Shantanu, addressed the king once more, saying, "O great king, you have heard about the greatness of Keshava, the exalted one."
narasya ca yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi। yadarthaṃ nṛṣu sambhūtau naranārāyaṇāvubhau ॥6-64-13॥
You ask me in reality, O man, for what purpose both Nara and Nārāyaṇa have manifested among men.
avadhyau ca yathā vīrau saṃyugeṣvaparājitau। yathā ca pāṇḍavā rājannagamyā yudhi kasyacit ॥6-64-14॥
O king, just as the Pandavas are invincible and undefeated heroes in battles, they are unapproachable by anyone in combat.
prītimān hi dṛḍhaṃ kṛṣṇaḥ pāṇḍaveṣu yaśasviṣu। tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ ॥6-64-15॥
Krishna is truly devoted to the renowned Pandavas. Hence, O king, I suggest that peace should prevail with the Pandavas.
pṛthivīṃ bhuṅkṣva sahito bhrātṛbhirbalibhirvaśī। naranārāyaṇau devāvavajñāya naśiṣyasi ॥6-64-16॥
Enjoy the earth with your brothers and offerings, but by disregarding the divine Nara and Narayana, you will meet your end.
evamuktvā tava pitā tūṣṇīmāsīdviśāṃ pate। vyasarjayacca rājānaṃ śayanaṃ ca viveśa ha ॥6-64-17॥
After speaking thus, your father fell silent, O lord of the people. He dismissed the king and then retired to bed.
rājāpi śibiraṃ prāyātpraṇipatya mahātmane। śiśye ca śayane śubhre tāṃ rātriṃ bharatarṣabha ॥6-64-18॥
The king, after paying respects to the great soul, went to the camp and rested on a white bed that night, O best of the Bharatas.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.